________________
नन्दित्रम्
अवचूरिसमलंकृतम
॥१८६॥
अक्खाइआए पंच पंच उवक्खाइआ सयाई एगमेगाए उवक्खाइआए पंच पंच अक्खाइउवक्खाइआ सयाई एवमेव सपुव्वावरेणं अबुहाओ कहाणगकोडीओ हवंतित्ति समक्खायं, नायाधम्मकहाणं परित्ता वायणा संखिजा अणुओगदारा संखिजा वेढा संखिजा सिलोगा संखिजाओ निजुत्तीओ संखिजाओपडिवत्तीओसंखिजाओसंगहणीओ, से णं अंगठ्ठयाए छट्टे अंगे दो सुअक्खंघे एगूणवीसं अज्झयणासंखिजाएगूणवीसं उद्देसणकाला एगूणवीसं समुद्देसणकाला संखिज्जा पयसहस्सा पयग्गेणं अक्खरा अणंता गमा अणंता पजवा परित्ता तसा अणंता थावरा सासयकडनिबदनिकाइया जिणपन्नत्ता भावा आघविजंति पन्नविजंति परुविनंति दंसिर्जति निदसिजंति उवदंसिजंति से एवं आया से एवं नाया से एवं विन्नाया से एवं चरणकरणपरूवणा आधविजइ । से तं नायाधम्मकहाओ॥६॥
अथ केयं व्याख्या ? व्याख्यायंते जीवादयः पदार्थाः अनया इति व्याख्या, 'उपसर्गादात०' इति अप्रत्ययः, तथा चाह सूरि:-'विवाहे णं' इत्यादि, व्याख्यायां जीवा व्याख्यायंते, शेषं आनिगमनं पाठसिद्धं । अथ कास्ता ज्ञाताधर्मकथाः?, ज्ञातानिउदाहरणानि तत्प्रधाना धर्मकथा ज्ञाताधर्मकथाः । अथवा ज्ञातानि-ज्ञाताध्ययनानि प्रथमश्रुतस्कंधे धर्मकथा द्वितीये श्रुतस्कंधे यासु ग्रंथपद्धतिषु ताः ज्ञाताधर्मकथाः पृषोदरादित्वात् पूर्वपदस्य दीर्षांतता, सूरिराह-ज्ञाताधर्मकथासु 'ण' इति वाक्यालंकारे ज्ञातानाउदाहरणभूतानां नगरादीनि आख्यायंते, तथा 'दसधम्मकहाणं वग्गा' इत्यादि, इह प्रथमश्रुतस्कंधे एकोनविंशतिआताध्ययनानि ज्ञातानि-उदाहरणानि तत् प्रधानानि अध्ययनानि द्वितीयश्रुतस्कंधे दश धर्मकथाः धर्मस्य-अहिंसालक्षणस्य प्रतिपादिकाः कथा धर्म
॥१८६॥