________________
यतिलक्षसभुय्यय प्रर| गाथा : ६
तथा हि -
"बहुजणपवित्तिमित्तं, इच्छन्तेहिं इहलोईओ चेव । धम्मो न उज्झियव्वो, जेण तहिं बहुजणपवित्ती ॥१॥ ता आणाणुगयं जं, तं चेव बुहेण होई कायव्वं । किमिह बहुणा जणेणं, हंदि न सेयत्थिणो बहुया ॥२॥"
तथा
"जिटुंमि विज्जमाणे, उचिए अणुजिट्ठपूयणमजुत्तं । लोयाहरणंपि तहा, पयडे भयवंतवयणमि ॥" आगमस्तु केवलिनापि नाप्रमाणीक्रियते । यतः"ओहा सुओवउत्तो, सुयनाणी जईवि गिण्हइ असुद्धं । तं केवलीवि भुंजइ, अपमाणसुयं भवे इहरा ॥" किञ्च- आगमे सत्यप्याचरितस्य प्रमाणीकरणे तस्य लघुता स्फुटैवेति । नैतदेवम्
अस्य सूत्रस्य शास्त्रान्तराणां च विषयविभागापरिज्ञानात् । तथा हि-इह सूत्रे संविग्नगीतार्था आगमनिरपेक्षं नाचरन्ति, किं तर्हि ?
"दोसा जेण निरुज्झन्ति, जेण खिजंति पुव्वकम्माइं । सो सो मुक्खोवाओ रोगावत्थासु समणं व ॥"
इत्याद्यागमवचनमनुस्मरन्तो द्रव्यक्षेत्रकालभावपुरुषाद्यौचित्यमालोच्य संयमवृद्धिकार्ये च किञ्चदाचरन्ति, तच्चान्येऽपि संविग्नगीतार्थाः प्रमाणयन्तीति स मार्गोऽभिधीयते । भवदुच्चारितशास्त्रान्तराणि पुनरसंविग्नगीतार्थलोकमसमञ्जसप्रवृत्तमाश्रित्य प्रवृत्तानि, ततः कथं तैः सह विरोधसम्भवः ? तथागमस्यापि नाप्रमाणतापत्तिः, अपि तु सुष्ठुतरं प्रतिष्ठा, यस्मादागमेऽप्यागमश्रुताज्ञाधारणाजीतभेदात् पञ्चधा व्यवहारः प्ररूप्यते । उक्तं श्रीस्थानाङ्गे- "पञ्चविहे ववहारे पन्नते, तं जहा-आगामववहारे, सुयववहारे, आणाववहारे, धारणाववहारे, जीयववहारे"। आगमाचरितयोश्वानर्थान्तरत्वादाचरितस्य प्रमाणत्वे सुतरामागमस्य प्रतिष्ठासिद्धिः । तस्मादागमाविरुद्धमाचरितं प्रमाणमिति स्थितम् । (धर्मरत्नप्रकरणं गाथा-८०) लावार्थ :- भानानुसारी डियाना :
માર્ગ શબ્દની વ્યુત્પત્તિ એ છે કે અભિમત એવા સ્થાનની પ્રાપ્તિ માટે પુરુષ વડે જે ઇચ્છાય તે માર્ગ; અને પ્રસ્તુતમાં સાધુને અભિમત સ્થાને મોક્ષ છે, તેથી તેની પ્રાપ્તિ માટે જે ઇચ્છાય તે માર્ગ કહેવાય. માર્ગ બે પ્રકારનો છે : (૧) આગમનીતિ અનુસાર આચરણારૂપ માર્ગ, અને (૨) સંવિગ્ન-ગીતાર્થ બહુજનની આચરણારૂપ માર્ગ. જોકે આંતરિક દૃષ્ટિએ તે માર્ગ જ્ઞાન, દર્શન અને ચારિત્રના ક્ષયોપશમભાવરૂપ જીવનો પરિણામ છે, અને આ પ્રકારના પરિણામની પ્રાપ્તિનું કારણ બાહ્યાચારરૂપે (૧) શાસ્ત્રમાં કહેલો આચાર છે અથવા (૨) સંવિગ્ન ઘણા સાધુઓ વડે આચરાયેલો આચાર છે. તેથી ઉપચારથી આ બે પ્રકારનો માર્ગ કહેલ છે.