Book Title: Yatilakshan Samucchay Prakaran
Author(s): Yashovijay Upadhyay, Pravin K Mota
Publisher: Gitarth Ganga

View full book text
Previous | Next

Page 272
________________ ચતિલક્ષણસમુચ્ચય પ્રક્રણ | ગાથા : ૧૮૧ ૨૪૫ "सीइज्ज कयावि गुरू, तंपि सुसीसा सुनिउणमहुरेहिं । मग्गे ठवन्ति पुणरवि, जह सेलगपंथगो नायं ।" तमेव विशिनष्टि-गाढप्रमादिनोपि-अतिशयशैथिल्यवतोपि शैलकसूरेः शिष्येणेति व्यक्तमेवेति गाथाक्षरार्थः । भावार्थः कथानकादवसेयः । तच्चेदम् कविकुलकलाविकलियं, सेलगपुरमत्थि सेलसिहरं व । तत्थ प्पयावसियकित्तिमेलओ सेलओ राया ॥१॥ सद्धम्मकम्मवज्जियछउमा पउमावई पिया तस्स । सन्नीइनागवल्लीइ, मंडवो मडगो पुत्तो ॥२॥ चउसुद्धबुद्धिसंसिद्धिपंथगा पंथगाइणो आसि । रज्जभरधरणसज्जा, सुमन्तिणो पंचसयसंखा ॥३॥ थावच्चासुयगणहरसमीवपडिवन्नसुद्धगिहिधम्मो । सेलगराया रज्जं, तिवग्गसारं चिरं कुणइ ॥४॥ अन्नदिणे थावच्चासुयपहुपयवत्तिसुयसुयगुरुसमीवे । पंचहि मंतिसएहिं पंथगपमुहेहि परियरिओ ॥५॥ मड्डगपुत्ते रज्जं, ठविऊणं गिण्हए वयं राया । इक्कारस अंगाई, अहिज्जिओ वज्जियावज्जो ॥६॥ पंथगपमुहाण तओ, पंचमुणिसयाण नायगो ठविओ । सुयमुणिवरेण सेलगरायरिसी जिणसमयविहिणा ॥७॥ सुयसूरी उ महप्या, समए आहारवज्जणं काउं । सिरिविमलसिहरिसिहरे, सहस्ससहिओ सिवं पत्तो ॥८॥ अह सेलगरायरिसी, अणुचियभत्ताइभोगदोसेण । दाहजराईतविओ, समागओ सेलगपुरम्मि ॥९॥ उज्जाणंमि पसत्थे, सुभूमिभागंमि तं समोसरियं । सोऊण पहिट्ठमणो, विणिग्गओ मडओ राया ॥१०॥ कयवन्दणाइकिच्चो, सरीरवत्तं वियाणिउं गुरुणो । विनवड एह भन्ते ! मम गेहे जाणसालासु ॥११॥ भत्तोसहाइएहि, अहापवत्तेहिं तत्थ तुम्हाणं । कारेमि जेण किरियं, धम्मसरीरस्स रक्खट्ठा ॥१२॥ तथा चोक्तम् "शरीरं धर्मसंयुक्तं, रक्षणीयं प्रयत्नतः । श्रवेच्छरीरतो धर्मः, पर्वतात्सलिलं यथा ॥१३॥ पडिवन्नमिणं गुरुणा, पारद्धा तत्थ उत्तमा किरिया । निद्धमहुराइएहिं, आहारहिं सुविज्जेहिं ॥१४॥ विज्जाण कुसलयाए, पत्थोसहपाणगाइधुवलाभा । थेवदियहेहिं एसो, जाओ निरुओ य बलवं च ॥१५॥ नवरं सिणिद्धपेसलआहाराईसु मुच्छिओ धणियं । सुहसीलयं पवन्नो, निच्छद गामंतरविहारं ॥१६॥

Loading...

Page Navigation
1 ... 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334