Book Title: Yatilakshan Samucchay Prakaran
Author(s): Yashovijay Upadhyay, Pravin K Mota
Publisher: Gitarth Ganga

View full book text
Previous | Next

Page 318
________________ ચતિલક્ષણસમુચ્ચય પ્રક્શણ / ગાથા : ૨૧૫ ૨૯૧ तस्थौ तु वज्र एकाकी, वसतौ सोऽथ वेष्टिकाः । विन्यस्य साधुमण्डल्यां, स्वयं मध्ये निषद्य च ॥६॥ एकादशानामङ्गानामपि पूर्वगतस्य च । वाचनां दातुमारेभे, मेघगम्भीरया गिरा ॥७॥ व्याघुट्य सूरयोऽप्यागुः श्रुत्वा गहगहस्वरम् । दध्युरित्यात्तभिक्षाकाः किमीयुमा भिक्षवः ? ॥८॥ विमर्शं च वितन्वानाः, क्षणादज्ञासिषन् यथा । अये ! वजमुनेरेष, वाचनां ददतो ध्वनिः ॥९॥ पुरा भवे किमेतेनाध्यायि गर्भस्थितेन वा । एवं व्यचिन्तयन्मौलि, धुन्वाना विस्मयान्मुहुः ॥१०॥ अस्यास्मच्छ्रवणाच्छङ्का मा भूदिति विचिन्त्य ते । अपसृत्य शनैरुच्चैश्चकुनैषेधिकी ततः ॥११॥ तामाकर्ण्य सुनन्दासूझगित्युत्थाय विष्टरात् । कृतहस्तोऽमुचत् सर्वाः, स्वस्वस्थानेषु वेष्टिकाः ॥१२॥ समेत्य च गुरोर्दण्डमाददेऽङ्घी ममार्ज च । प्रासुकेनाथ नीरेण, स्वयं प्राक्षालयत् पदौ ॥१३॥ एवं च दध्युराचार्या, विद्यावृद्धोऽर्भकोऽप्यसौ । अजानद्भ्योऽन्यसाधुभ्यो, रक्ष्योऽवज्ञास्पदीभवन् ॥१४॥ एवं विमृश्य यामिन्यां, शिष्येभ्योऽकथयन्निति । गन्ता स्मः श्वोऽमुकं ग्राम, द्वित्राहं तत्र नः स्थितिः ॥१५॥ अथोचुर्मुनयो योगप्रपन्ना वाचनाप्रदः । को नो भावीत्यथो सूरिर्वज्र इत्यादिशत् पुनः ॥१६॥ ऋजवस्ते विनीताच, तत्तथैव प्रपेदिरे । न सन्तो जातु लङ्घन्ते, गुर्वाज्ञां भद्रदन्तिवत् ॥१७॥ प्रातः कृत्वाऽनुयोगस्य, सामग्री ते गते गुरौ । वर्षि गुरुवद्भक्त्या, निषद्यायां न्यषेदयन् ॥१८॥ ततो वज्रमुनिनिकन्दकन्दलनाम्बुदः ।। आनुपूर्व्या महर्षीणां, तेषामालापकान् ददौ ॥१९॥ ये मन्दमेधसस्तेष्वप्यभूद्वजो, ह्यमोघवाक् । तद्वीक्ष्य नव्यमाश्चर्य, गच्छः सर्वो विसिष्मिये ॥२०॥ आलापान्मुनयः पूर्वं, पठितान् निस्तुषानपि । संवादहेतवेऽपृच्छन्, सोपि व्याख्यात्तथैव तान् ॥२१॥ ये यावत् सूरितोऽनेकवाचनाभिरधीयिरे । पेठुर्वज्राच्छुतं तावदेकवाचनयाऽपि ते ॥२२॥ अथोचुः साधवो हृष्टा, विलम्बेत गुरुय॑दि । वज्रान्तिके तदाऽऽश्वेष, श्रुतस्कन्धः समाप्यते ॥२३॥ धन्याः स्मः कृतकृत्याः स्मः पुण्यान्युज्जागराणि नः । यदेष वाचनाचार्यों, वज्रोऽस्माभिरलभ्यत ॥२४॥ श्रीमन्तो गुरवोऽस्माकेते धन्यतमा भुवि । शिष्योऽयं विजयी येषां, सर्वश्रुतनिवासभूः ॥२५॥

Loading...

Page Navigation
1 ... 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334