Book Title: Yatilakshan Samucchay Prakaran
Author(s): Yashovijay Upadhyay, Pravin K Mota
Publisher: Gitarth Ganga
View full book text
________________
२८२
.
ચતિલક્ષણસમુચ્ચય પ્રણ | ગાથા : ૨૧૫
विनेयेनामुना दत्तहस्तालम्बा शनैः शनैः । श्रीमद्गुरोः प्रवृद्धापि, कीर्तिमा॑म्यतु विष्टपे ॥२६॥ अथेयद्भिर्दिनैर्वजो, भावी ज्ञातगुणः खलु । मुनिनामपि मत्वैयुर्मुदितास्तत्र सूरयः ॥२७॥ मुनियस्तानवन्दन्त, भक्तिभाजोऽथ सूरिभिः । पृष्टां स्वाध्यायनिर्वाहं शसंसुस्ते यथास्थितम् ॥२८॥ नत्वा भूयोपि ते शिष्या, गुरुमेवं व्यजिज्ञपन् । भगवन् ! वाचनाचार्यो, वज्र एवास्तु नः पुनः ॥२९॥ गुरुर्बभाषे सर्वेषामेव भावी गुरुः क्रमात् । किन्तु मान्योऽधुनाप्युच्चैर्गुणवृद्धोऽर्भकोऽपि हि ॥३०॥ अत एव वयं ग्रामेऽगमामायं च वोऽर्पितः । सूरिय॑थाहि जानीथ, यूयमस्येदृशान् गुणान् ॥३१॥ नत्वस्य वाचनाचार्यपदवी युज्यतेऽधुना । कर्णश्रुत्याददेऽनेन, श्रुतं यन्न गुरोर्मुखात् ॥३२॥ ततश्च श्रुतसारज्ञः श्रुतमर्थसमन्वितम् । अध्यापयद् गुरुर्वजं, विधायोत्सारकल्पकम् ॥३३॥ साक्षीकृतगुरुर्वज्रमुनिर्गुपितं श्रुतम् । मातृकापदवत्सर्वं, स जग्राह कुशाग्रधीः ॥३४॥ तथाऽभूच्छुतविद् वज्रो, यथा सिंहगिरेरपि । चिरसंदेहसंदोहरजःपवनतां ययौ ॥३५॥ क्रमादासादिताचार्यवैभवो भवनाशनः । कुमतध्वान्तविध्वंसहंसः सल्लब्धिसेवधिः ॥३६॥ दशपूर्वश्रुताधारः, श्रीमान् वजमुनीश्वरः ।
भृशं प्रभावयामास, सुचिरं जिनशासनम् ॥३७॥ (धर्मरत्नप्रकरण) टीमार्थ:
આને=પ્રસ્તુત એવા શુદ્ધ રૂપક ગુરુને, અવગણના કરતા=હીલના કરતા, સાધુ ઉત્તરાધ્યયનસૂત્રમાં પાપશ્રમણ કહેવાયા છે.
અને તે આ સૂત્ર છે
આચાર્ય અને ઉપાધ્યાય વડે શ્રુતને અને વિનયને શીખવાડાયેલો એવો બાળ વિવેક વગરનો સાધુ, तमोनी ४ायार्यमाहिनी ४, निंदाने ४३ छ, (त) पाश्रम में प्रभावाय छे. (१)
આચાર્ય અને ઉપાધ્યાયની સમ્યગુ વૈયાવચ્ચને કરતો નથી, પૂજા કરતો નથી, સ્તબ્ધ છે, તે પાપશ્રમણ छ, मे प्रमाण उपाय छे. (२)
તથા=અને, મહામોહનો બંધક છે=જે પ્રસ્તુત ગુરુની અવગણના કરે છે તે પ્રકૃષ્ટ મિથ્યાત્વનો ઉપાર્જક छ. भूण ॥था-२१५मां 'वि अ'='अपि' च श६ छे ते सूत्रांतर- सूयन ४३ छ अर्थात् उत्तराध्ययन સૂત્રમાં પાપશ્રમણ કહ્યો છે અને સૂત્રોતરમાં મહામોહનો બંધક કહ્યો છે તેનો સૂચક છે.

Page Navigation
1 ... 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334