________________
ચતિલક્ષણસમુચ્ચય પ્રક્રણ | ગાથા : ૧૮૧
૨૪૫
"सीइज्ज कयावि गुरू, तंपि सुसीसा सुनिउणमहुरेहिं । मग्गे ठवन्ति पुणरवि, जह सेलगपंथगो नायं ।"
तमेव विशिनष्टि-गाढप्रमादिनोपि-अतिशयशैथिल्यवतोपि शैलकसूरेः शिष्येणेति व्यक्तमेवेति गाथाक्षरार्थः । भावार्थः कथानकादवसेयः । तच्चेदम्
कविकुलकलाविकलियं, सेलगपुरमत्थि सेलसिहरं व । तत्थ प्पयावसियकित्तिमेलओ सेलओ राया ॥१॥ सद्धम्मकम्मवज्जियछउमा पउमावई पिया तस्स । सन्नीइनागवल्लीइ, मंडवो मडगो पुत्तो ॥२॥ चउसुद्धबुद्धिसंसिद्धिपंथगा पंथगाइणो आसि । रज्जभरधरणसज्जा, सुमन्तिणो पंचसयसंखा ॥३॥ थावच्चासुयगणहरसमीवपडिवन्नसुद्धगिहिधम्मो । सेलगराया रज्जं, तिवग्गसारं चिरं कुणइ ॥४॥ अन्नदिणे थावच्चासुयपहुपयवत्तिसुयसुयगुरुसमीवे । पंचहि मंतिसएहिं पंथगपमुहेहि परियरिओ ॥५॥ मड्डगपुत्ते रज्जं, ठविऊणं गिण्हए वयं राया । इक्कारस अंगाई, अहिज्जिओ वज्जियावज्जो ॥६॥ पंथगपमुहाण तओ, पंचमुणिसयाण नायगो ठविओ । सुयमुणिवरेण सेलगरायरिसी जिणसमयविहिणा ॥७॥ सुयसूरी उ महप्या, समए आहारवज्जणं काउं । सिरिविमलसिहरिसिहरे, सहस्ससहिओ सिवं पत्तो ॥८॥ अह सेलगरायरिसी, अणुचियभत्ताइभोगदोसेण । दाहजराईतविओ, समागओ सेलगपुरम्मि ॥९॥ उज्जाणंमि पसत्थे, सुभूमिभागंमि तं समोसरियं । सोऊण पहिट्ठमणो, विणिग्गओ मडओ राया ॥१०॥ कयवन्दणाइकिच्चो, सरीरवत्तं वियाणिउं गुरुणो । विनवड एह भन्ते ! मम गेहे जाणसालासु ॥११॥ भत्तोसहाइएहि, अहापवत्तेहिं तत्थ तुम्हाणं ।
कारेमि जेण किरियं, धम्मसरीरस्स रक्खट्ठा ॥१२॥ तथा चोक्तम्
"शरीरं धर्मसंयुक्तं, रक्षणीयं प्रयत्नतः । श्रवेच्छरीरतो धर्मः, पर्वतात्सलिलं यथा ॥१३॥ पडिवन्नमिणं गुरुणा, पारद्धा तत्थ उत्तमा किरिया । निद्धमहुराइएहिं, आहारहिं सुविज्जेहिं ॥१४॥ विज्जाण कुसलयाए, पत्थोसहपाणगाइधुवलाभा । थेवदियहेहिं एसो, जाओ निरुओ य बलवं च ॥१५॥ नवरं सिणिद्धपेसलआहाराईसु मुच्छिओ धणियं । सुहसीलयं पवन्नो, निच्छद गामंतरविहारं ॥१६॥