SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ ૨૪૬ યતિલક્ષણસમુચ્ચય પ્રક્રણ | ગાથા : ૧૮૧ बहसोवि भणिज्जन्तो, विरमड़ नो जाव सो पमायाओ । ताहे पन्थगवज्जा, मुणिओ मंतंति एगस्थ ॥१७॥ कम्माई नूण धणचिक्काई कुडिलाई वज्जसाराई । नाणड्डयपि पुरिसं, पंथाओ उप्पहं निति ॥१८॥ नाऊण सुयबलेणं, करयलमुत्ताहलं व भुवणयलं । अहह निवडन्ति केवि हु, ओपिच्छह कम्मबलियत्तं ॥१९॥ मुत्तूण रायरिद्धि, मुक्खत्थी ताव एस पव्वइओ । संपइ अइप्पमाया विम्हरियपओयणो जाओ ॥२०॥ काले न देइ सुत्तं, अत्थं न कहेइ पुच्छमाणाणं । आवस्सगाइ तत्ति, मुत्तुं बहु मन्नए निदं ॥२१॥ सारणवारणपडिचोयणाइन मणंपि देइ गच्छस्स । न य सारणाहरहिए, गच्छे वासो खणंपि खमो ॥२२॥" तथा चागम : जहिं नत्थि सारणा वारणा य पडिचोयणा य गच्छंमि । सो उ अगच्छो गच्छो, संजमकामीहिं मुत्तव्वो ॥२३॥ उवगारी य दढमिमो, अम्हाणं धम्मचरणहेउत्ता । मुत्तुं धित्तुं च इमं, जुत्त त्ति फुडं न याणामो ॥२४॥ अहवा किं अम्हाणं, कारणरहिएण नीयवासेण । गुरुणो वेयावच्चे, पंथगसाई निउंजित्ता ॥२५॥ एयं चिय पुच्छित्ता, विहरामो उज्जया वयं सव्वे । कालहरणंपि कीड, जो वेयइ एस अप्पाणं ॥२६॥ सामत्थिऊण एवं, पंथगसाहुं ठवित्तु गुरुपासे । ते सव्वेवि हु मुणिणो, अन्नत्थ सुहं पविहरिंसु ॥२७॥ पंथगमुणीवि गुरुणो, वेयावच्चं जहोचियं कुणइ । असवत्तजोगजुत्तो, सया अणूणं च नियकिरियं ॥२८॥ कत्तियचाउम्मासे, सूरी भुत्तूण निद्धमहुराई । परिहरियसयलकिच्चो, सुत्तो नीसट्ठसव्वंगो ॥२९॥ आवस्सगं कुणंतो, पंथगसावि खामणनिमित्तं । सीसेण तस्स पाए, आघट्टइ विणयनयनिउणो ॥३०॥ तो कविओ रायरिसी, जंपड़ को एस अज्ज निल्लज्जो । पाए आधस॒तो निद्दाविग्धे मह पयट्टो ? ॥३१॥ रुटुं दटुं सूरिं, महुरगिरं पंथगो इय भणेइ । चाउम्मासियखामणकए मए दूमिया तुब्भे ॥३२॥ ता एगं अवराहं, खमह न काहामि एरिसं बीयं । हुंति खमासीलच्चिय, उत्तमपुरिसा जओ लोए ॥३३॥ इय पंथगमुणिवयणं, आयन्नंतस्स तस्स सूरिस्स । सूरुग्गमे तमं पिव, अन्नाणं दूरमोसरियं ॥३४॥
SR No.022176
Book TitleYatilakshan Samucchay Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2008
Total Pages334
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy