Book Title: Yatilakshan Samucchay Prakaran
Author(s): Yashovijay Upadhyay, Pravin K Mota
Publisher: Gitarth Ganga
View full book text
________________
યતિલક્ષણસમુચ્ચય પ્રણ / ગાથા : ૧૭૮
टीडा :
अथ- 'गुरुगुणरहितस्तु गुरुर्न गुरुरिति विधित्याग एव तस्येष्ट' इति यदुक्तं तत्र विशेषाभिधानायाह- 'गुरु' इत्यादि, गुरुगुणरहितोऽपि, अपिशब्दोऽत्र पुनः शब्दार्थः, ततश्च 'गुरुगुणरहितो गुरुर्गुरुर्नभवति' 'इत्यत्र गुरुगुणरहितः पुनः इह गुरुकुलवासप्रक्रमे स एव द्रष्टव्यो- ज्ञातव्यः मूलगुणवियुक्तोमहाव्रतरहितः सम्यग्ज्ञानक्रियाविरहितो वा यः, न तु न पुनः गुणमात्रविहीनो मूलगुणव्यतिरिक्तप्रतिरिक्तप्रतिरूपताविशिष्टोपशमादिगुणविकलः, (मूलगुणव्यतिरिक्तचंडप्रकृत्यादिविशिष्टउपशमादिगुणविकलः " ) इति हेतो: गुरुगु( र्मूलगु) णरहितो द्रष्टव्य इति प्रक्रमः, उपप्रदर्शनार्थो वा इति शब्दः, उक्तं चेहार्थे- "कालपरिहाणिदोसा एत्तो इक्काइगुणविहीणेणं । अण्णेणवि पव्वज्जा दायव्वा सीलवंतेण ॥१॥" अत्रार्थे किं ज्ञापकमित्याह- चंडरुद्रः चंडरुद्राभिधानाचार्यः उदाहरणं ज्ञापकं, तत्प्रयोगश्चैवम्-गुणमात्रविहीनोऽपि गुरुरेव, मूलगुणयुक्तत्वात्, चण्डरुद्राचार्यवत्, तथाहि असौ प्रकृतिरोषणोऽपि बहूनां संविग्नगीतार्थशिष्याणाममोचनीयो विशिष्टबहुमानविषयश्चाभूत्, तत्कथानकं चैवं दृश्यते- चंडरुद्राभिधानोऽभूदाचार्योऽतिबहुश्रुतः । ज्ञानादिपञ्चधाऽऽचाररत्नरत्नाकरोपमः ॥१॥ असमाचारसंलोकसंज्वलत्कोपवाडवः । संक्लेशपरिहाराय गच्छपार्श्वे स्म तिष्ठति ॥२॥ विहरंश्च समायात, उज्जयिन्यां कदाऽप्यसौ । विविक्तोद्यानदेशे च तस्थौ गच्छस्य सन्निधौ ॥३॥ अथ श्रीमत्सुतः कोऽपि, सुरूपो गर्वयौवनः । प्रधानवस्त्रमाल्यादिभूषितो मित्रवेष्टितः ॥४॥ विवाहानन्तरं क्रीडन्नागतः साधुसन्निधौ । तन्मित्रैः केलिना प्रोक्तास्तं पुरस्कृत्य साधवः ॥५॥ अस्मत्सखममुं यूयं, हे भदन्त ! विरागिणम् । निर्विण्णं भवकान्तारात्, प्रव्राजयत सत्वरम् ॥६॥ साधवस्तु तकान् ज्ञात्वा, चसूरीकरणोद्यतान् । औषधं सूरिरेवैषामित्यालोच्य बभाषिरे ॥७॥ भो भगा ! गुरवोऽस्माकं कुर्वते कार्यमीदृशम् । वयं तु नो ततो यात, गुरूणामन्तिक लघु ॥८ ॥ केलिनैव ततो गत्वा गुरुमूचुस्तथैव ते । सूरिणा भणितं तर्हि, भस्मानयत सत्वरम् ॥९ ॥ येनास्य लुञ्चनं कुर्मो, वयस्यैस्तु ततो लघु । तदानीतं ततः सूरिः, पञ्चमङ्गलपूर्वकम् ॥१०॥ लुञ्चनं कर्तुमारेभे तद्वयस्यास्तु लज्जिताः । चिन्तितं चेभ्यपुत्रेण कथं यास्याम्यहं गृहम् ? ॥ ११ ॥ स्वयमाश्रितसाधुत्वः, संलुञ्चितशिरोमुखः । ततो विसृज्य मित्राणि, गुरुमेवमुवाच सः ॥ १२ ॥ भदन्त ! परिहासोऽपि, सद्भावोऽजनि मेऽधुना । रङ्कत्वेनापि तुष्टस्य, सौराज्यं मे समागतम् ॥१३॥ ततः स्वजनराजाद्या, यावन्नायान्ति मत्कृते । तावदन्यत्र गच्छामो, नो चेद्वाधा भविष्यति ॥ १४ ॥ गुरुर्बभाषे यद्येवं, ततो मार्गं निरूपय । तथैव कृतवानेष वृत्तौ गन्तुं ततस्तकौ ॥ १५ ॥ आचार्यः पृष्ठतो याति, पुरतो याति शिष्यकः । रात्रौ वृद्धत्वतोऽपश्यन्, मार्गे प्रस्खलितो गुरुः ॥ १६ ॥ रे दुष्टशैक्ष ! कीदृक्षो मार्गः संवीक्षितस्त्वया ? । इति ब्रुवाणो दण्डेन, शीर्षे तं हतवान् क्रुधा ॥१७॥ एवं स चण्डरोषत्वाच्चलितः स्खलितः पथि । शिरस्यास्फोटयन् याति तं शिष्यं क्षमिणां वरम् ॥ १८ ॥ शिष्यस्तु भावयामास, मन्दभाग्योऽस्म्यहं यतः । महाभागो महात्माऽयं महाकष्टे नियोजितः ॥ १९ ॥ भगवानेष सौख्येन, स्वगच्छे निवसन् मया । अहो दशां महाकष्टां, प्रापितः पापिना मुधा ॥२०॥ एवं भावयतस्तस्य, प्रशस्तध्यानवह्निना । दग्धकर्मेन्धनत्वेन, केवलज्ञानमुद्गतम् ॥२१॥ ततस्तं तद्बलेनासौ, सम्यग्नेतुं
I
૨૩૮

Page Navigation
1 ... 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334