Book Title: Agam 14 Upang 03 Jivabhigam Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
२०४
जीवाभिगमसूत्रे
इया' सोद्योता: मणिरत्नानामुद्योतेन सह वर्त्तन्ते मृदुभावात्, 'अमयरस समरसफला' - अमृतरसस्य समरसानि फलानि येषां ते तथाभूताः, 'अधियं णायणमणनिब्बु करा' - अधिकं नयनयोर्मनसश्च निवृतिकराः, 'पासाइया' - प्रासादीयाः 'दरिसणिज्जा' दर्शनीया: द्रष्टुं योग्याः, 'अभिरुवा' - अभिरूपाः, अतएव - 'पडिरूवा' प्रतिरूपाः । ' ते णं चेइयरुक्खा अन्नेहिं बहुहिं' - ते खलु चैत्यवृक्षाः अन्यैः स्वातिरिक्तरपि बहुभिः, 'तिलयलवयछत्तोवगसिरी ससत्तवण्णदहिवन्नलोद्धधवचंदणीवकुडकर्यवपणसतालतमाल पियाल - पियेगु - पारावय - रायरुक्ख - नंदिरुक्खे हिं' - तिलकलवङ्ग छत्रोपग शिरीष सप्तपर्ण दधिपूर्ण लोध्रघवचन्दननीपकुटज - कदम्बपनसतालतमालप्रियाल - प्रियङ्गु पारावत- राजवृक्षनन्दिवृक्षैः - एतन्नामकपुष्पविशेषैः 'सच्चओ समता संपरिक्खित्ता' सर्वत चतुर्दिक्षु समन्तात् सर्वतो भावेन है 'अमयरस समरस फला' इनके फल समानरसवाले हैं, और उनका वह रस अमृत के रस जैसा सुस्वादु है । 'अधियं णयणमणणिव्वुइकर' ये सब बहुत ही अधिक रूप में नयनों और मनको शान्तिलाभ देनेवाले हैं । 'पासाइया' प्रसन्न करनेवाले हैं 'दर्शनीयाः' देखने योग्य है । अभिरुवा' अभिरूप और प्रतिरूप है । 'तेणं चेइयरुक्खा अन्नेहिं बहुहिं' वे चैत्यवृक्ष अन्य और भी बहुत से 'तिलय लवय छतोवगसिरीस सत्तवण्णदहिबन्न, लोद्ध-धव, चंदण, नीव कुडया कयवपणसताल तमाल पियालु पियंगु पारावय रायरुक्ख नंदिरुक्खेहिं' तिलक वृक्षों से लव वृक्षों से, छत्रोपगवृक्षों से शिरीषवृक्षों से सप्तपर्णवृक्षों से दधिपर्णवृक्षों से लोध्रवृक्षों से चन्दन वृक्षों से नीववृक्षों से कुटजवृक्षों से कदम्बवृक्षों से पनसवृक्षों से तालवृक्षों से तमालवृक्षों से प्रियालवृक्षों से प्रियंगुवृक्षों से, परावतवृक्षों से, राजवृक्षों
"
સરખા રસવાળા છે અને તેના એ રસ અમૃત રસના જેવા સ્વાદીષ્ટ છે, 'अधियं णयणमणणिव्वुइकरा' से मघा नेत्रो भने भनने धान अधिक पशु शांती भाडवावाणा छे. 'पासाइया' प्रसन्न ४२वा वाणा छे. 'दर्शनीयाः' लेवा साय छे. 'अभिरुवा पडिवा' अभि३५ भने प्रतिय छे. 'ते णं चेइयस्क्खा अन्नेहि ं बहुहि' थे चैत्यवृक्षो मील पशु घाणा मेवा 'तिलय लवय छत्तोवग सिरीससत्तवण्णदहिवण्णलोद्बधवचंदणनीवकुडयकयवपणसतालतमालपियालुपियंगुपारावय रायरुक्खनं दिरुक्खेहि' तिस वृक्षोथी सवंग वृक्षोथी छत्रीपण वृक्षोथी शिरीष વૃક્ષાથી સપ્તપર્ણ વૃક્ષાથી દધિપવૃક્ષાથી લાપ્રવૃક્ષેાથી અને ચંદનના વૃક્ષેાથી નીવવૃક્ષાથી કુટજ વૃક્ષાથી કદમ્બ વૃક્ષેાથી પનસ વૃક્ષેાથી તાલ વૃક્ષેાથી તમાલ વૃક્ષાથી પ્રિયાલ વૃક્ષાથી પ્રિયંગુ વૃક્ષાથી પારાવત વૃક્ષેાથી રાજ વૃક્ષાથી અને
જીવાભિગમસૂત્ર