Book Title: Agam 14 Upang 03 Jivabhigam Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
८६०
जीवाभिगमसूत्रे (नन्दोत्तरा) एवं क्रमशश्चतस्रः प्रज्ञप्ताः। 'तं चेव पमाणं तं चेव दहिमुहा पच्चया त चेव पमाणं जाव सिद्धाययणा-तत्थ णं जे से पचत्थिमिल्ले अंजणपव्वए तस्स णं चउदिसिं चत्तारि णंदापुक्खरिणीओ पन्नत्ताओ' दक्षिणाञ्जनपर्वतस्थायिनीनां चतसृणां नन्दा पुष्करिणीनां तदेव प्रमाणं यत्पूर्वत्र तत्र च ये दधिमुखाः पर्वतास्तेषामपि प्रमाणादि तदङ्गप्रत्यङ्गवर्णनं पूर्ववदेव तदेव प्रमाणं तदानपर्वतानां यावत्सिद्धायतनानाम् । तत्राञ्जनपर्वतेषु मध्ये यः स पाचात्योऽजनपर्वतः तच्चतुर्दिक्षु यथाक्रमं पूर्वादिदिग्विभागे चतस्रो नन्दापुष्करिण्यः तज्ञप्ताः । 'तं जहा-नंदिसेणा अमोहाय ३ और पुंडरीकिणी ४ दूसरी जगह इनके नाम इस प्रकार से हैं'नंदुत्तराय नंदा-आनंदा नंदीवडणा' नदुत्तरा १ नन्दा २ आनन्दा ३
और नन्दिवर्धना ४ इनमें से पूर्व दिशा में भद्रा (नन्दोत्तरा) पुष्करिणी है इसी तरह से और भी बाकी की ३ पुष्करिणियां वाकी की तीन दिशाओं में है 'तं चेव पमाणं तं चेव दहिमुहपव्यया, तं चैव पमाणं जाव सिद्धायतणा' इन सब का वर्णन पूर्वोक्त जैसा ही है यहां पर भी दधिमुखों का एवं सिद्धायतनों का कथन करना चाहिये और जैसा वर्णन इनका उपर किया जा चुका है वैसा ही वर्णन यहां पर भी कर लेना चाहिये 'तत्थ णं जे से पच्चथिमिल्ले अंजणपव्वए तस्सणं चउद्दिसिं चत्तारि गंदा पुक्खरिणीओ पन्नत्ताओं' पश्चिमदिशा की
ओर जो अंजनपर्वत है उसकी भी चारों दिशाओं में चार गंदापुष्कणियां हैं 'तं जहा' उनके नाम इस प्रकार से हैं-'णंदिसेणा अमोहाय कुमुया, पुंडारगिणी' मा १ विशा॥ २ भुहा 3 भने २४ ४ । भार स्थणे तभना नाभी मा प्रमाणे ह्या छे. सभ:-'नंदुत्तराय नंदा आनंदा नंदिवडूढणा' नदुत्त१ न। २ मानह। 3 मने नविना ४ तेमाथी पूर्व દિશામાં ભદ્રા-નંદેસરા નામની પુષ્કરિણી છે. એ જ પ્રમાણે બાકીની બીજી त्रणे ५०४२णियो मीनी हशमां छे. 'तं चेव दहिमुहपव्वया, तं चेव पमाणं जाव सिद्धायतणा' 241 धानु प न पडेस वामां पी गया પ્રમાણે જ છે. અહીયાં પણ દધિમુખનું અને સિદ્ધાયતનેનું કથન કરી લેવું જોઈએ. અને જે પ્રમાણેનું વર્ણન આ સંબંધમાં પહેલા કર્યું છે એજ प्रमाणेनु न मीयां ५५५ ४२ से 'तत्थ णं जे से पच्चथिमिल्ले अंजण पव्वए तरस णं चउदिसिं चत्तारि गंदापुक्खिरिणीओ पण्णत्ताओ' पश्चिम दिशा તરફ જે અંજન પર્વત છે. તેની ચારે દિશાઓમાં પણ ચાર નંદા પુષ્કરિपणीयो छ. 'तं जहा' तेना नाम। २॥ प्रमाणे छ. ‘णंदिसेणा अमोहाय गोथू.
જીવાભિગમસૂત્ર