Book Title: Agam 14 Upang 03 Jivabhigam Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
९७२
जीवाभिगमसूत्रे श्चित्तोल्लासस्तत्सकृतो गमो येषां तेषां-मनोहराणां अमिता-वर्णनाऽऽतीता गतिः येषां तेषाम्-अमितैर्बलैर्वीर्येः पुरुषकारैश्च पराक्रमो येषां तेषाम्, 'महता-अप्फोडितसीहनादबोलकलयरवेणं' आस्फोटितो यः सिंहनादस्य बोल:- शब्दविशेषस्तद्वत् महता रवेण, अतएव 'महुरेणं-मणहरेण य पूरिता' मधुरेण-मनोहरेण च पूरयन्तः 'अंबरं दिसाओ य सोभयंता चत्तारि देवसाहस्सीओ' अम्बरं गगनतलं दिशाश्च सर्वाः शोभयमानाश्चतस्रो देवसाहस्थ्यः, 'सीहरूवधारिणं-देवाणं पुरच्छिमिल्लं बाहं परिवहंति' सिंहरूपधारिणां देवानां पौरस्त्यं वाहं वहन्ति परिवहन्ति इति । नुसार चलते है इनकी गमन में बडी प्रतीति होती है मन में रुचे वैसा ये काम करते हैं मन में आवे जैसी ये चाल चलते हैं ये बडे मनोहर लगते तथा इनकी चाल अमित होती है चलते २ ये कभी थकते नही हैं 'अमियबलवीरिय पुरिसकार परक्कमाणं' इनका बल और वीर्य पुरुषकार और पराक्रम अमित होता है 'महता अप्फोडिय सीहनाद बोलकलयरवेणं महुरेणं मणहरेण य पूरिता अंबरं, दिसाओय सोभयंता चत्तारि देवसाहस्सीओ सीहरूवधारिणं देवाणं पुरच्छिमिल्लं वाहं परिवहंति' ऐसे वर्णित हुए ये सिंह रूपधारी देव जोर २ से मनोहर सिंहनाद करते हुए और उस मनोहर सिंहनाद के शब्द से आकाश गुंजाते हुए दिशाओं को सुशोभित करते हुए चलते रहते हैं। ये संख्या में चार हजार होते हैं। इस प्रकार से यह पूर्वदिशा के सिंह रूपधारी देवों का वर्णन है। 'चंदविमाणस्स णं दक्खियगतीणं' तयनीय सोनानी मनावसमेत२-भुनी होशथी तयाना भुभ સદા યુક્ત રહે છે. તેઓ પિતાની ઈચ્છા પ્રમાણે ચાલે છે. ગમનમાં તેમની ઘણી પ્રીતિ હોય છે. તેઓ મનમાં રૂચે તેવું કામ કરે છે. મનમાં આવે તેવી ચાલ તેઓ ચાલે છે. તેઓ ઘણુજ સુંદર લાગે છે. તેમની ચાલ અમિત डाय छे. तेया यासता यासता ही था नथी. 'अमियबलवीरिय पुरिसकारपरकम्माण' मानु म भने पाय, ५३५४।२ अने ५२।भ, मभित डाय छ. 'महता अप्फोडिय सीहनाद बोलकलयरवेणं महुरेण मणहरेण य पूरिता अंबरं, चत्तारि देवसाहस्सीओ सीहरूवधारीणं देवाणं पुरच्छिमिल्लं बाहं परिवहंति' એવી રીતે વર્ણિત થયેલ એ સિંહ રૂપ ધારી દેવો જોર જોરથી મનહર સિંહનાદ કરતા કરતા દિશાઓને શોભાયમાન કરતા ચાલતા રહે છે. અને એ મનહર સિંહનાદથી આકાશ અને દિશાઓને વાચાલિત બનાવે છે. તેઓની સંખ્યા ચાર હજારની હોય છે. આ રીતે આ પૂર્વ દિશામાં આવેલ સિંહ રૂપ ધારણ કરવાવાળા દેવનું વર્ણન છે.
જીવાભિગમસૂત્ર