Book Title: Agam 14 Upang 03 Jivabhigam Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 1569
________________ १५५६ जीवाभिगमसूत्रे वतोऽन्तर्मुहूर्तम्-उत्कर्षतो वनस्पतिकालम् (इत्थं) नैरयिकस्यापि 'पढमसमयसिद्धस्स णं भंते ! अंतरं णत्थि' प्रथमसमयसिद्धस्य खलु भदन्त ! अन्तरं कियत् ? नास्ति खल्वन्तरमिति भगवत उक्तिः, 'अपढमसमयसिद्धस्स णं भंते ! अंतरं कालओ केवच्चिरं होइ ? गोयमा! साईयस्स अपज्जवसियस्स णत्थि अंतरं' अप्रथमसमयसिद्धस्य खलु भदन्त ! अन्तरं कियच्चिरं कालतः भगवानाह गौतम ! सादिकस्याऽपर्यवसितस्यान्तरं नास्ति अपर्यवसितत्वात । ____अथाल्पबहुत्वमेषां वर्ण्यते 'एएसि णं भंते ! पढमसमयनेरइयाणं-पढमसमयतिरिक्खजीणियाण-पढमसमयमणूसाणं-पढमसमयदेवाणं-पढ़मसमयसिद्धाणय कयरे कयरेहितो' एतेषां प्रथमसमयवतां नैरयिक-तिर्यग्योनिक-मनुष्यका है 'पढमसमय सिद्धस्स णं भंते ! अंतरं' हे भदन्त ! प्रथमसमयवर्ति सिद्ध का अन्तर काल की अपेक्षा कितना है। उत्तर में प्रभु कहते है हे गौतम ! प्रथम समयवर्ति सिद्ध का अन्तर 'णस्थि' नही होता है। 'अपढमसमयसिद्धस्स णं भंते ! अंतरं कालओ केवच्चिरं होई' अप्रथम समयसिद्ध का अन्तर काल की अपेक्षा कितना है ? उत्तर में प्रभु कहते हैं-'गोयमा ! साइयस्स अपज्जवसियस्स णस्थि अंतर' हे गौतम ! सिद्ध जीव सादि अपर्यवसित होते हैं-अतः इनके अन्तर नहीं होता है। इनके अल्पबहुत्व का विचार 'एएसि णं भंते ! पढमसमयणेरइयाणं, पढमसमय तिरिक्खजोणियाणं, पढमसमय मणसाणं, पढमसमय देवाणं, पढमसमय सिद्धा ण य, कयरे कयरेहितो' हे भदन्त ! इन प्रथम समयवर्ती नैरयिकों जहा जेरइयस्स' न२यिनी मत२ ४थन प्रमाणेनुमत२ हेवनु छ. 'पढमसमय सिद्धस्स ण भते ! अंतरं' 3 भगवन् ! प्रथमसमयपति सिद्धमतर नी અપેક્ષાથી કેટલું કહેલ છે? આ પ્રશ્નના ઉત્તરમાં પ્રભુશ્રી કહે છે કે હે ગૌતમ प्रथमसमय सिद्धानुमत२ 'णत्थि' डोतु नथी. 'अपढमसमयसिद्धस्स ण भंते ! अंतरं' कालओ केवच्चिरं होइ' मप्रथमसमयपति सिद्धनु मत२ जना અપેક્ષાથી કેટલું કહેવામાં આવેલ છે ? આ પ્રશ્નના ઉત્તરમાં પ્રભુશ્રી કહે કે'गोयमा साइयस्स अपज्जवसियस्स गथि अंतरं' गौतम ! सिद्ध साहि અપર્યવસિત હોય છે. તેથી તેનું અંતર હોતું નથી. તેમના અલ્પ બહત્વનું કથન 'एएसि णं पढमसमयणेरइयाणं, पढमसमयतिरिक्खजोणियाणं पढमसमयमणूसाणं' पढमसमयदेवाणं पढमसमयसिद्धाणय कयरे कयरेहिंतो' हे भगवन् मा प्रथम જીવાભિગમસૂત્ર

Loading...

Page Navigation
1 ... 1567 1568 1569 1570 1571 1572 1573 1574 1575 1576 1577 1578 1579 1580