Book Title: Agam 14 Upang 03 Jivabhigam Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयद्योतिका टीका प्र.५ सू.१३३ बादरादीनामल्पबहुत्वनिरूपणम् १२३३ स्पतिकायिका असंख्येयगुणाः उक्तयुक्ते । उक्तश्च-पत्तेय पज्जत्तग वणस्सइकाइया उपयरं हरंति तोगस्स अंगुल असंखभागेण भाइयं-इति । 'सेसा तहेव जाव बायरा विसेसाहिया' शेषास्तथैव यावद्वादरा विशेषाधिकाः। प्रत्येकशरीर बादरवनस्पतिकायाऽपेक्षया बादरनिगोद पर्याप्तका असंख्येयगुणाः तेषाम् अत्यन्तसूक्ष्मावगाहनत्वात् । तेभ्यः पर्याप्तवादरपृथिवीकाया असंख्येयगुणाः । अति प्रभूत संख्येयप्रतरागुलाऽसंख्येयभागखण्डमानत्वात्, तेभ्योऽपि पर्याप्तबादराप्कायिका असंख्येयगुणाः। अति प्रभूततरासंख्येयप्रतराऽगुलासंख्येयभागखण्डमानत्वात् तेभ्यः पर्याप्तबादरवायुकायिका असंख्येयगुणाः, घनीकृतवनस्पतिकायिक पर्याप्त जीव असंख्यातगुणें अधिक है। क्योंकि इन का प्रमाण एक प्रतर में अङ्गुल के असंख्यातवें भाग जितने खण्ड होते है उन खण्डों के बराबर है। उक्तंच-पत्तेय पज्जत्त वणस्सइकाइया उ पयरं हरंति लोगस्स अंगुल असंखेज्जभागेण भाइयं' इनकी अपेक्षा बादर पर्याप्त निगोद असंख्यातगुणें अधिक है क्योंकि इनकी अवगाहना अत्यन्त सूक्ष्म होती है और जलाशयों में सर्वत्र इनका प्रायः सद्भाव रहता है इनकी अपेक्षा बादर पृथिवीकायिक पर्याप्त जीव असंख्यातगुणें अधिक है क्योंकि इनका प्रमाण अतिप्रभूत संख्येय प्रतर में अङ्गुल के असंख्यातवें भाग बराबर जितने खण्ड होते है उन खण्डों के बराबर है । इनकी अपेक्षा बादर अप्कायिक पर्याप्तक असंख्यातगुणें अधिक है। क्योंकि इनका प्रभूततर असंख्येय प्रतर में अङ्गुल के असंख्यातवें भाग प्रमाण जितने खण्ड होते है भावना भ3। थाय छे. तेनी ५२।५२ छे. तेनी ४२di 'पत्तेयसरीरबायरा असंखेज्जगुणा' प्रत्ये: शरी२ मा६२ वनस्पतिय पर्यात ७१ असण्यात વધારે છે. કેમકે તેમનું પ્રમાણ એક પ્રતરમાં આંગળના અસંખ્યાતમાં ભાગ २८॥ 31 थाय छे. गे 431नी ५२।१२ छ. यु. ५ छ है-'पत्तेय पज्जत्तवणस्सइकाइया उ पयरं हरंति लोगस्स अंगुल असंखेज्जभागेण भाइयं' તેના કરતાં બાદર પર્યાપ્ત નિગોદ અસંખ્યાતગણું વધારે છે. કેમકે તેમની અવગાહના અત્યંત સૂમ હોય છે. અને જલાશયોમાં બધે જ તેને પ્રાયઃ સદ્ભાવ રહે છે. તેના કરતાં બાદર પૃથ્વીકાયિક પર્યાપ્ત જીવ અસંખ્યાતગણું વધારે છે. તેઓનું પ્રમાણું અત્યંત પ્રભૂત સંખ્યય પ્રતરમાં આગળના અસં
ખ્યાતમાં ભાગની બરોબર જેટલા ખંડ થાય છે એ ખંડની બરોબર છે. તેના કરતાં બાદર અષ્કાયિક પર્યાપ્તક અસંખ્યાતગણા વધારે છે. કેમકે તેમનું અત્યંત પ્રભૂતતા અસંયેય પ્રતરમાં આંગળના અસંખ્યાતમાં ભાગ પ્રમાણના જેટલા ખંડો થાય છે, એ ખંડની બરાબર છે. તેના કરતાં બાદર વાયુકાયિક
जी० १५५
જીવાભિગમસૂત્ર