Book Title: Agam 14 Upang 03 Jivabhigam Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयद्योतिका टीका प्र.३ उ.३ सू.११२ ज्योतिष्कचार-गतिनिरूपणम् ९४९ उत्तरिल्लाओ एक्कारसहिं एकवी सेहिं जोयण० जाव चारं चरइ' एवमेव जंबु. द्वीपे मन्दरस्य दाक्षिणात्यात्-पश्चिमात्-उत्तरचरमान्तात् एकविंशत्यधिकैकादश योजनशतानि अबाधया ज्योतिष्कश्चक्रं मण्डलगत्या सर्वतः परिभ्रमति । 'लोगताओ भंते ! केवइयं अबाहाए जोइसे पन्नत्ते ? गोयमा ! एक्कारसहिं एकारेहि जोयणसएहिं अबाहाए जोइसे पण्णत्ते' हे भदन्त ! लोकान्तात् अर्वाक् (प्राक् ) कियत्या अबाधयाऽपान्तराले कियत् क्षेत्रं कृत्वा ज्योतिष्कचक्रमास्ते ? भगवानाह-हे गौतम ! एकादशाधिकैकादशयोजनशतानि यावरतोऽबाधया तज्ज्योतिष्कं विद्धि । 'इमीसे णं भंते ! रयणप्पभाए पुढवीए बहुसमरमणिज्जाओ भूमिभागाओ केवइयं अबाहाए सव्वहेटिल्ले तारारूवे चारं चरइ ? केवइयं अबादक्खिणिल्लाओ पच्चत्थिमिल्लाओ उत्तरिल्लाओ एकारसहिं एकवीसेहिं जोयण जाव चारं चरंति' इसी तरह से सुमेरु की दक्षिण दिशा के चरमान्त से, पश्चिमदिशा के चरमान्त से, और उत्तरदिशा के चरमान्त से ११२१ योजन दूर होकर ज्योतिषी देव उसकी प्रदक्षिणा किया करते हैं । 'लोगंताओ भंते ! केवइयं अबाहाए जोतिसे पण्णत्ते' हे भदन्त ! लोकान्त से कितनी दूर पर लोक में ज्योतिषी देव है ? इसके उत्तर में प्रभु कहते हैं-'गोयमा ! एक्कारसहिं एक्कारेहिं जोयणसएहिं अबाधाए जोतिसे पण्णत्ते' हे गौतम ! लोकान्त से ११११ योजन दूर लोक में ज्योतिषी देव हैं । अर्थात् इस लोक में जो ज्योतिषी देव हैं वे लोकान्त से ११११ योजन दूर हैं। 'इमीसेणं भंते ! रयणप्पभाए
lagu ४रे छ. 'एव दक्खिणिल्लाआ पच्चथिमिल्लाओं उत्तरिल्लाओ एक्कारसहिं एकवीसेहिं जोयणसएहिं जाव चार चरंति' मे प्रमाणे सुभे३नी क्षिािन ચરમાન્તથી પશ્ચિમ દિશાના ચરમાનથી. અને ઉત્તર દિશાના ચરમાન્ડથી ૧૧૨૧ અગીયારસે એકવીસ એજન દૂર રહીને જ્યોતિષ્ક દેવે તેની પ્રદक्षिा ४ा ४२ छ. 'लोगताओ भंते ! केवइयं अबाहाए जोतिसे पण्णत्ते' हे ભગવન કાન્તથી કેટલે દૂરના લેકમાં જોતિષ્ક દે છે? આ પ્રશ્નના उत्तरमा प्रमुश्री ४१ छ -'गोयमा! एकारसहिं एकारेहिं जोयणसएहिं अबाधाए जोतिसे पण्णत्ते' 3 गौतम ! सन्तथी ११११ २०ीयार से। અગીયાર યોજન દર પર લેકમાં તિષ્ક દેવ છે અર્થાત આ લેકમાં જે તિષ્ક દેવ છે, તેઓ કાન્તથી ૧૧૧૧ અગીયારસો અગીયાર यो। २ छ. 'इमीसे णं भंते ! रयणप्पभाए पुढवीए बहुसमरमणिज्जाओ भूमि
જીવાભિગમસૂત્ર