Book Title: Agam 14 Upang 03 Jivabhigam Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयद्योतिका टीका प्र.३ उ.३ सू.१०५ अरुणदिद्वीपसमुद्रनिरूपणम् ८८१ स्थिको परिवसतः तत्तेनार्थेन कुण्डलो द्वीपः २ एवमुच्यते, ज्योतिष्कसूत्रमपि पूर्ववत् । 'कुण्डलोदे समुद्दे सुभचक्खु-चक्खुकंता एत्थ दो देवा महड्डिया' कुण्डलं खलु द्वीपं कुण्डलोदो नाम समुद्रः इत्यादि नामान्वर्थपर्यन्तं पूर्ववत् केवलं चक्षु:शुभचक्षुःकान्तौ द्वौ देवावत्र महद्धिकौ० यावत्परिवसतः तत्तेनार्थेन-कुण्डलोदः समुद्रः-२ एवमुच्यते चन्द्रादि सूत्रं पूर्ववत् इति । 'कुंडलवरे दीवे कुंडलवरभद्दकुंडलवरमहाभद्दा एत्थ दो देवा महडिया' कुण्डलोदसमुद्रं कुण्डलवरो नाम द्वीप: इत्यादि सर्वं क्षोदोदकसमुद्रवत् नवरं कुण्डलवरभद्र-कुण्डलवरमहाभद्रौ द्वौ देवावत्र परिवसतः तत्तेनार्थेन कुण्डलवरद्वीपः २ इति नाम भवति अन्यत् क्षोदवरद्वीपवत् । जैसा ही है 'चक्खु सुभचक्खुकंता एत्थ दो देवा महिडिया' कुण्डलोद समुद्र में चक्षुकान्त और शुभचक्षुकान्त इस नामके दो देव रहते है इसी कारण इसका नाम कुण्डलोद समुद्र कहा गया है इत्यादि रूप से सब कथन चन्द्रादित्यादि सूत्र तक पूर्व के जैसा ही कह लेना चाहिये इसी तरह से 'कुण्डलवरे दीवे कुडलवरभद्द कुंडलवरमहाभद्दा एत्थ दो देवा महिडिया' कुडलवरोदे समुद्दे कुंडलवर कुंडलवरमहावरा एत्थ दो देवा महिडिया' कुण्डलोद समुद्र की चारों ओर कुण्डलवरद्वीप है। इसके सम्बन्ध का कथन भी क्षोदोदकसमुद्र के ही जैसा है यहां पर कुण्डल वर भद्र और कुण्डलवरमहाभद्र इस नाम के दो देव रहते है इसलिये इस द्वीप का नाम कुडलवरदीप ऐसा कहा गया है कुण्डलवर द्वीप की चारों ओर कुण्डलवर समुद्र है. यहां पर कुण्डलवर और Arts समुद्रना ४२ शुभां ह्या प्रमाणे छ. 'चक्खु सुभचक्खु कंता एत्थ दो देवा महिड्डिया' हा समुद्रमा यक्षुxiत अने शुभ यांत આ નામ વાળા બે દેવ નિવાસ કરે છે. એ કારણથી આદ્વીપનું નામ કુંડલેદ દ્વીપ એ પ્રમાણે કહેવાયું છે. વિગેરે પ્રકારથી સઘળું કથન ચંદ્ર, સૂર્ય વિગેરે જ્યોતિષ્ક દેવોના કથન પર્યન્ત પહેલાના કથન પર્યન્ત કહી લેવું જોઈએ
से प्रमाणे 'कुंडलवरे दीवे कुंडलवरभद कुंडलवर महाभद्दा एत्थ दो देवा મહૂિઢિ કુંડલેદ સમુદ્રની ચારે બાજુ કુંડલવર દ્વીપ આવે છે. આના સંબંધી કથન પણ ક્ષેદોદક સમુદ્રના કથન પ્રમાણે જ છે. તેથી આ દ્વિીપમાં કુંડલવર ભદ્ર અને કુંડલવર મહાભદ્ર એ નામ વાળા બે દેવે નિવાસ કરે છે. તેઓ મહદ્ધિક વિગેરે વિશેષણવાળા છે. તેથી આ દ્વીપનું નામ કુંડલવર દ્વીપ એ પ્રમાણે કહેવામાં આવેલ છે. કુંડલવર દ્વીપની ચારે બાજુએ કુંડલવર નામને સમુદ્ર છે. અહીયાં કુંડલવર અને કુંડલવર મહાવર એ નામ વાળા બે દે
जी० १११
જીવાભિગમસૂત્ર