Book Title: Agam 14 Upang 03 Jivabhigam Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
९०८
जीवाभिगमसूत्रे 'एगे देवे दीवे पण्णत्ते' एको देव द्वीपः प्रज्ञप्तः । एवम् ‘एगे देवोदे समुद्दे पन्नत्ते' हे गौतम ! देवोदः समुद्रोऽप्येक एव प्रख्यात । 'एवं-नागे जक्खे भूए' एवं देववत्-नागो यक्षो-भूतश्चैकैक एव द्वीपः समुद्रश्च स्व स्वनामतः प्रसिद्धः नाऽनेकः ३ । 'जाव एगे सयंभूरमणे दीवे' एगे सयंभूरमण समुद्दे णामधेज्जेणं पन्नत्ते' स्वयम्भूरमणो द्वीपः एक एव, एक एव स्वयम्भूरमणः समुद्रोऽपि नाम्ना खलु प्रज्ञप्तः । 'लवणस्स णं भंते ! समुदस्स उदए केरिसए अस्साएणं पन्नत्ते ? गोयमा ! लवणस्स उदए आइले-रइले-लिंदे-लवणे कडुए अपेज्जेबहूणं दुपय-चउप्पयमिगपसुपक्खिसरिसवाणं णण्णत्थ तज्जोणियाणं सत्ताणं' हे भदन्त ! लवणसमुद्रस्योदकं कीदृशम् ? भगवानाह-हे गौतम ! आविलं मलवरावभास द्वीप इस नाम से कहे गये हैं । परन्तु 'एगे देवे दीवे पण्णत्ते, एगे देवोदे समुद्दे पण्णत्ते, एवं णागे, जक्खे, भूते जाव एगे सयंभूरमणे दीवे एगे सयंभूरमणसमुद्दे णामधेज्जेणं पण्णत्ते' हे गौतम ! देवद्वीप एक ही कहा गया है देवोदसमुद्र एक ही कहा गया है इसी तरह नागद्वीप, नागसमुद्र, यक्षद्वीप यक्षसमुद्र, भूतद्वीप भूतसमुद्र,
और स्वयंभूरमणद्वीप और स्वयंभूरमणसमुद्र ये सब एक एक ही कहे गये हैं।
'लवणस्स णं भंते ! समुदस्स उदए केरिसए अस्साएणं पण्णत्ते हे भदन्त ! लवणसमुद्र का जल अस्वाद में कैसा कहा गया है ? 'गोयमा! लवणस्स उदए आइले, रइले, लिंदे, लवणे कडुए अपेज्जे, बहूणं दुपय चउप्पयमिगपसुपक्खिसरिसवाणं णण्णत्थ तज्जोणियाणं सत्ताणं' हे गौतम ! लवणसमुद्र का जल आविल-मलयुक्त-है, रज से आकीर्ण मास द्वीप से नामवाणा वामां आवे छे. परंतु 'एगे देवे दीवे पण्णत्ते एगे देवोदे समुद्दे पण्णत्ते एवं णागे, जक्खे, भूते जाव एगे सयंभूरमणे दीवे एगे सयंभूरमणसमुद्दे नामधेज्जेणं पण्णत्ते !' हे गौतम ! हेव दी५ ४ सो છે. દેવેદ સમુદ્ર પણ એક જ કહેવામાં આવેલ છે. એ જ પ્રમાણે નાગસમુદ્ર, યક્ષ દ્વીપ યક્ષસમુદ્ર ભૂતસમુદ્ર અને સ્વયંભૂરમણ દ્વીપ અને સ્વયંભૂરમણ સમુદ્ર એ બધા એક એક જ કહેવામાં આવેલા છે.
'लवणस्स णं भंते ! समुदस्स उदए केरिसए अस्साएणं पण्णत्ते' हे भगवन् सप समुद्रनु र मास्वामा उ डवामां आवे छे ? 'गोयमा ! लवणस्स उदए आइले रइले लिंदे लवणे कडुए अप्पेज्जे, बहूण दुपय चउप्पयमिगपसुपक्खि सरिसवाणं णण्णत्थ तज्जोणियाणं सत्ताणं' है गौतम ! सपा समुद्रण આવિલ-મળયુક્ત છે. રજથી વ્યાપ્ત છે. લિંદ-સેવાળ વિગેરે વિનાનું છે.
જીવાભિગમસૂત્ર