Book Title: Agam 14 Upang 03 Jivabhigam Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
२२२
जीवाभिगमसूत्रे समुग्गका पन्नत्ता'-बहवोऽनेके वज्ररत्नमयाः गोलवृत्ताः समुद्काः प्रज्ञप्ताः । 'तेसु णं वइरामएसु गोलवट्टसमुग्गएसु-तेषु खलु वज्ररत्नमयेषु गोलवृत्तसमुद्केषु, 'बहवे जिण सकहाओ संनिक्खित्ताओ चिट्ठति-बहून्यनेकानि जिनसक्थीनि जिनास्थीनीत्यर्थः संनिक्षिप्तानि तिष्ठन्ति । 'जाओ णं विजयस्स देवस्स'यानि खलु जिनसक्थीनि विजयस्य देवस्य विजयनामकदेवाधिपतेः, तथा'अण्णेसिं च वहणं वाणमंतराणं देवाण-य देवीण य-अन्येषां जिनदेवातिरिक्तानां च बहूनां वानव्यन्तराणां देवानां च देवीनां च, 'अच्चणिज्जाओ'-अर्चनीयानि, 'वंदणिज्जाओ'-वन्दनीयानि, 'पूयणिज्जाओ'-पूजनीयानि, 'सक्कारणिज्जाओ'सत्कारणीयानि, 'सम्माणणिज्जाओ' संमाननीयानि, कल्लाणं मंगलं देवयं चेतियं पज्जुवासणिज्जाओ' कल्याणं मङ्गलं दैवतं चैत्यमिति पर्युपासनीयानि तानि सक्थीनि। माणवस्स णं चेइयखभस्स' माणकनाम्न श्चैत्यस्तम्भस्य, 'उवरिं अट्ठकार वाले समुद्गक-डब्बे हैं 'तेसुणं वइरामएस्सु गोलवट्टसमुग्गएसु' इन वज्रनिर्मित गोलाकार वाले समुद्गकों में 'बहवे जिणसकहाओ संनिविखत्ताओ चिट्ठति' अनेक-जिनेन्द्रों की हड्डियां रखी हुई हैं। 'जाओणं विजयस्स देवस्स अण्णेसिंच बहूर्ण वाणवंतराणं देवाणयदेवीणय' ये जिनेन्द्रदेवों की अस्थियों देवाधि देवपति विजयदेव तथा वानव्यन्तरदेवों और देवियों द्वारा 'अच्चणिज्जाओ' अर्चना करने के योग्य है 'वंदणिज्जाओ वंदना करने योग्य हैं । 'पूयणिज्जाओ' पूजा करने योग्य है। 'सक्कारणिज्जाओ' सत्कार करने योग्य है 'सम्माणणिज्जाओ' सम्मान करने योग्य हैं। क्योंकि ये उनकेलिये 'कल्लाणं मंगलं देवयचेतियं पज्जुवासणिज्जाओ' कल्याणकारी देवसमान एवं चैत्य समान है। अतः ये पर्युपासनीय है 'माणवस्सणं चेइयखंभस्स उवरि' माणवक वना अनेसामने ॥ २॥४२॥७॥ सभुर-मासछे. 'तेसु णं वइरामएसु गोलवट्टसमुग्गएसु' २04 मने १२नसमुद्रीमा 'बहवे जिण सकहाओ संनिक्खित्ताओ चिटुंति' मने श्रीनेन्द्र भगवानना, ४ा। रामेछ. 'ताओ णं विजयस्स देवस्स अण्णेसिं च बहूणं वाणमंतराणं देवाणयदेवीणय' सेनेन्द्रवाना હાડકાઓ દેવાધિદેવ પતિ વિજય દેવ તથા વાનવ્યન્તર દેવ અને દેવિદ્વારા 'अच्चणिज्जाओ' अर्थ ना ४२१। योग्य छे. 'वंदणिज्जाओ' पहना ४२वा योग्य छे. 'पूयणिज्जाओ' पून४२वाने योग्य छे. 'सक्कारणिज्जाओ सत्या२ ४२वाने योग्य छे. 'सम्माणणिज्जाओ' सन्मान४२वाने योग्य छ. म स तमना भाटे 'कल्लाणं मंगलं देवयं चेतियं पज्जुवासणिज्जाओ' ४क्ष्यारी हेव समान भने थैत्य समान छ. तेथी से पर्युपासनीय छे. 'माणवस्स णं चेइयखभस्स उवरि' भY१४ चैत्य
જીવાભિગમસૂત્ર