Book Title: Agam 14 Upang 03 Jivabhigam Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयद्योतिका टीका प्र. ३. उ. ३. सू. ८० जम्बूद्वीपगतसूर्यचन्द्रमसोः परिज्ञानम् ४९७ स्स' यन्न कदापि न भविष्यति, अपि तु आसीदस्ति भविष्यति सर्वत्र क्रियायामेव शब्दः इत्थं गुणगणाढ्यो जम्बुद्वीपः शाश्वतो नित्य आसीत् अस्ति-भविष्यति च, जम्बुद्वीपो जम्बू वृक्षोपलक्षितच्वात् शाश्वतः ||सू०॥७९॥
सम्प्रति- जम्बूद्वीपगत सूर्याचन्द्रमसोः परिज्ञानमाह
मूलम् - जंबुद्दीवेणं भते ! दीवे कति चंदा पभासिंसु वा पभासेति वा - पभासिस्संति वा ? कति सुरिया तर्विसु वा तवंति वातविस्संति वा ? कति नक्खत्ता जोगं जोएंसु वा - जोयंति वा जोएस्संति वा ? कति महग्गहा चारं चरिंसु वा-चरंति वाचरिस्संति वा ? केवइयाओ तारागण कोडाकोडीओ सोहंसु वा, सोहंति वा, सोहेस्संति वा ? गोयमा ! जंबुद्दीवेणं दीवे दो चंदा पभासिंसु वा पभासेंति वा ? पभासिस्संति वा ? दो सूरिया तर्विसुवा, तवंति वा, तविस्संति वा, छप्पन्नं नक्खत्ता जोगं जोएंसु वा, जोगंति वा, जोएस्संति वा ? छावत्तरं गहसतं चारं चरिंसु वा चरिंति वा, चरिस्संति वा, एगं च सत्तसहस्सं तेत्तीसं खलु भवे सहस्साई, णव य सया पन्नासा तारागण कोडाकोडीणं सोभिसुवा, सोभंति वा, सोभिस्संति वा ॥ सू. ८०॥
"
'जण्णकयाविणासी जाव णिच्चे' पहिले कभी नहीं था ऐसा नहीं है वर्तमान में भी यह नाम नहीं है ऐसा भी नहीं है तथा भविष्यत् काल में भी यह नाम नहीं होगा ऐसा भी नहीं है अतः यह जम्बूद्वीप शाश्वतिक नाम वाला है क्योंकि ऐसा ही नाम इसका पहिले था अब भी है और भविष्यत् में रहेगा ॥ ७९ ॥
उद्देशीने ते नाभथी या नाम 'जण्णकयाविणासी जाव णिच्चे' पडेलां उयारेय ન હતું તેમ નથી. વમાનમાં પણ તે નામ નથી તેમ નથી. તથા ભવિષ્યમાં પણ આ નામ હશે નહી' તેમ પણ નથી. તેથી આ જમૃદ્દીપ શાશ્વતિક નામવાળા છે. કેમકે એવું જ નામ તેનું પહેલાં હતું. વર્તમાનમાં પણ છે. અને ભવિષ્યમાં પણ રહેશે જ. ૫ સુ. છ૯ II
जी० ६३
જીવાભિગમસૂત્ર