Book Title: Agam 14 Upang 03 Jivabhigam Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयद्योतिका टीका प्र.३ उ.३ सू.९५ धातकीखण्डनिरूपणम् ६९७ भावात् ! अष्टौ शतसहस्राणि-त्रीणि सहस्राणि सप्तशतानि धातकीपण्डे द्वीपे तारागणकोटिकोटीनां शोभावन्ति-अभवन् शोभन्ते-शोभिष्यन्ते एतदपि-एकशशिनस्तारा परिमाणं द्वादशभिर्गुणयित्वा भावनीयम् । उक्तञ्च
'वारस चंदा सूरा नक्खत्तसया य तिन्नि छत्तीसा । एगं च गहसहस्सं छप्पन्नं धायइसंडे ॥१॥ अढेव सयसहस्सा तिन्नि सहस्सा य सत्त य सयाउ ।
धायइसंडे दीवे तारागण कोडिकोडीओ ॥२॥ छाया-द्वादशचन्द्राः सूर्याः नक्षत्र शतानि च त्रीणि पत्रिंशाणि ।
एकं च ग्रहसहस्रं षट्पंचाशद् धातकीपण्डे ॥१॥ अष्टैव शतसहस्राणि त्रीणिसहस्राणि च सप्त च शतानि तु । धातकीखण्डे द्वीपे तारागण कोटिकोटयः ॥२॥ इति ॥१५॥
अथ कालोदसमुद्र वक्तव्यतामूलम्-धायइसंडं णं दीवं कालोए णामं समुदे वट्टे वलयागारसंठाणसंठिए सव्वओ समंता संपरिक्खित्ता णं चिटइ। कालोए णं समुद्दे किं समचकवालसंठाणसंठिए विसमचकवाल संठाणसंठिए ? गोयमा! समचकवालसंठाणसंठिए नो विसमचकवालसंठाणसंठिए । कालोए णं भंते ! समुद्दे केवइयं चक्क वालविक्खंभेणं केवइयं परिक्खेवेणं पन्नत्ते? गोयमा ! अट्र जोयणसयसहस्साइं चक्कवालविक्खंभेणं एकाणउइ जोयणसयसहस्साइं सत्तरि सहस्साई छच्च पंचुत्तरे जोयणसए किंचि विसेसाहिए परिक्खेवेणं पन्नत्ते । से णं एगाए पउमवरवेइयाए परिवार में २८ नक्षत्र होते हैं इसलिये नक्षत्रों की संख्या तीन सौ छत्तीस कही गई है एक एक शशि के परिवार में ८८-८८ महाग्रह होते हैं इस लिये एक हजार छप्पन महाग्रह कहे गये हैं एक शशि का परिवार १२ से गुणा करके निकाल लेना चाहिये। ॥९॥ સંખ્યા ૩૩૬ ત્રણસે છત્રીસ કહેલી છે. એક એક ચંદ્રના પરિવારમાં ૮૮અઠયાસી મહાગ્રહો હોય છે. તેથી એક હજાર અને છપન મહાગ્રહો કહેલા છે. એક ચંદ્રને તારા પરિવાર ૧૨ બાર ગણ કરીને કહેવું જોઈએ. તે સૂઇ ૯૫
जी०८८
જીવાભિગમસૂત્ર