Book Title: Agam 14 Upang 03 Jivabhigam Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयद्योतिका टीका प्र.३ उ.३ सू.९६ कालोदसमुद्रनिरूपणम् ७०५ जयंते णामं दारे पन्नत्ते' हे भदन्त ! कालोदस्य समुद्रस्य कस्मिन् स्थले जयन्तद्वारम्-समाधत्ते-कालोदस्य पश्चिमान्ते पुष्करद्वीप पश्चिमाघस्य पूर्वेण शीतामहान याः उपरि यः प्रदेशः प्रथितस्तत्र कालोदसमुद्रस्य जयन्तद्वारं विजानीहि, एतदपि जम्बूद्वीपगत जयन्तद्वारवत्, 'कहि णं भंते ! अपराजिए णामं दारे पन्नत्ते ? गोयमा ! कालोदसमुदस्स उत्तरद्धपेरंते-पुक्खववरदीवोत्तरद्धस्स दाहिणओ एत्थणं कालोदसमुदस्स अपराजिए णामं दारे पन्नत्ते सेसं तं चेच' हे भदन्त ! अपराजित द्वारं क्व खलु जानीयाम् ? उत्तरमाह भगवान् कालोदसमुद्रस्य उत्तरप्रान्तान्ते पुष्करद्वीपोत्तरार्धस्य दक्षिणस्याम् अत्र कालोदस्य स्थलविशेषेऽपराजितं नामद्वार विजानीहि शेषं तद् विजयादि द्वाराणां जंबूद्वीपगतानाम् अष्टौ योजनानि ऊर्ध्वमुच्चैस्त्वेन० उपक्रम्य निरवशेष वक्तव्यमिव वैशिष्टयश्च 'कालोदे' इत्येवेति । अतः परं पारस्परिकमन्तरं प्रस्तौति द्वाराणाम्दीवस्स पच्चत्थिमद्धस्स पुरथिमेणं सीयाए महाणईए उप्पि एत्थणं जयंते णामं दारे पन्नत्ते' हे गौतम ! कालोदसमुद्र के पश्चिमान्त में पुष्करार्धद्वीप के पश्चिमाई के पूर्व भाग में सीता महानदी के ऊपर जयन्तद्वार कहा गया गया है 'कहि णं भंते ! अपराजिए णामं दारे पन्नत्ते' हे भदन्त ! कालोदसमुद्र का अपराजितद्वार कहां पर कहा गया है ? 'गोयमा ! कालोदसमुद्दस्स उत्तरपेरंते पुक्खरवर दीवोत्तरद्धस्स दाहिणओ एत्थणं कालोदसमुदस्स अपराजिए णामं दारे पन्नत्ते' हे गौतम ! कालोद समुद्र के उत्तर के अन्त में पुष्करवर द्वीप के उत्तरार्ध से दक्षिण में कालोद समुद्र का अपराजित नामका द्वार कहा गया है 'सेसं तं चेव' बाकी और सब कथन जम्बूद्वीपगत विजयादि द्वारों के जैसा ही है इन सब द्वारों की ऊंचाई आठ योजन की है। पच्चत्थिमपेरते पुक्खरवरदीवस्स पच्चत्थिमद्धस्स पुरथिमेणं सीयाए महाणईए उप्पि एथ णं जयते णामं दारे पण्णत्ते' गौतम ! सो समुद्रमा पश्चिमान्तमा પુષ્કરાઈ દ્વીપના પશ્ચિમાધના પૂર્વ ભાગમાં સીતા મહા નદીની ઉપર જયન્ત नामनु बा२ मावेस छ. 'कहिणं भंते ! अपराजिए णामं दारे पण्णत्ते' इमावन् स समुद्रनु २५५२।०४ नाभनुहार ४यां मावस छ ? 'गोयमा ! कालोदसमुदस्स उत्तरपेरंते पुक्खरवरदीवोत्तरद्धस्स दाहिणओ एत्थ णं कालोदसमुद्दरस अपरांजिए णामं दारे पण्णत्ते' हे गौतम ! maha समुद्रनी उत्तरना मतमा પુષ્કરવાર દ્વીપની ઉત્તરાર્ધથી દક્ષિણમાં કાલેદ સમુદ્રનું અપરાજીત નામનું દ્વાર भाव छ. 'सेसं तं चेव' ॥४ीनु मी तमाम ४थन मूद्वीपमा पास वि०४યાદિ કારોના કથન પ્રમાણે જ છે. આ બધા કારેની ઉંચાઈ આઠ જનની છે.
जी०८९
જીવાભિગમસૂત્ર