Book Title: Agam 14 Upang 03 Jivabhigam Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयद्योतिका टीका प्र.३ उ.३ सू.९९ मानुषोत्तरपर्वतनिरूपणम् ७६७ वा-आनप्राण इति वा-स्तोक इति वा-लव इति वा मुहूर्त इति वा-दिवस इति वा-अहोरात्र इति वा पक्ष इति वा मास इति वा ऋतु रिति वा, अयनमिति वा सम्वत्सर इति वा-युग इति वा-वर्षशतमिति वा-वर्षसहस्रमिति वा-वर्षशतसहस्रमिति वा-पूर्वाङ्गमिति वा-पूर्वमिति वा-त्रुटिताङ्गमिति वा एव पूर्व त्रुटितम्अडडम्-अववम्-हुहूकम्-उत्पलम् - पद्मम्-नलिनम-अक्षिनिकुरम्-अय्तम-नय्तम्-मयुतम्-चूलिका शीषप्रहेलिका यावत्-शीर्षप्रहेलिकाङ्गमिति वा-शीषप्रहेलिका इति वा पल्योपममिति वा सागरोपममिति वा उत्सर्पिणीति वा-अवसर्पिणीति वा तावच्च खलु-अय लोक इति-उच्यते । यावच्च खल वादरो विद्युतकारो बादरः स्तनितशब्दः तावच्च खल्वयं लोक इति प्रोच्यते, यावच्च खलु बहव उदारा बलाहकाः संस्विद्यन्ते संमूर्छन्ति वर्ष वर्षन्ति तावच्च खल अयं लोक इति पोच्यते यावच्च खल बादरतेजस्कायः तावच्च खलु अय लोकः । यावच्च खलुआकर इति वा नद्य इति वा, निधय इति वा तावच्च खल-अय लोक इति प्रोच्यते, यावच्च खलु अगडा इति वा-नदी इति वा तावत् च खलु अय लोक इति प्रोच्यते यावत्खलु चन्द्रोपराग इति वा-चन्द्रपरिवेषा इति वा सूर्यपरिवेषा इति वा प्रतिचन्द्रा इति वा-प्रतिसूर्या इति वा, इन्द्रधनुरिति वा-उदकमत्स्या इति वा कपिहसितमिति वा तावच्च खलु अयं लोक इति प्रोच्यते । यावच्च खलु चन्द्रसूर्य-ग्रह-नक्षत्र तारारूपाणाम् अभिगमन-निर्गमन-वृद्धि-निवधि-अवस्थित संस्थान संस्थितयः इत्यारख्यायन्ते तावच्च खलु अयं लोकः, इति प्रोच्यते ॥२९॥
टीका-'माणुसुत्तरेणं भंते ! पव्वए केवइयं उड्ड उच्चत्तण १ केवइयं उच्वेहेणं २ केवइयं मूले विक्खंभेणं ३ केवइयं मज्झे विक्खंभेणं ४ केवइयं सिहरे विक्खंभेणं ५ केवडयं अंतो गिरि परिरएणं ६ केवइयं बाहिं गिरिपरिग्एणं ७ केवइयं मज्झे गिरि परिरएणं ८ केवइयं उवरिगिरि परिरएणं ९' हे भदन्त ! मानुषोत्तरः पर्वतः खलु ऊर्ध्वमुच्चत्वेन १ उद्वेधेन २ मूले विष्कम्भेण ३ मध्ये
मानुषोत्तरपर्वत का परिचय'माणुसुत्तरेणं भंते ! पव्वए केवइयं उडू उच्चत्तेणं' इत्यादि ।
टीकार्थ-श्री गौतम स्वामी ने प्रभु से ऐसा पूछा है-हे भदन्त ! मानुषोत्तर पर्वत कितना ऊंचा है कितना भूमि में गहरा है मूल में कितना चौडा है मध्य में कितना चौडा है ऊपर में कितना चौडा है
માનુષેત્તર પર્વતનો પરિચય 'माणुसुत्तरेणं भंते ! पव्वए केवइयं उड्ड उच्चत्तेणे' त्याल
ટીકાઈ—ગૌતમસ્વામીએ પ્રભુશ્રીને એવું પૂછયું કે હે ભગવન માનુષેત્તર પર્વત કેટલે ઊંચે છે? જમીનની અંદર કેટલે ઊંડે ઉતરેલ છે. મૂળભાગમાં
જીવાભિગમસૂત્રા