Book Title: Agam 14 Upang 03 Jivabhigam Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयद्योतिका टीका प्र.३ उ.३ सू.१०२ वरुणवरद्वीपनिरूपणम् ८१७
खेवो-तहेव सव्वं जाव कहो' क्षीरोदो नामा समुद्रः स च वृत्तो वलयाकारस्य संस्थानेन संस्थितः आस्ते क्षीरवरं द्वीपं खलु तिष्ठति यश्च समचक्रवाल संस्थितो न विषमचक्रवालेन संख्येय योजनशतसहस्रविष्कम्भ-परिक्षेपः तथैव सर्वे यावदर्थः । हे भदन्त ! क्षीरोदस्य प्रदेशाः घृतवरद्वीपं स्पृष्टाः न वा ? हे गौतम ! स्पृष्टाः । एवं घृतवरद्वीपप्रदेशाः क्षीरोदं स्पृष्टाः ? हन्त गौतम ! स्पृष्टाः । हे भदन्त ! क्षीरोदप्रदेशाः घृत वरद्वीपं स्पृष्टास्ते कस्य स्युः एवं घृतवरद्वीपस्य ये प्रदेशाः क्षीरोदं स्पृष्टास्ते कस्य स्युः ? हे गौतम ! क्षीरोदस्य ये ते प्रदेशास्ते क्षीरोदस्यैव, घृतवरद्वीपस्य ये प्रदेशास्ते च घृतवरद्वीपस्यैव लोके तथैव व्यवहारदर्शनात्। हे भदन्त ! क्षीरोदसमुद्रे मृता जीवाः पुनः क्षीरोदे प्रत्यायान्ति घृतवरद्वीपे वा-घृतवरद्वीपे जीवाश्च मृताः सन्तः किं पुनः पुनस्तत्रैव यह 'समचकवालसंठिते नो विसमचक्कवालसंठिते' समचक्रवाल संस्थान वाला है विषमचक्रवाल वाला नहीं है 'संखेज्जाइं जोयणस० विक्खंभ परिक्खेवो तहेब सव्वं जाव अट्टो' यह संख्यात हजार योजन का विस्तार वाला है, और संख्यात हजार योजन की ही इसकी परिधि है हे भदन्त ! क्षीरोद के प्रदेश घृतवर द्वीप को छू रहे हैं या नहीं छू रहे है ? हां गौतम ! छू रहे है। यदि छू रहे हैं तो वे प्रदेश घृतवर द्वीप के कहलावेंगे ? या क्षीरोदसमुद्र के ? हे गौतम ! वे क्षीरोदसमुद्र के ही कहलावेंगे -इसी तरह घृतवरद्वीप के जो प्रदेश क्षीरोद समुद्र को छू रहे हैं वे घृतवरद्वीप के ही कहवावेंगे क्योंकि लोक में ऐसा ही व्यवहार देखा जाता है हे भदन्त ! क्षीरोदसमुद्र में मरे जीव पुनः क्षीरोदसमुद्र में उत्पन्न होते हैं या अन्यत्र घृतवरद्वीप में-उत्पन्न विसमचक्कवाल संठिते' समयपास सस्थान वाण छ. विषम या संस्थान वाणे नथी संखेज्जाइं जोयणस० विक्खंभपरिक्खेवो तहेव सव्वं जाव अद्रो' से સંખ્યાત હજાર એજનના વિસ્તાર વાળો છે. અને સંખ્યાત જનનીજ તેની પરિધિ છે. હે ભગવન ક્ષીરેદ સમુદ્રના પ્રદેશે ધૃતવર દ્વીપને સ્પર્શેલા છે? કે નથી સ્પર્શેલા ? હા ગૌતમ સ્પશેલા છે. જે સ્પર્શલા છે તે એ પ્રદેશે ધૃતવર દ્વીપના કહેવાશે ? કે ક્ષીરોદ સમુદ્રના કહેવાશે? હે ગૌતમ ! તે ક્ષીરદ સમુદ્રનાજ કહેવાશે. એજ પ્રમાણે વૃતવર દ્વીપના જે પ્રદેશ ક્ષીરદ સમુદ્રને સ્પશેલા છે. તે વૃતવર દ્વીપના પ્રદેશ કહેવાશે. કેમકે લેકમાં એજ પ્રમાણેને વ્યવહાર જોવામાં આવે છે. હે ભગવાન ક્ષીરદ સમુદ્રમાં મરેલા જીવ ફરીથી ક્ષીરદ સમુદ્રમાં ઉત્પન્ન થાય છે, કે બીજે જ ઉત્પન્ન થાય છે? અર્થાત્ ધૃતવર દ્વીપમાં ઉત્પન્ન થાય છે? હે
जी० १०३
જીવાભિગમસૂત્ર