Book Title: Agam 14 Upang 03 Jivabhigam Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयद्योतिका टीका प्र. ३ उ. ३ सू. ८२ लवणसमुद्रे चन्द्रादीनां परिसंख्या ५२५ भवर तयाणं उत्तर दिवसेहवर जयाणं उत्तरदेदिवसेहवइ तयाणं अभितर इढे मंदराणं पव्वयाणं पुरत्थिमपच्चत्थिमेणं राई हवाइ सेसं जहा जंबुद्दीवे तहेव'यदा खलु लवण समुद्रे दक्षिणार्धे दिवसो भवति तदा खलूत्तरार्धेऽपि दिवसो भवति दोत्तरार्धे दिवसो भवति तदा खलु लवणसमुद्रे पूर्वपश्चिमायां रात्रिर्भवति एवं यथा - जंबूद्वीपे तथैव । तथा - यदा खलु धातकीखण्डे द्वीपे दाक्षिणार्थे दिवसो भवति तदा खलूत्तरार्धेऽपि यदा खलूत्तरार्धे दिवसो भवति तदा खलु धातकी खण्डे द्वीपे पूर्वस्यां पश्चिमायां रात्रिर्भवति एवं यथा जंबूद्वीपे द्वीपे तथैव - कालो दे यथा लवणे तथैव । तथा-यदा खलूत्तरार्धे दिवसो भवति तदा खलु आभ्यंतरार्धे मन्दराणां पर्वतानां पूर्वपश्चिमायां रात्रिर्भवति शेषं यथा जंबूद्वीपे तथैव (इतिच्छाया) अभितर पुक्खर दाहिणइढे दिवसे भवइ, तयाणं उत्तरड्ढे दिवसे हवइ, जयाणं उत्तरड्ढे दिवसे हवइ, तयाणं अभितरड्ढे मंदराणं पव्वयाणं पुरात्थिमपच्चत्थिमेणं राई हवई सेसं जहा जंबूद्दीवे तहेव' इस कथन का भाव ऐसा है कि जब लवणसमुद्र के दक्षिणाध में दिवस होता है तब उत्तरार्ध में भी दिवस होता है तब लवणसमुद्र की पूर्व पश्चिम दिशा में रात्रि होती है इस तरह जैसी व्यवस्था जम्बूद्वीप में हैं वैसी ही यहाँ है तथा जिस समय घातकी खण्ड द्वीप के दक्षिणार्द्ध में दिवस होता है तब उत्तरार्द्ध में भी दिवस होता है तब धातकी खण्ड द्वीप में पूर्व पश्चिम में रात्रि होती है इस तरह यहां पर जम्बूद्वीप की जैसी ही व्यवस्था है कालोद समुद्र में लवणसमुद्र के जैसी व्यवस्था है तथा जब उत्तरार्ध में दिवस होता है तब आभ्यन्तरार्द्ध मे मन्दरों की एवं पर्वतों की पूर्व पश्चिम दिशा में रात्रि होती है दाहिणड्ढे दिवसे भवइ, तयाणं उत्तरड्ढे दिवसे हवइ, जयाणं उत्तरड्ढे दिवसे हवइ, तयाणं अभितरड्ढे मंदराणं पव्वयाणं पुरत्थिमपच्चत्थिमेणं राई हवाइ सेसं जहा जंबूदीवे तहेव' मा उनी लाव सेवा हे हे-न्यारे सवाणुसमुद्रना દક્ષિણામાં દિવસ હાય છે, ત્યારે ઉત્તરાર્ધમાં પણ દિવસ હાય છે. ત્યારે લવણુસમુદ્રમાં પૂર્વ પશ્ચિમદિશામાં રાત્રી હોય છે. એ પ્રમાણે જે રીતની વ્યવસ્થા જબુદ્વીપમાં કહી છે. એજ પ્રમાણે અહી છે, તથા જ્યારે ધાતકીખંડદ્વીપના દક્ષિણામાં દિવસ હેાય છે. ત્યારે ઉત્તરામાં પણ દિવસ હેાય છે. ત્યારે ધાતકીખંડ દ્વીપના પૂર્વ પશ્ચિમ ઉત્તરાર્ધમાં રાત્રી હાય છે. આ રીતે અહીયાં પણ જમૃદ્વીપના જેવું જ કથન છે. કાલેદસમુદ્રમાં લવણુસમુદ્રના જેવી વ્ય વસ્થા છે, તથા જ્યારે ઉત્તરામાં દિવસ હાય છે, ત્યારે આભ્યન્તરામાં મદાની અને પર્વતેાની પૂર્વ પશ્ચિમદિશામાં રાત્રી હેાય છે. તે શિવાય બાકીનુ
જીવાભિગમસૂત્ર