Book Title: Agam 14 Upang 03 Jivabhigam Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
जीवाभिगमसूत्रे पाताले महाकालः यूपनाम्नि पाताले वेलम्बः ईश्वरनाम्नि पाताले प्रभंजनः परिवसति । 'तेसि ण महापायालाणं तओ तिभागा पन्नत्ता' तेषां चतुर्णामपि महापातालानां खलु प्रत्येकं त्रयः त्रिसंख्यकास्त्रिभागा प्रज्ञप्ताः । 'तं जहां तद्यथा -'हेठिल्ले तिभागे मज्झिल्ले तिभागे उवरिमे तिभागे' अधस्तनस्त्रिभागो मध्यम विभागः उपरितनविभागः। 'तेणं तिभागा तेत्तीसं जोयणसहस्सा तिणि य तेत्तीस जोयणसयं जोयणतिभागं च बाहल्लेणं' त एते त्रिसंख्यकास्त्रिभागा स्त्रयस्त्रिंशद् योजनसहस्राणि त्रयस्त्रिंशदधिकानि त्रीणि योजनशतानि योजनस्य त्रिभागं च बाहल्येन प्रज्ञप्ताः इति ।
__ 'तत्थ णं जे से हेडिल्ले तिभागे-एत्थणं वाउकाओ संचिति' तत्र त्रिभागत्रये योऽधस्त्रिभागस्तत्रहि वायुकायस्तिष्ठति, 'तत्थ णं जे से मझिल्ले तिभागे जन है । वडवामुख पाताल कलश में काल नाम का देव रहता है केयूप महापाताल कलश में महाकाल देव रहता है यूप नाम के महापाताल कलश में वेलम्ब नाम का देव रहता है और ईश्वर नाम के महापाताल कलश में प्रभंजन नाम का देव रहता है 'तेसिणं महापायालाणं तओ तिभागा पन्नत्ता' इन महापाताल कलशों के प्रत्येक के तीन त्रिभाग हैं 'तं जहा' जो इस प्रकार से हैं-'हेहिले तिभागे, मज्झिल्ले तिभागे, उवरिमे तिभागे' नीचे का विभाग, मध्य का त्रिभाग, और ऊपर का त्रिभाग 'तेणं तिभागे तेत्तीसं जोयणसहस्सा तिण्णिय तेत्तीसं जोयणसयं जोयणतिभागं च बाहल्लेणं' इनमें से प्रत्येक विभाग तेतीस हजार तीन सौ तेतीस योजन एवं एक योजन के तीन भागों में से एक भाग प्रमाण मोटा है 'तत्थणं जे से हेडिल्ले तिभागे एत्थणं वाउकाओ संचिट्ठइ' नीचे का जो त्रिभाग है उसमें वायुकायिक जीव रहता है 'तत्थणं' 'जे से मज्झिल्ले तिभागे નામના દેવ રહે છે. કેતૂપ નામના મહાપાતાલ કલશમાં મહાકાલ નામના દેવ રહે છે. ચૂપ નામના મહાપાતાલ કલશમાં વેલંબ નામના દેવ રહે છે. ઈશ્વર नोभना महापातास शमां अमन नामना व छे. 'तेसिंणं महापायालाणं तओ तिभागा पन्नत्ता' २म! महापातार ४सन २४ना विभाग छ. 'त जहा'२ माप्रमाणे छ. 'हेट्रिमे तिभागे, मज्ज्ञिमे तिभागे, उवरिमे तिभागे' से नीयन विभाग, मीन मध्यन। विभाग, मनेत्री ५२ने। सिा 'तेणं तिभागे तेत्तीसं जोयणसह. स्सा तिण्णि य तेत्तीसं जोयणसयं जोयणतिभागं च बाहल्लेणं' तेमाथी ६२४ त्रिमा તેત્રીસ હજાર ત્રણસો તેત્રીસ એજન અને એક એજનના ત્રણ ભાગમાંથી એક मास प्रमाण भाटा छ. 'तत्थ णं जे से हे ट्ठिले तिभागे एत्थ णं वाउकाओ संचिइ' नीयन र विलास छ, तेमा वायुायि४ । २ छ. 'तत्थ णं जे
જીવાભિગમસૂત્ર