Book Title: Agam 14 Upang 03 Jivabhigam Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयद्योतिका टीका प्र.३ उ.३ सू.८९ जम्बूद्वीपगतयोश्चन्द्रयोश्चन्द्रद्वीपनि० ६०५ भागे बहुसमरमणीयो भूमिभागः प्रज्ञप्तः, स चाऽऽलिङ्गपुष्करमिति वा-इत्यादि क्रमेण भूमिभागो वर्णनीयः अत्र खलु बहवो ज्योतिष्कदेवा देव्यश्च शुभकल्याण पुरापौराणिककर्मणां फलविशेष शुभं कल्याणं प्रत्यनुभवन्तो यथासुखमासते निषीदन्ति तिष्ठन्ति त्वाग्परिवर्तयन्ति-शेरते मनः सुखं यथा विहरन्ति । 'तेसि णं बहुसमरमणिज्जे भूमिभागे पासायवडे सगा बावर्टि जोयणाई' तेषां बहुसमरमणीयभूमिभागमध्ये महानेकः प्रासादावतंसकः यश्च द्वाषष्टि योजनानिआयामविष्कम्भाभ्याम् , अत्र प्रासादावतंसकवर्णनं पूर्ववत् । 'बहुमज्झ० मणिके ठीक मध्यभाग में बहुसमरमणीय भूमिभाग हैं यहां 'आलिङ्ग पुष्करमिति वा' इत्यादि पूर्वपदोक्त पदों द्वारा इस भूमिभाग का वर्णन कर लेना चाहिये यहां अनेक ज्योतिष्क देव और देवियां पूर्व में किये अपने पुण्य कर्म के फल विशेष को भोगते हुये सुख पूर्वक रहते हैं। यहां स्वपरिवर्तयन्ति यावत् शब्द से 'निषीदन्ति, तिष्ठन्ति-त्वक परिवर्तयन्ति शेरते, मनः सुखं यथा विहरन्ति' इन क्रियापदों का ग्रहण हुआ है 'तेसि णं बहुसमरमणिज्जे भूमिभागे पासायवडे सगा बावटिजोयणाई' उन वनषण्डों के बहुसमरमणीय भूमिभागों के मध्य में प्रासादावतंसक कहे गये हैं यहां जो बहुवचन का प्रयोग किया जा रहा है वह दो चन्द्रद्वीपों के दो वनषण्डों के भूमिभागों को लेकर किया जा रहा है इस तरह एक २ बहुसमरमणीयकभूमिभाग में एक एक प्रासादावतंसक है एक एक प्रासादावतंसक की लम्बाई चौडाई ६२ योजन की है यहां पूर्व की तरह इस प्रासादावतंसक का वर्णन कर लेना चाहिये 'बहुमज्झ० मणिपेढियाओ दो जोयणाइं जाव सीहामडीया 'आलिंगपुष्करमितिवा' विगैरे पडेल अपामा मावेस हो । मा ભૂમિભાગનું વર્ણન કરી લેવું. અનેક તિષિક દેવ અને દેવિ પહેલા કરેલ પિતાના પુણ્ય કર્મના ફલ વિશેષને ભેગવતા થકા સુખ પૂર્વક રહે છે. અહીયાં 'त्वक्परिवर्तयन्ति' यावत् शपथी 'निषीदन्ति, तिष्ठन्ति, त्वक्परिवर्तयन्ति, शेरते मनःसुखं यथा विहरन्ति' २॥ या५होने सड थयेछ, 'तेसिंणं बहुसमरमणिज्जे भूमिभागे पासायवडे सगा बावट्टि जोयणाई' २२ बनाना मसभરમણીય ભૂણિભાગની મધ્યમાં પ્રાસાદાવતંસક કહેલ છે. અહિંયા જે બહવચનને પ્રવેશ કરવામાં આવેલ છે. તે બે ચંદ્ર દ્વીપના બે વનખંડના ભૂમિભાગોને લઈને કરવામાં આવેલ છે. આ રીતે એક એક બસમ રમણીય ભૂમિભાગમાં એક એક પ્રાસાદાવતંસક છે. એક એક પ્રાસાદાવતુંસકની લંબાઈ પહોળાઈ ૬૨ બાસઠ જનની છે, અહીંયાં પહેલાની જેમ આ પ્રાસાદાવંતસકનું
જીવાભિગમસૂત્ર