Book Title: Agam 14 Upang 03 Jivabhigam Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
५७२
जीवाभिगमसूत्रे तं चेव पमाणं' राजधानी शंखानाम, शंखस्यावासपर्वतस्य पश्चिमायां दिशि तिर्यगसंख्येयद्वीपसमुद्रान् व्यतिव्रज्याऽन्यस्मिल्लवणाब्धौ विजया राजधानीवत् वर्णनप्रकारः स्वयमूहनीयः। 'कहि णं भंते ! मणोसिलकस्स वेलंधरणागरायस्स उदगसीमाए णामं आवासपव्वए पन्नत्ते-गोयमा-जंबुद्दीवे दीवे मंदरस्स पव्वयस्स उत्तरेणं लवणसमुई बायालीसं जोयणसहस्साइं ओगाहित्ता एत्थ णं मणोसिलगस्स वेलंधरणागरायस्स उदगसीमाए णामं आवासपव्वए पन्नत्ते' कुत्र खलु भदन्त ! मनःशिलक वेलन्धरनागराजस्य दकसीमो नामाऽऽवासपर्वतः प्रज्ञप्तः ? भगवानाह-गौतम ! जम्बूनाम्नि द्वीपे मन्दरपर्वतस्योत्तरस्यां द्वाचत्वारिंशद्योजनसहस्राणि लवणसमुद्रमवगाह्याऽत्र दकसीम आवासपर्वत आस्ते । 'तं चेव पमाणं णवरं सव्व फलिहामए अच्छे जाव अट्ठो' तदेव प्रमाणं नवरं आवासपव्वयस्स संखा नामं रायहाणी तं चैव पमाणं' शंखा नामकी राजधानी शंखावास पर्वत की पश्चिमदिशा में तिर्यग् असंख्यात द्वीप समुद्रों को पार करके आगत अन्य लवणसमुद्र में हैं और इसका वर्णन विजया राजधानी के जैसा है। ___'कहि णं भंते ! मणोसिलस्स वेलंधरनागराजस्स उदगसीमाए णामं आवासपव्वए पण्णत्ते' हे भदन्त ! मनःशिलक वेलंधर नागराज का दकसीम नामका आवास पर्वत किस स्थान पर है ? उत्तर में प्रभु करते है-हे गौतम । जम्बूद्वीप नामके द्वीप में जो मन्दर पर्वत है उस मन्दर पर्वत की उत्तरदिशा में लवणसमुद्र को ४२ हजार योजन पार कर के आगत स्थान में मनः शिलक वेलन्धर नागराज का दकसीम नामका आवास पर्वत है इस पर्वत के वर्णन के सम्बन्ध में कथन गोस्तूप आवास पर्वत के जैसा ही है 'तं चेव पमाणं णवरं सव्वफलिहारायहाणी तं चेव पमाणं' नामनी २४धानी मावास पतनी पश्चिम દિશામાં તિર્થક અસંખ્યાત દ્વીપ સમુદ્રોને પાર ક્યાં પછી આવતા બીજા લવણ સમુદ્રમાં છે. અને તેનું વર્ણન વિજ્યા રાજધાનીના વર્ણન પ્રમાણે છે,
'कहि णं भंते ! मणोसिलस्स वेलंधरनागराजस्स उदगसीमाए णाम आवास पव्वए पण्णत्ते' 3 मापन् भन:शिस ५२ नासो ४४सीम नामना આવાસ પર્વત ક્યાં સ્થાન પર આવેલ છે ? આ પ્રશ્નના ઉત્તરમાં પ્રભુશ્રી કહે છે કે હે ગૌતમ ! જંબુદ્વીપ નામના દ્વીપમાં જે મંદર પર્વત છે તે અંદર પર્વતની ઉત્તર દિશામાં લવણ સમુદ્રને ૪૨ બેંતાળીસ હજાર યોજન પાર કરીને આગતાસ્થાનમાં મનઃશિક વેલંધરનાગરાજને દકસીમ નામનો આવાસ પર્વત છે. આ પર્વતનું વર્ણન સંબંધી કથન ગેસ્તૂપ આવાસ પર્વતના કથન
જીવાભિગમસૂત્ર