Book Title: Agam 14 Upang 03 Jivabhigam Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयद्योतिका टीका प्र.३ उ.३ सू.७६ नीलवंतादिहदनिरूपणम् ४४५ अपान्तरा लेमुक्त्वा एत्थ णं दस दस कंचणगपव्वया पन्नत्ता' अत्र खलु दश दशकाचनपर्वताः प्रज्ञप्ताः ते च दक्षिणोत्तरश्रेण्या प्रज्ञप्ताः । ते णं कांचण पव्वया' ते खलु काश्चनपर्वताः दक्षिणोत्तरश्रेण्या व्याप्ताः 'एगमेणं जोयणसयं उइढं उच्चतेणं' प्रत्येकं योजनशतम् ऊर्ध्वमुच्चैस्त्वेन 'पणवीसं-२ जोयणाई उव्वेहेणं' पञ्चविंशतिः २ योजनानि उद्वेधेन 'मूले एगमेगं जोयणसतं विक्खंभे णं' ते दशापि काञ्चनपर्वता मूले एकमेकं योजनशतंविष्कम्भेण 'मज्झे पण्णत्तरि जोयणाई आयामविक्खंभेणं' मध्ये पञ्चसप्ततियोजनानि आयामविष्कम्भेण 'उवरि पण्णामं जोयणाई विक्खंभेणं' उपरि पञ्चाशद्योजनानि विष्कंभेण-विस्तारेण
'नीलवंतद्दहस्स णं पुरथिमपच्चत्थिमेणं' इत्यादि ।
टीकार्थ-नीलवंत इद की 'पुरस्थिमपच्चत्थिमेणं' पूर्व और पश्चिम दिशाओं में 'दसजोयणाई अबाहाए' १० योजन आगे जाने पर 'एत्थणं दस दस कंचणगपल्वया पन्नत्ता' दश दश कांचनगिरि पर्वत हैं और ये १० १० योजन के अन्तराल से व्यवस्थित हैं । एवं ये दक्षिण और उत्तर श्रेणी में कहे गये हैं 'ते णं कांचण पव्वया' ये कांचन पर्वत जो कि दक्षिण और उत्तर श्रेणी में व्यवस्थित है 'एगमेगं जोयणसयं उई उच्चत्तेणं' १००-१०० एक एकसो योजन के ऊंचे हैं। 'पणवीसं २जोयणाइं उब्वेहेणं' और पच्चीस पच्चीस योजन के उद्वेधवालि हैं - जमीन में गडे हुए हैं 'मूले एगमेगं जोयणसतं विक्खंभेणं, मज्झे पण्णत्तरि जोयणाई आयामविक्खंभेणं उवरिं पण्णासंजोयणाई विक्खं.
'नीलवंतद्दहस्सणं पुरथिमपच्चत्थिमेणं' त्यात
टी- नीसतनी 'पुरथिमपच्चत्यिमेणं' व भने पश्चिम हिशामामा 'दस जोयणाई अबाहाए' १० ४स यान भाग पाथी 'एत्थ ण दस दस कंचणगपव्वया पन्नत्ता' इस इस यनगिरि नामाना पर्वत छ. सन એ દસ દસ જનન અંતરાલથી વ્યવસ્થિત છે. તથા એ દક્ષિણ અને ઉત્તરમાં श्रेणि ३थे उस छ. 'तेणं कांचणपव्वया' से यन पर्वत रे क्षिा मन उत्तरभा श्रेणि३५ व्यवस्थित हाय छे. 'एगमेगं जोयणसयं उडूढ उच्च तेणं' इस इस योजना या पा७॥ छ. 'पणवीसं पणवीसं जोयणाई उव्वे हेणं' इस इस योननी या पण छ. 'पणवीसं पणवीसं जोयणाई उव्वेहेणे' અને પચીસ પચીસ એજનના ઉદ્દેવ વાળા છે. અર્થાત્ જમીનના અંદરના मागमा 1 छ. 'मूले एगमेगं जोयणसतं विक्खंभेणं मज्झे पण्णत्तरि जोयणाई आयामविक्खंभेणं उवरिं पण्णासं जोयणाई विक्खंभेणं' से भूगमा २४ सो
જીવાભિગમસૂત્ર