Book Title: Agam 14 Upang 03 Jivabhigam Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयद्योतिका टीका प्र.३ उ.३ सू.६१ सुधर्मासभायाः वर्णनम् २१३ यावत् शुक्लसूत्रवृत्ताऽवलम्बितमाल्यदामकलापाः, 'ते णं दामा तवणिज्जलंबूसगा जाव चिटुंति' तानि खलु दामानि तपनीयलम्बूसगानि यावत्तिष्ठन्ति इति ॥ 'सभाएणं सुहम्माए'-सभायां खलु सुधर्मायाम्, 'छ गोमाणससाहस्सीओ पन्नताओ'-पइगोमानसिकाः शय्यारूपाः स्थानविशेषाः तासां सहस्राणि प्रज्ञप्तानि, 'तं जहां-तद्यथा-'पुरथिमेणं दो साहस्सीओ'-पूर्वस्यां दिशि द्वे सहस्रे, ‘एवं पचत्थिमेणावि'-एवं पूर्ववदेव पश्चिमायामपि दिशि द्वे सहस्रे, 'दाहिणेणं सहस्सं-दक्षिणस्यां दिशि सहस्रमेकम्, ‘एवं उत्तरेणा वि'-उत्तरस्यामपि सहस्रमेकं दक्षिणदिग्वत्, 'तासु णं गोमाणसीसु'-तासु खलु गोमानसिकासु'-बहवे सुवण्णरुप्पमा फलगा पन्नत्ता'-बहवोऽनेके सुवर्णरूप्यमयाः फलकाः प्रज्ञप्ताः कथिताः । तेणं वइरामएस नागदंत एसु'-तेषु खलु वज्रमयेषु नागदन्तकेषु, 'बहवे रययामया सिकत्ता पण्णत्ता'-बहूनि रजतमयानि शिकानि (सैकतानि) प्रज्ञप्तानि-प्रथितानि, 'तेसु णं रयतामएमु सिक्कएमु' तेषु खलु रजतमयेषु शिक्केषु दामा तवणिज्जल्लंबूसगा जाव चिट्ठति' वे मालाएं तपे हुए सुवर्ण के लंबूसगोंवाली है। 'सभाए णं सुहम्माए छ गोमाणससाहस्सीओ पन्नत्ता' उस सुधर्मा सभा में छ हजार गोमानसिक जो कि शय्यारूप -स्थान विशेष रूप होते हैं । ये 'पुरथिमेणं दो साहस्सीओ' पूर्व दिशा में दो हजार है। "एवं पच्चत्थिमेणावि' पश्चिमदिशा में भी ये दो हजार है दाहिणे णं सहस्सं एवं उत्तरेणा वि' तथा दक्षिण दिशा में ये एक हजार है और उत्तर दिशा में भी ये एक हजार है। 'तासु णं गोमाणसीसु' इन गोमानसिक रूप स्थान विशेषों में 'बहवे सुवण्णरुप्पमआ फलगा पण्णत्ता' अनेक सुवर्ण और चांदी के बने हुए फलक कहे गये हैं 'तेसुणं वइरामएसु नागदंतएसु' उन वज्रमय नागदंतों में बहवे रययामया सिकता पण्णत्ता' अनेक चांदी के बने विगैरे पाहाप्रगट ४२ छे. 'तेणं दामा तवणियलंबूसगा जाव चिटुंति' से भामा। तपेसा सोनानास पाणी छे. 'सभाएणं सुहम्माए छ गोमाणससाहस्सीओ पन्नत्ता' से सुधमसिमामा ७ हुन जोमानसिमर्थात २ शय्याना स्थान विशेष ३५ हाय छे. 'पुरस्थिमेणं दो साहस्सीओ' पूर्व दिशामा
२ छ. 'एवं पच्चत्थिमेणावि' पश्चिम दिशामा ५४ २ मे १२ छ. 'दाहिणे णं सहस्सं एवं उत्तरेणवि' तथा क्षिण दिशामा से ये २ छ. मने उत्तर दिशामा ५ से २ ०१२ . 'तासु णं गोमाणसीसु' ये गोमानसि४ ३५ स्थान विशेषोमा 'बहबे सुवण्णरुप्पमआ फलगा पण्णत्ता' सोना यांहीन मनसा मन ५५।-पाटिया छ. 'तेसुणं वइरामएसु नागदंतएसु' २ १% भय नातामा
જીવાભિગમસૂત્ર