Book Title: Syadvada Ratnakar Part 2
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji
Catalog link: https://jainqq.org/explore/009663/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ RST - CELL શ્રેય જીર્ણોદ્ધાર -: સંયોજક :શ્રી આશાપૂરણ પાર્શ્વનાથ જૈન જ્ઞાનભંડાર શા. વિમળાબેન સરેમલ જવેરચંદજી બેડાવાળા ભવના હીરાજૈન સોસાયટી, સાબરમતી, અમદાવાદ-૩૮૦૦૦૫. મો. ૯૪૨૬૫ ૮૫૯૦૪ (ઓ.) ૦૭૯-૨૨૧૩૨૫૪૩ Page #2 -------------------------------------------------------------------------- ________________ અહો શ્રુતજ્ઞાનમ” ગ્રંથ જીર્ણોધ્ધાર ૯૨ સ્યાદ્વાદ રત્નાકર ભાગ-૨ : દ્રવ્ય સહાયક : પ.પૂ. આગમોદ્ધારક આનંદસાગરસૂરીશ્વરજી મ.સા.ના સમુદાયના પૂજ્ય સાધ્વીજી શ્રી જીતેન્દ્રશ્રીજી મ.સા.ના શિષ્યા પૂજ્ય સાધ્વીજી શ્રી ઇન્દ્રિયદમાશ્રીજી મ.સા.ના શિષ્યા પૂજ્ય સાધ્વીજી શ્રી આત્મજયાશ્રીજી મ.સા., પૂજ્ય સાધ્વીજી શ્રી મુક્તિરત્નાશ્રીજી મ.સા., પૂજ્ય સાધ્વીજી શ્રી વિરાગરત્નાશ્રીજી મ.સા., પૂજ્ય સાધ્વીજી શ્રી ભક્તિરત્નાશ્રીજી મ.સા. આદિ ઠાણા-૪ ની પ્રેરણાથી શ્રી હીરાલાલ મણીલાલના, બંગલામાં, ગીરધરનગર, શાહીબાગ આરાધના કરતી શ્રાવિકાઓની જ્ઞાનખાતાની ઉપજમાંથી સંયોજક શાહ બાબુલાલ સરેમલ બેડાવાળા શ્રી આશાપૂરણ પાર્શ્વનાથ જૈન જ્ઞાન ભંડાર શા. વીમળાબેન સરેમલ જવેરચંદજી બેડાવાળા ભવન હીરાજૈન સોસાયટી, સાબરમતી, અમદાવાદ-380005 (મો.) 9426585904 (ઓ.) 22132543 સંવત ૨૦૬૭ ઈ.સ. ૨૦૧૧ Page #3 -------------------------------------------------------------------------- ________________ "Aho Shrut Gyanam" Page #4 -------------------------------------------------------------------------- ________________ અહો શ્રુતજ્ઞાનમ્ ગ્રંથ જીર્ણોદ્ધાર – સંવત ૨૦૬૫ (ઈ. ૨૦૦૯) સેટ નં-૧ ક્રમાંક પુસ્તકનું નામ કર્તા-ટીકાકા-સંપાદક 001 002 003 004 005 006 007 008 009 010 011 012 013 014 015 016 017 018 019 020 021 022 023 024 025 026 027 श्री नंदीसूत्र अवचूरी श्री उत्तराध्ययन सूत्र चूर्णी श्री अर्हद्गीता - भगवद्गीता श्री अर्हच्चूडामणि सारसटीकः श्री यूक्ति प्रकाशसूत्रं श्री मानतुङ्गशास्त्रम् अपराजित पृच्छा शिल्प स्मृति वास्तु विद्यायाम् शिल्परत्नम्भाग-१ शिल्परत्नम्भाग - २ प्रासादतिलक काश्यशिल्पम् प्रासादमञ्जरी राजवल्लभ याने शिल्पशास्त्र शिल्पदीपक वास्तुसार पर्णव उत्तरार्ध જિનપ્રાસાદમાર્તણ્ડ जैन ग्रंथावली હીરકલશ જૈનજ્યોતિષ न्यायप्रवेशः भाग - १ दीपार्णव पूर्वार्ध अनेकान्त जयपताकाख्यं भाग-१ अनेकान्त जयपताकाख्यं भाग २ प्राकृत व्याकरण भाषांतर सह तत्त्पोपप्लवसिंहः शक्तिवादादर्शः पू. विक्रमसूरिजीम. सा. पू. जिनदासगणिचूर्णीकार पू. मेघविजयजी गणिम. सा. पू. भद्रबाहुस्वामीम. सा. पू. पद्मसागरजी गणिम. सा. पू. मानतुंगविजयजीम. सा. श्री बी. भट्टाचार्य श्री नंदलाल चुनिलालसोमपुरा | श्रीकुमार के. सभात्सवशास्त्री श्रीकुमार के. सभात्सवशास्त्री श्री प्रभाशंकर ओघडभाई श्री विनायक गणेश आपटे श्री प्रभाशंकर ओघडभाई श्री नारायण भारतीगोंसाई श्री गंगाधरजी प्रणीत श्री प्रभाशंकर ओघडभाई श्री प्रभाशंकर ओघडभाई શ્રી નંદલાલ ચુનીલાલસોમપુરા श्री जैन श्वेताम्बरकोन्फ्रन्स શ્રી હિમ્મતરામમહાશંકર જાની श्री आनंदशंकर बी. ध्रुव श्री प्रभाशंकर ओघडभाई पू. मुनिचंद्रसूरिजीम. सा. श्री एच. आर. कापडीआ श्री बेचरदास जीवराजदोशी श्री जयराशी भट्ट बी. भट्टाचार्य श्री सुदर्शनाचार्य शास्त्री પૃષ્ઠ 238 286 84 18 48 54 810 850 322 280 162 302 156 352 120 88 110 498 502 454 226 640 452 500 454 188 214 Page #5 -------------------------------------------------------------------------- ________________ 028 414 192 824 288 520 578 278 252 324 302 038 196 190 202 | क्षीरार्णव | श्री प्रभाशंकर ओघडभाई 029 वेधवास्तुप्रभाकर श्री प्रभाशंकर ओघडभाई | 030 શિલ્પપત્રીવાર | श्री नर्मदाशंकरशास्त्री 031. प्रासाद मंडन पं. भगवानदास जैन 032 | શ્રી સિદ્ધહેમ વૃત્તિ વૃતિ અધ્યાય પૂ. ભવિષ્યમૂરિનમ.સા. 033 श्री सिद्धहेम बृहद्वृत्ति बृहन्न्यास अध्यायर पू. लावण्यसूरिजीम.सा. 034 | શ્રીસિમ વૃત્તિ ચૂક્યાસ અધ્યાય છે પૂ. ભાવસૂરિનીમ.સા. 035 | શ્રસિહમ વૃત્તિ ચૂદાન અધ્યાય (ર) (૩) પૂ. ભવિષ્યમૂરિનીમ.સા. 036 | श्री सिद्धहेम बृहद्वृति बृहन्न्यास अध्याय५ पू. लावण्यसूरिजीम.सा. | 037 વાસ્તુનિઘંટુ પ્રભાશંકર ઓઘડભાઈ સોમપુરા તિલકમન્નરી ભાગ-૧ પૂ. લાવણ્યસૂરિજી 039 | તિલકમન્નરી ભાગ-૨ પૂ. લાવણ્યસૂરિજી 040 તિલકમઝરી ભાગ-૩ પૂ. લાવણ્યસૂરિજી સપ્તસન્ધાન મહાકાવ્યમ પૂ. વિજયઅમૃતસૂરિશ્વરજી 042 સપ્તભીમિમાંસા પૂ. પં. શિવાનન્દવિજયજી ન્યાયાવતાર સતિષચંદ્ર વિદ્યાભૂષણ વ્યુત્પત્તિવાદ ગુઢાર્થતત્ત્વાલોક શ્રી ધર્મદત્તસૂરિ (બચ્છા ઝા) 045 | સામાન્ય નિયુક્તિ ગુઢાર્થતત્ત્વાલોક શ્રી ધર્મદત્તસૂરિ (બચ્છા ઝા) 046 | સપ્તભળીનયપ્રદીપ બાલબોધિનીવિવૃત્તિઃ પૂ. લાવણ્યસૂરિજી 047 વ્યુત્પત્તિવાદ શાસ્ત્રાર્થકલા ટીકા શ્રીવેણીમાધવ શાસ્ત્રી 048 | નયોપદેશ ભાગ-૧ તરકિણીતરણી પૂ. લાવણ્યસૂરિજી નયોપદેશ ભાગ-૨ તરકિણીતરણી પૂ. લાવણ્યસૂરિજી 050 ન્યાયસમુચ્ચય પૂ. લાવણ્યસૂરિજી 051 સ્યાદ્યાર્થપ્રકાશઃ પૂ. લાવણ્યસૂરિજી દિન શુદ્ધિ પ્રકરણ પૂ. દર્શનવિજયજી 053 | બૃહદ્ ધારણા યંત્ર પૂ. દર્શનવિજયજી જ્યોતિર્મહોદય સં. પૂ. અક્ષયવિજયજી 041. 480 228 043 6o 044 218 190 138 296 2io 049. 274 286 216 052 532 13 112 Page #6 -------------------------------------------------------------------------- ________________ અહો શ્રુતજ્ઞાનમ્ ગ્રંથ જીર્ણોદ્ધાર – સંવત ૨૦૬૬ (ઈ. ૨૦૧૦)- સેટ નં-૨ ભાષા કર્તા-ટીકાકાસંપાદક પુસ્તકનું નામ सं सं ક્રમ 055 श्री सिद्धहेम बृहद्वृत्ति बृहद्न्यास अध्याय - ६ 056 विविध तीर्थ कल्प 057 ભારતીય જૈન શ્રમણ સંસ્કૃતિ અને લેખનકળા 058 | सिद्धान्तलक्षणगूढार्थ तत्त्वलोकः 059 | व्याप्ति पञ्चक विवृत्ति टीका જૈન સંગીત રાગમાળા 064 | विवेक विलास 065 | पञ्चशती प्रबोध प्रबंध 066 सन्मतितत्त्वसोपानम् 067 ઉપદેશમાલા દોઘટ્ટી ટીકા ગુર્જરાનુવાદ 068 | मोहराजापराजयम् 069 | क्रिया 070 कालिकाचार्यकथासंग्रह 071 सामान्यनिरुक्ति चंद्रकला कलाविलास टीका 060 061 चतुर्विंशतीप्रबन्ध (प्रबंध कोश ) 062 व्युत्पत्तिवाद आदर्श व्याख्यया संपूर्ण ६ अध्याय सं 063 | चन्द्रप्रभा मकौमुदी सं 072 जन्मसमुद्रजातक 073 | मेघमहोदय वर्षप्रबोध 074 075 शुभ. सं सं જૈન સામુદ્રિકનાં પાંચ ગ્રંથો જૈન ચિત્ર કલ્પદ્રુમ ભાગ-૧ गु. सं 4.4.9 सं/गु. सं सं पू. लावण्यसूरिजीम. सा. पू. जिनविजयजी म. सा. शुभ. गु४. पू. पूण्यविजयजी म. सा. श्री धर्मदत्तसूरि | श्री धर्मदत्तसूरि श्री मांगरोळ जैन संगीत मंडळी श्री रसिकलाल एच. कापडीआ | श्री सुदर्शनाचार्य पू. मेघविजयजी गणि श्री दामोदर गोविंदाचार्य पू. मृगेन्द्रविजयजी म.सा. पू. लब्धिसूरिजी म.सा. પૃષ્ઠ 296 160 164 202 48 306 322 668 516 268 456 420 शुभ. पू. हेमसागरसूरिजी म. सा. सं पू. चतुरविजयजी म.सा. सं/हिं श्री मोहनलाल बांठिया सं/गु. श्री अंबालाल प्रेमचंद 406 सं. श्री वामाचरण भट्टाचार्य 308 सं/ हिं श्री भगवानदास जैन 128 सं/ हं श्री भगवानदास जैन 532 श्री हिम्मतराम महाशंकर जान 376 श्री साराभाई नवाब 374 638 192 428 Page #7 -------------------------------------------------------------------------- ________________ 076 | જન વિને જૈન ચિત્ર કલ્પદ્રુમ ભાગ-૨ 7 સંગીત નાટ્ય રૂપાવલી 7 | ભારતનાં જૈન તીર્થો અને તેનું શિલ્પ સ્થાપત્ય 079 | શિલ્પ ચિતામણિ ભાગ-૧ 080 | બૃહદ્ શિલ્પ શાસ્ત્ર ભાગ-૧ 114 08 | બૃહદ્ શિલ્પ શાસ્ત્ર ભાગ-૨ 082 બૃહદ્ શિલ્પ શાસ્ત્ર ભાગ-૩ 083 આયુર્વેદના અનુભૂત પ્રયોગો ભાગ-૧ 084 | કલ્યાણ કારક 085 | વિશ્વનયન વોશ 086 | કથા રત્ન કોશ ભાગ-1 087 કથા રત્ન કોશ ભાગ-2 હસ્તસગ્નીવનમાં | ગુજ. | શ્રી સારામાકું નવાવ 238 | ગુજ. | શ્રી વિદ્યા સરમા નવાવ 194 ગુજ. | શ્રી સારામારૂં નવાવ 192 ગુજ. | શ્રી મનસુહાનાન્ન મુવમન | 254 ગુજ. | શ્રી ગગન્નાથ મંવારીમ 260 ગુજ. | શ્રી નાગનાથ મંવારમ 238 ગુજ. | શ્રી નવીન્નાથ મંવારમ 260 ગુજ. | પૂ. વરાન્તિસાગરની ગુજ. | શ્રી વર્ધમાન પાર્શ્વનાથ શાસ્ત્રી 910 सं./हिं श्री नंदलाल शर्मा 436 ગુજ. | શ્રી લેવલાસ નવરાન કોશી 336 | ગુજ. | શ્રી લેવલાસ નવરાન તોશી | 230 સં. | પૂ. મે વિનયની પૂ.સવિનયન, પૂ. पुण्यविजयजी | आचार्य श्री विजयदर्शनसूरिजी 560 088 . 322 114 089 એ%ચતુર્વિશતિકા 090 સમ્મતિ તક મહાર્ણવાવતારિકા Page #8 -------------------------------------------------------------------------- ________________ क्रम 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 श्री आशापूरण पार्श्वनाथ जैन ज्ञानभंडार संयोजक शाहबाबुलाल सरेमल (मो.) 9426585904 (ओ.) 22132543ahoshrut.bs@gmail.com शाह वीमळावेन सरेमल जवेरचंदजी बेडावाळा भवन हीराजैन सोसायटी, रामनगर, साबरमती, अमदावाद - 05. अहो श्रुतज्ञानम् ग्रंथ जीर्णोद्धार संवत २०६७ (ई. 2011) सेट नं. ३ प्रायः अप्राप्य प्राचीन पुस्तकों की स्केन डीवीडी बनाई उसकी सूची। यह पुस्तके वेबसाइट से भी डाउनलोड कर सकते हैं। पुस्तक नाम संपादक / प्रकाशक मोतीलाल लाघाजी पुना कर्त्ता / टीकाकार भाषा वादिदेवसूरिजी सं. स्याद्वाद रत्नाकर भाग-१ स्याद्वाद रत्नाकर भाग-२ वादिदेवसूरिजी मोतीलाल नाघाजी पुना स्याद्वाद रत्नाकर भाग - ३ वादिदेवसूरिजी स्याद्वाद रत्नाकर भाग - ४ वादिदेवसूरिजी स्याद्वाद रत्नाकर भाग - ५ वादिदेवसूरिजी पवित्र कल्पसूत्र पुण्यविजयजी - समराङ्गण सूत्रधार भाग - १ समराङ्गण सूत्रधार भाग-२ भुवनदीपक गाथासहस्त्री भारतीय प्राचीन लिपीमाला शब्दरत्नाकर सुबोधवाणी प्रकाश लघु प्रबंध संग्रह जैन स्तोत्र संचय - १-२-३ सन्मतितर्क प्रकरण भाग - १, २, ३ सन्मतितर्क प्रकरण भाग - ४, ५ न्यायसार - न्यायतात्पर्यदीपिका - — भोजदेव भोजदेव पद्मप्रभसूरिजी समयसुंदरजी गौरीशंकर ओझा साधुसुन्दरी न्यायविजयजी जयंत पी. ठाकर माणिक्यसागरसूरिजी सिद्धसेन दिवाकर सिद्धसेन दिवाकर सतिषचंद्र विद्याभूषण सं. सं. सं. सं. सं./अं सं. सं. सं. सं. हिन्दी सं. सं. गु सं. सं. सं. सं. सं. मोतीलाल लाघाजी पुना मोतीलाल लाघाजी पुना मोतीलाल लाघाजी पुना साराभाई [नवाब टी. गणपति शास्त्री टी. गणपति शास्त्री वेंकटेश प्रेस सुखा मुन्शीराम मनोहरराम हरगोविन्ददास बेचरदास हेमचंद्राचार्य जैन सभा ओरीएन्ट इस्टी. बरोडा आगमोद्धारक सभा सुखलाल संघवी सुखलाल संघवी एसियाटीक सोसायटी पृष्ठ 272 240 254 282 118 466 342 362 134 70 316 224 612 307 250 514 454 354 Page #9 -------------------------------------------------------------------------- ________________ 109 सं./हि 337 110 सं./हि 354 111 372 112 सं./हि सं./हि सं./हि 142 113 336 364 सं./गु सं./गु पुरणचंद्र नाहर पुरणचंद्र नाहर पुरणचंद्र नाहर जिनदत्तसूरि ज्ञानभंडार अरविन्द धामणिया यशोविजयजी ग्रंथमाळा | यशोविजयजी ग्रंथमाळा | नाहटा ब्रधर्स | जैन आत्मानंद सभा जैन आत्मानंद सभा | फार्बस गुजराती सभा फार्बस गुजराती सभा | फार्बस गुजराती सभा 218 116 656 122 जैन लेख संग्रह भाग-१ पुरणचंद्र नाहर जैन लेख संग्रह भाग-२ पुरणचंद्र नाहर जैन लेख संग्रह भाग-३ पुरणचंद्र नाहर | जैन धातु प्रतिमा लेख भाग-१ कांतिसागरजी जैन प्रतिमा लेख संग्रह दौलतसिंह लोढा 114 राधनपुर प्रतिमा लेख संदोह विशालविजयजी प्राचिन लेख संग्रह-१ । विजयधर्मसूरिजी बीकानेर जैन लेख संग्रह अगरचंद नाहटा 117 प्राचीन जैन लेख संग्रह भाग-१ जिनविजयजी 118 | प्राचिन जैन लेख संग्रह भाग-२ जिनविजयजी 119 | गुजरातना ऐतिहासिक लेखो-१ गिरजाशंकर शास्त्री 120 गुजरातना ऐतिहासिक लेखो-२ गिरजाशंकर शास्त्री गुजरातना ऐतिहासिक लेखो-३ गिरजाशंकर शास्त्री ऑपरेशन इन सर्च ऑफ संस्कृत मेन्यु. | पी. पीटरसन 122 __ इन मुंबई सर्कल-१ ऑपरेशन इन सर्च ऑफ संस्कृत मेन्यु. | पी. पीटरसन 123 इन मुंबई सर्कल-४ ऑपरेशन इन सर्च ऑफ संस्कृत मेन्यु. पी. पीटरसन । इन मुंबई सर्कल-५ कलेक्शन ऑफ प्राकृत एन्ड संस्कृत पी. पीटरसन __ इन्स्क्रीप्शन्स | 126 | विजयदेव माहात्म्यम् जिनविजयजी 764 सं./हि सं./हि सं./हि सं./गु सं./गु सं./गु 404 404 121 540 रॉयल एशियाटीक जर्नल 274 रॉयल एशियाटीक जर्नल 41 124 400 अं. रॉयल एशियाटीक जर्नल भावनगर आर्चीऑलॉजीकल डिपार्टमेन्ट, भावनगर जैन सत्य संशोधक 125 320 148 Page #10 -------------------------------------------------------------------------- ________________ आईनमतप्रभाकरस्य चतुर्थी मानः श्रीमद्वादिदेवगविरचितः प्रमाणनयतत्त्वालोकालङ्कारः तयाख्या च स्याद्वादरत्नाकरः पुण्यपत्तनस्थ ओसवालवंशजश्रेष्ठिलाधाजीत मोतीलाल इत्येतैः टिप्पणी भिरुपोद्धानेन च परिष्कृत्य संशोधितः । वीरमंत्रत् २४५३ प्रथमेयमनावृतिः । 25.00 "Aho Shrut Gyanam" Page #11 -------------------------------------------------------------------------- ________________ "Aho Shrut Gyanam" Page #12 -------------------------------------------------------------------------- ________________ इदं पुस्तक ' मोतीलाल लाधाजी' इत्येतैः पुण्यपत्तने ( १९६ भवान। पेठ ) प्रकाशितम् । ( अस्य सर्वेऽधिकाराः प्रकाशकेन स्वायत्तीकृताः) तच, पुण्यपत्तने सदाशिवश्रेण्या - लक्ष्मण भाऊराव कोकाटे' इत्यनेन स्वकीये ' हनुमान प्रिंटिंग प्रेस ' मुद्रणालये मुद्वितम् । "Aho Shrut Gyanam" Page #13 -------------------------------------------------------------------------- ________________ "Aho Shrut Gyanam" Page #14 -------------------------------------------------------------------------- ________________ ॥ अथ द्वितीयः परिच्छेदः॥ ॥ नमः श्रीगुरुपादपङ्कजेभ्यः । प्रत्यक्षेण यदेकतानमनसः साक्षात्पुरोवर्तिनं नासावंशनिवेशनिश्चलदृशः पश्यन्ति यं योगिनः !, यं चाद्यापि परोक्षमानवशतो निश्चिन्वते मादृशा स्तं सर्वज्ञमुपास्महे प्रतिकलं कल्याणसम्पत्तये ॥ २६५ ।। प्रतिपादितं प्रमाणस्य स्वरूपमथ तत्संख्यामाह--- तत् द्विभेदं प्रत्यक्षं च परोक्षं चेति॥१॥ यत् स्वपरव्यवसायीत्यादि लक्षणतः स्वरूपेण प्रतिपन्नं प्रमाणं तविभेदं द्विप्रकारम् । तद्विभेदं प्रत्यक्षानुमानप्रकारेणापि माबोधीत्य. भिमतं समग्रप्रमाणभेदसहपरं संख्याप्रकारं स्पष्टयन्नाह प्रत्यक्षं च परोक्षं चेति ॥ अक्षमिन्द्रियं प्रति गर्ने कार्यत्वेनाश्रित प्रत्यक्ष १० " कुगतिप्रादयः" इति तत्पुरुषः । ततश्च " द्विगुप्राप्तांपन्नालं पूर्वगांतेसमासेपु" परवल्लिङ्गताप्रतिषेधादभिधेयवल्लिङ्गतायां त्रिलिङ्गः प्रत्यक्षशब्दः सिद्धः । एवं च प्रत्यक्षं ज्ञानं प्रत्यक्षो बोधः प्रत्यक्षा वुद्धिरित्यादयो व्यपदेशाः प्रवर्त्तन्ते । अक्षमक्षं प्रति वर्त्तत इति प्रत्यक्षमिति त्वव्ययीभावे "अव्ययीभावश्च" इत्यनेन सदा नपुंसकत्वं स्यात् । १५ १ ' गुरुपादुकाभ्यः ' इति भ. प. पुस्तकयोः पाठः । २ ' अष्टादश निमेषास्तु काठा त्रिंशतु ताः कलाः' इत्यमरः१-४-19, कला स्यात्कालशिल्पयोः' इत्यनेकार्थः २.४६५. ३ पाणिनिस्. २-२.१८. ४. 'अक्षि प्रति प्रत्यक्षं इति अव्ययीभावः' इति पाणिनिः ५-४-१०७. ५ 'द्विगुप्रासापनालं पूर्वगतिसमासेषु प्रतिषेधो वाच्यः' इति कात्यायनवार्तिकम् २-४-२६. ६ पा. स. २। ४ । १८. "Aho Shrut Gyanam" Page #15 -------------------------------------------------------------------------- ________________ २६० प्रमाणनयतत्त्वालोकालङ्कारः परि. २ सू. १ नन्वेवं प्रत्यक्षशब्दस्य व्युत्पत्ती कथमिन्द्रियानाश्रितस्य मानसस्यावं. ..ध्यादेश्च प्रत्यक्षव्यपदेशः स्यादिति चेत् । उच्यते । मानसप्रत्यक्षे प्रवृत्तिनिमि-- त्तद्वारा प्रत्यक्षव्यप- प्रवृत्तिनिमित्तस्य तत्रापि सद्भावात् । अक्षाश्रितःवं देशोपपादनम् । हि प्रत्यक्षशब्दस्य व्युत्पत्तिनिमित्तं गतिक्रियेव गो५ शब्दस्य । प्रवृत्तिनिमित्तं त्वेकार्थसमवायिनाऽक्षाश्रितत्वेनोपलक्षितमर्थसा क्षात्कारत्वं गतिक्रिययोपलक्षितं गोत्वमिव गोशब्दस्य । अन्यद्धि शब्दस्य व्युत्पत्तिनिमित्तमन्यच्च प्रवृत्तिनिमित्तम् । इतरथा गच्छन्नेव गौ!रिति व्यपदिश्येत नापरो व्युत्पत्तिनिमित्ताभावात् । जात्यन्तरविशिष्टं च तुरगादिकं गतिक्रियापरिणतं व्युत्पत्तिनिमित्तसद्भावाद्रोशब्दाभिधेयं १० स्यात् । तथाऽक्षेभ्यः परतो वर्तत इति परोक्षमिति निपातनात् सिद्धिः । ... अक्षव्यापारनिरपेक्षं मनोव्यापारणासाक्षादर्थपरिपरोक्षशब्दस्य व्युत्पत्तिः। "च्छेदकं यज्ज्ञानं तत्परोक्षमित्यर्थः । चशब्दौ प्रत्यक्षपरोक्षयोस्तुल्यकक्षतां लक्षवतः । द्वयोरपि तयोः स्वपरव्यवसायि१५ ज्ञानत्वेन प्रामाण्यं प्रति विशेषाभावात् । तेन यदेकं व्याकुर्वन्ति प्रत्यक्ष सकलप्रमाणज्येष्ठमिति । तत्प्रत्यादिष्टं भवति । अथोच्यते प्रत्यक्ष ज्येष्टं प्रमाणं स्वार्थनिर्णीतावन्यानवेक्षत्वादिति । तर्खनुमानमपि ज्येष्ठमस्तु तत एव । न हि प्रत्यक्षं सकलप्रमाणज्येष्ठमिति मतस्य तदपि तस्यामन्यापेक्षम् । स्वोत्पत्तौ तदन्यापेक्ष खण्डनम् । मिति चेत् । प्रत्यक्षमपि स्वोत्पत्तावन्यापेक्षमेव । तत्स्वनिमित्तमक्षादिकं तत्रापेक्षते न पुनः प्रमाणमन्यदिति चेत् । अनुमानमपि तथैव । न हि तदपि निश्चितं लिङ्गं हेतुमपेक्ष्य जायमानमन्यत्प्रमाणमपेक्षते ! यत्तु लिङ्गस्वरूपग्राहिप्रमाणं तदनुमानोत्पत्तिकारणमेव न भवति । लिङ्गपरिच्छित्तावेव चरितार्थत्वात् । अथ १ अवधिमनःपर्यवकेवलानि मानसज्ञानानि । लक्षणानि अग्रे २१-२२-२३ सूत्रेषु द्रष्टव्यानि । २ 'परोक्षे लिट्' पा. सू. ३-२.११५ इति निपातनात् । "Aho Shrut Gyanam" Page #16 -------------------------------------------------------------------------- ________________ परि. २ सू. १] स्याद्वादरत्नाकरसहितः २६१ प्रत्यक्षपूर्वकं प्रमाणान्तरं प्रवर्तत इति प्रत्यक्षं ज्येष्ठम् । मैवम् । कस्यचित्प्रत्यक्षस्यापि प्रमाणान्तरपूर्वकत्वात् । तथा हि । वयस्य विलोकय भयादतितरलतारकः कुरङ्गपोतकोऽयं तरसा धरित्रीतलमाक्रामतीत्यायाप्तशब्दात् कुरङ्गपोतकगोचरं तथा स्मृत्यादेः कुतूहलाकुलितस्य प्रतिपत्र्वनदेवकुलादिपदार्थविषयं प्रत्यक्षं शब्दपूर्वक स्मृत्यादिपूर्वकं च ५ प्रवर्तमानं दृष्टमिति । अथ प्रत्यक्षपूर्वकमेव प्रमाणान्तरं प्रवर्तते । प्रत्यक्षं तु प्रमाणान्तरपूर्वकमन्यथापीति तदेव ज्येष्ठम् । नैतदपि साधिष्ठम् । अवधारणस्यासिद्धेः । अनुमानस्य तर्कपूर्वकत्वेन व्यवस्थितेः । अथ तर्कस्यापि प्रत्यक्षपूर्वकत्वात्तत्पूर्वकस्यानुमानस्यापि परम्परया प्रत्यक्षपूर्वकत्वमिति चेत् । मैवम् । अनुमाने तर्कस्य प्रत्यक्षपूर्वकत्वासम्भवात् । १० अथ विशब्दावभासित्वात् प्रत्यक्षं ज्येष्ठम् । तर्हि द्विचन्द्राद्यवभासिसंवेदनस्यापि ज्येष्ठत्वापत्तिरिति । चार्वाकचर्चाचतुरोऽथ कश्चिप्रत्यक्षमेवैकं प्रमाणमिति चार्वाकमत __ देवं ब्रवीति स्फुरिताभिमानः ।। स्योपपादनपूर्वक प्रत्यक्षमेकं घटते प्रमाणं खण्डनम् । निरूप्यमाणं न पुनः परोक्षम् ॥२६६॥ तथाहि नानुमानं तावत्प्रमाणं गौणत्वात्। पक्षधर्मत्वं हि तज्जनकस्य हेतोः स्वरूपम् । पक्षश्च धर्मधमिसमुदायात्मा । तदनिश्चये कथं तद्धर्मताया हेतौ निश्चयः । तन्निश्चये वानुमानवैफल्यम् । ततोऽवश्यं पक्षधर्मव्यवहारसिद्धये धर्मधर्मिसमुदाये रूढोऽपि पक्षशब्दस्तदेकदेशे धर्मिण्युपचरणीयः। २० तस्मादित्थं पक्षस्य गौणत्वम् । तद्गौणत्वे च हेतोरपि गौणता । तद्धर्मत्वलक्षणत्वात्तस्य । तस्माद्गौणकारणजन्यत्वेन गौणमनुमानम् । गौणत्वाच्च न प्रमाणम् । अपि चार्थव्यवसायहेतुः प्रमाणं भवतीति सकलहृदयप्रतीतम् । अनुमानाच्चार्थव्यवसायो दुःशकः। तथा हि प्रतीयमानादर्थादर्थान्तरप्रतीतिरनुमानम् । प्रतीयमानश्वार्थोऽर्थान्तरेण सम्बद्ध- २५ १ व्यवसायो-निश्चयः। "Aho Shrut Gyanam" Page #17 -------------------------------------------------------------------------- ________________ २६२ प्रमाणनयतत्त्वालोकालङ्कारः परि. २ सू. १ स्तस्य गमको भवेदसम्बद्धो वा ! न तावदसंबद्धः । अतिप्रसक्तेः । अथ सम्बद्धः । ननु कुतस्तस्य तेन सम्बन्धसिद्धिः प्रत्यक्षादनुमानाद्वा । न तावत्प्रत्यक्षात् । अस्य प्रतिनियतदेशकालाकारगोचरचारितया सार्वत्रिकतत्सम्बन्धग्रहणशक्तेरभावात् । नाप्यनुमानात् । अनवस्था५ प्रसक्तेः । तदपि संबन्धग्रहणे संति यतः प्रवर्तते सम्बन्धग्रहश्च तत्राप्यनुमानान्तरादिति । किं चावस्थादेशकालभेदाद्भिन्नशक्तित्वेन भिन्नार्थक्रियाकारिणां भावानां सामस्त्येन स्वभावप्रतिबन्धः केनापि न निश्चेतुं शक्यः । शतशोऽप्यामलक्यादिफलानां कषायरसे स्वाद्यमाने क्षीरादेरवसेकेन माधुर्योपलम्भात् । तदुक्तम् । “अवस्थादेशकालानां १० भेदाद्भिन्नासु शक्तिषु । भावानामनुमानेन प्रतीतिरतिदुर्लभा ॥१॥" इति । न च साध्ये सत्येव साधनस्योपलम्भादसति चानुपलम्भादेव साध्यसाधनसंबन्धसिद्धिरिति वाच्यम् । साधनानुपलम्भस्य साधनसद्भावे साधनाभावे च सम्भवात् । यत्र ह्यनग्नौ धूमो न दृश्यते तत्र प्रमातुः शक्त्यभावः करणस्य सामर्थ्य विरहो धूमस्याभावो वानुपलम्भे कारण१५ मिति । अपि चानुमानस्य धर्मी धर्मस्तत्समुदायो वा साध्यः स्यात् । तत्राद्यपक्षोऽनुपपन्नः । धमिणः प्रसिद्धत्वेन साधनवैफल्यसंसक्तेः । हेतोरनन्वयत्वानुषङ्गाच । न खलु यत्र यत्र धूमस्तत्र तत्र पर्वतनितम्ब इत्यन्वयः सम्भवति । द्वितीयपक्षेऽपि धर्मः सामान्धरूपो विशेषरूपो वा साध्यः स्यात् । तत्र सामान्यरूपे सिद्धसाधनम् । न च तन्मात्रप्रतीती २० किञ्चित्फलमुपलभामहे । न हि वह्नित्वं दाहपाकादावुपयुज्यमानं प्रतीतम् । किं च सामान्यात्प्रतीतात्प्रवर्त्तमानः प्रतिपत्ता कथं निवतदिगभिमुखमेव प्रवर्त्तते । न हि सामान्य नियतदिकम् । सकलव्याक्तिव्यापित्वाभावप्रसक्तेः । अथ सामान्यस्य व्यक्तिं विनानुपपत्तेः प्रतीते तस्मिन्नन्यथानुपपत्त्या व्यक्तिप्रतीतेनियमेन प्रवृत्तिरित्युच्यते । ननु सामा 1'स नियतः ' इति प. पुस्तके पाठः । २ या. प. का. १०. "Aho Shrut Gyanam" Page #18 -------------------------------------------------------------------------- ________________ परि. २ सू. १ ] स्याद्वादरत्नाकर सहितः न्यमभिमतया व्यक्तत्या विना नोपपद्येत व्यक्तिमात्रेण वा । न तावदभिमतया व्यक्त्यन्तरेऽप्यस्य सम्भवात् । द्वितीयप तु व्यक्तिमात्रप्रतीतावप्यभिमतव्यक्तिप्रतीत्यर्थं पुनर्यत्नान्तरमास्थेयमिति । विशेषरूपस्य च धर्मस्य साध्यत्वे नान्वयहेतुर्भवेत् । न ह्यत्रत्येदानीतनेन खादिरादिस्वभावेन चह्निना वह्निमान्पवर्तनितम्ब इत्यत्र विशेषे सान्वयः सङ्गच्छते । महानसादौ दृष्टान्ते तथाविधसाध्येन समं धूमस्य व्याप्त्यप्रतीतेः । तन्न धर्मोऽपि साध्यः । नापि तत्समुदायः । तस्याप्यन्यत्रानन्वयात् । न हि यत्र यत्र धूमस्तत्र तत्र वह्निमान्पर्वतनितम्ब इत्यन्वयः प्रतीतिधुरामधिरोहति । मूलानुमानविषयापहारिणोऽनुमानविरोधस्य विशेषविरुद्धापराभिधानस्येष्टविघातकृतः सन्देहहेतोर्विरुद्धाव्यभिचारिणो वा सर्वत्रानुमाने सम्भा- १० व्यमानत्वाच्च दुष्प्रापं प्रामाण्यम् । तदुक्तम् । " विशेपेऽनुगमाभावात्सामान्ये सिद्धसाधनात् । तद्वतोऽनुपपन्नत्वादनुमानकथा कुतः ॥ १ ॥ अनुमान विरोधो वा यदि वेष्टविघातकृत् । विरुद्धाव्यभिचारस्तु सर्वत्र सुलभोदयः ।। २ ।। " इति । किंच देशकालदशाभेद - विचित्रात्मसु वस्तुषु ॥ अविनाभावनियमो न शक्यो लब्धुमञ्जसा ॥ २६७ ॥ भवन्नप्यविनाभावः परिच्छेत्तुं न शक्यते ॥ जगत्रयगताशेषपदार्थालोचनाद्विना ॥ २६८ ॥ न चाध्यक्षीकृता यावद्भूमा ग्निव्यक्तयोऽखिलाः । तावत्स्यादपि धूमोऽसौ योऽनन्नेरिति शक्यते ॥ २६९ ॥ ये तु प्रत्यक्षतो विधं पश्यन्ति हि भवादृशाः । किं दिव्यचक्षुषां तेषामनुमाने प्रयोजनम् ॥ २७० ॥ १ अविनाभावो - व्याप्तिः । २ ' प्रत्यक्षीकृता ' इति प. पुस्तके पाठः । " Aho Shrut Gyanam" २६३ १५ २० Page #19 -------------------------------------------------------------------------- ________________ २६४ प्रमाणनयतत्त्वालोकालङ्कारः परि. २ सू. १ सामान्यद्वारकोऽप्यस्ति नाविनाभावनिश्चयः । वास्तवं हि न सामान्य नाम किंचन विद्यते ॥ २७१ ॥ भूयोदर्शनगम्यापि न व्याप्तिरवकल्पते । सहस्त्रशोऽपि न दृष्टौ व्यभिचारावधारणात् ॥ २७२ ।। बहुकृत्वोऽपि वस्त्वात्मा तथेति परिनिश्चितः । देशकालादिभेदेन दृश्यते पुनरन्यथा ॥ २७३ ।। भूयोदृष्टया च धूमोऽग्निसहचारीति गम्यताम् । अनग्नौ तु स नास्तीति न भूयोदर्शनादतिः ॥ २७४ ।। न चौप्यदृष्टिमात्रेण गमकः सहचारिणः ।। तत्रैव नियतत्वं हि तदन्याभावपूर्वकम् ।। २७५ ।। नियमस्यानुमांगत्वं गृहीत्वा प्रतिपद्यते । ग्रहणं चास्य नान्यत्र नास्तितानिश्चयं विना ॥ २७६ ॥ दर्शनादर्शनाभ्यां तु नियमग्रहणं यदि । तदप्यसदननौ हि धूमस्येष्टमदर्शनम् ।। २७७ ।। अनग्नि च क्रिया सर्वं जगज्ज्वलनवर्जितम् । तत्र धूमस्य नास्तित्वं नैव पैश्यन्ति योगिनः ।। २७८ ।। तदेवं नियमाभावात्सत्यपि ज्ञप्त्यसम्भवात् । अनुमानप्रमाणत्वदुराशा परिमुच्यताम् ।। २७९ ॥ स्मृत्यादिकेऽपि विज्ञाने प्रमाणत्वमनोरथः । त्यज्यतां येन संवादः स्वार्थे तम्यातिदुर्लभः ॥ २८० ॥ एवं चाध्यक्षमेकं कलयति जगतीमण्डले मानमुद्रा मन्यत्स्वर्गापवर्गप्रकटननिपुणं नैव किंचित् प्रमाणम् ॥ तस्मात्स्वान्तानुकूलं कवलयत सदा दत्त वित्तं प्रियेभ्यो मा मा धूर्तोपदेशैर्बत कुरुत वृथा वञ्चनी स्वम्य मुग्धाः ॥२८१॥ १'हि दृष्टो' इति म. पुस्तके पाठः । २ 'च स्वात्मा' इति म. पुस्तके पाठः। ३ 'नान्य' इति भ. पुस्तके पाठः ४ 'पश्यन्त्ययोगिनः' इति प. पुस्तके पाठः। "Aho Shrut Gyanam" Page #20 -------------------------------------------------------------------------- ________________ परि. २ सू. १] स्याद्वादरत्नाकरसहितः २६५ चार्वाकतस्कर किमित्थमरे निकामं निर्लज गजसि विसर्पदनल्पदात् । किं नैव पश्यसि पुरः पततः परोक्ष प्रामाण्यसाधकसुयुक्तिदृढप्रहारान् ॥ २८२ ।। तथा हि यत्तावदूचे प्रत्यक्षमेकं घटते प्रमाणमिति । तन्न सुघटम्। ५ यतः स्वपरव्यवसायिज्ञानत्वं प्रमाणस्य स्वरूपं तस्य च परोक्षेऽप्यनुमानादौ विद्यमानत्वात्कथं प्रत्यक्षमेकं प्रमाणमिति नियमः साधीयान् । तथा हि अनुमानादिकं प्रमाणं स्वपरव्यवसायित्वात्प्रत्यक्षवदिति युक्तिमाकलयन् कः सचेताः प्रामाण्यमनुमानादेर्नि[वीत । यच्चोक्तं नानुमानं तावत्प्रमाणं गौणत्वादित्यादि । तत्र यदि नाम संक्षिप्ता- १० क्षिप्तचेतोभिः शास्त्रकारैर्धर्मधर्मिसमुदाये संकेतितोऽपि पक्षशब्दस्तदैकदेशे धर्मिण्युपचारेण प्रयुक्तो भवेन्नैतावता शास्त्रे पक्षशब्दात्प्रतिपत्तौ धर्मिणो गौणता । अनुमानसमये पुनः प्राकृतैरिव तार्किकैरप्यप्रयुक्तपक्षशब्दरेव धर्मिणः प्रत्यक्षतः प्रतीयमानत्वे कथं गौणता । तदगौणतायां च तदधिकरणस्य हेतोरप्यगोगलात्कथं तज्जन्यस्यानुमानस्य गौणत्वं १५ गदितुमैनुगुणम् । यच्चोक्तं तत्त्ववृत्तावुझ्टेन " लक्षणकारिणा लाघविकत्वेनैव शब्दविरचनव्यवस्था, न चैतावताऽनुमानस्य गौणता, यदि च साध्यैकदेशधर्मिधर्मत्वं हेतो रूपं ब्रूयुस्ते, तदा न काचिल्लक्षणेऽपि गौणी वृत्तिः" इति । यत्तु तेनैव परमलोकायतम्मन्येन लोकव्यवहारैकपक्षपातिना लोकप्रसिद्धधूमाद्यनुमानानि पुर- २० स्कृत्य शास्त्रीयस्वर्गादिसाधकानुमानानि निराचिकीर्षता “प्रमाणस्य गौणत्वादनुमानादर्थनिश्चयो दुर्लभः" इति पौरन्दरं सूत्रं पूर्वाचार्यव्याख्यानतिरस्कारेण व्याख्यानयता इदमभिहितं " हेतोः स्वसाध्यनियमग्रहणे प्रकारत्रयमिष्टं दर्शनाभ्यामविशिष्टाभ्यां दर्शनेन १ अनुगुणं-सदृशम् । २ ' लक्षणकाराणां' इति म. पुस्तके पाठः । ३ पुरन्दरनामकः कश्चित् ग्रन्यकारः । "Aho Shrut Gyanam" Page #21 -------------------------------------------------------------------------- ________________ प्रमाणनय तत्त्वालोकालङ्कारः [ परि. २ सू. १ विशिष्टानुपलब्धिसहितेन भूयोदर्शनप्रवृत्त्या च लोकव्यवहारपतितया, तत्राद्येन ग्रहणोपायेन ये हेतोर्गमकत्वमिच्छन्ति तान् प्रतीदं सूत्रं लोकप्रसिद्धेष्वपि हेतुषु व्यभिचारादर्शनमस्ति तन्त्रसिद्धेष्वपि तेन व्यभिचारादर्शन लक्षण गुणसाधर्म्यतः तन्त्रसिद्ध हेतूनां ५ तथाभावो व्यवस्थाप्यत इति गौणत्वमनुमानस्य । अव्यभिचारावगमो हि लौकिकहेतुनामनुमेयावगमे निमित्तं स नास्ति तन्त्रसिद्वेष्विति न तेभ्यः परोक्षार्थावगमो न्याय्योत इदमुक्तमनुमानादर्थनिश्चयो दुर्लभ इति " इति । तदेतत्तस्य वचनं दर्शनादर्शनमात्रेण हेतुव्याप्तिग्रहणवादिनो जैमिनीयान्दुनोति न पुनस्तर्काख्य१० सुदृढप्रमाणेन सर्वत्र साधनसंबन्धबोधाभिधायिनो जैनान् । यथैव हि तर्कप्रमाणेन लौकिकहेतूनामव्यभिचारनिश्चयः कर्तुं शक्यस्तथा तन्त्रप्रसिद्ध हेतूनामपीति कथं न तेभ्योऽपि स्वसाध्यप्रतिपत्तिः । न वाऽवश्यं बौद्धैरिवास्माभिरपि पक्षधर्मत्वं हेतोः स्वरूपमिप्यते । येन गौण हे तो जीयमानमनुमानमपि गौणं स्यात् । अन्यथानुपपत्तेरेव तत्स्वरू१५ पत्वेन स्वीकरणात् । तन्न गौणत्वादनुमानस्याप्रामाण्यं वक्तुं युक्तमिति । अथास्पष्टस्वरूपत्वात्, स्वार्थनिश्वये परापेक्षत्वात्, प्रत्यक्षपूर्वकत्वात्, अर्थादनुपजायमानत्वात्, अवस्तुविषयत्वात्, बाध्यमानत्वात् साध्यसाधनयोः प्रतिबन्धसाधकप्रमाणाभावाद्वा तस्याप्रामाण्यमुच्यते । तदप्यनुचितम् । यतो न तावदस्पष्टस्वरूपत्वादप्रामाण्यमनुमानस्य २० घटते । यदि हि स्पष्टत्वं प्रमाणलक्षणं भवेत्तदिदानीमनुमानानिवर्त्तमानं प्रामाण्यमादाय निवर्त्तत इत्यप्रामाण्यमस्योपपन्नं स्यात् । न चैतत्प्रमाणलक्षणलक्षणम् । द्विचन्द्रादिज्ञाने स्पष्टत्वस्य सद्भावेऽपि प्रामाण्यासम्भवात् । स्वार्थनिश्चये परापेक्षत्वमप्यनुमानस्य नावश्यंभावि । प्रत्यक्षवत्तस्य तन्निश्चयेऽभ्यासावस्थायां परनिरपेक्षत्वात् । २५ अनभ्यासावस्थायां तु स्वार्थनिश्चये परापेक्षत्वं प्रत्यक्षस्यापि विद्यते । १ तत्स्वरूपत्वेन - हेतुस्वरूपत्वेन । २ 'लक्षण' इति नास्ति प. म. पुस्तकयोः । २६६ " Aho Shrut Gyanam" Page #22 -------------------------------------------------------------------------- ________________ परि. २ सू. १] स्याद्वादरत्नाकरसहितः २६७ प्रत्यक्षपूर्वकत्वं चानुमानस्यासिद्धम् । तारख्यप्रमाणपूर्वकत्वेन तम्याभिधास्यमानत्वात् । अस्तु वा प्रत्यक्षादेवानुमानस्य जन्म तथापि नाप्रामाण्यम् । प्रत्यक्षं हनुमानस्य जन्मनि निमित्तम् । स्वसामग्रीतश्वोपजायमानस्य तस्याप्रामाण्ये प्रत्यक्षस्यापि तत एवाप्रामाण्यापत्तिः । किं च प्रत्यक्षपूर्वकत्वेनानुमानस्याप्रामाण्ये प्रत्यक्षस्यापि कस्यचिदनु- ५ मानपूर्वकत्वेनाप्रामाण्यानुषङ्गः । दृश्यते हि सामर्थ्यमनुमानानिश्चित्य प्रवर्त्तमानस्य प्रमातुरनुमानपूर्विका प्रत्यक्षप्रवृत्तिः । अर्थादनुपजायमानत्वमप्यनुमानस्याघटमानम् । प्रत्यक्षवत्तस्याप्यादुत्पत्तेरनुभूयमानत्वात् । अवस्तुविषयत्वं चास्यासिद्धम् । प्रत्यक्षवत्सामान्यविशेषात्मकार्थगोचरत्वात्तस्य । न ह्यवस्तुभूतापोहगोचरमनुमानं सौगतवज्जैन- १० रिष्टम् । तत्र तद्गोचरत्वस्य निराकरिष्यमाणत्वात् । बाध्यमानत्वं च सम्यगनुमानस्यानुमानामासस्य वा । प्रथमपक्षोऽनुपपन्नः । सत्यधूमादिसाधनादम्याद्यनुमाने बाध्यमानत्वस्यासम्भवात् । अनुमानाभासस्य तु तत्सम्भवे तस्यैवाप्रामाण्यं युक्तं न सम्यगनुमानस्य । अन्यथा प्रत्यक्षाभासस्य बाध्यमानत्वेनाप्रामाण्योपलम्भात्सम्यक्प्रत्यक्षस्याप्यप्रामाण्या- १५ पत्तिः । साध्यसाधनयोः प्रतिबन्धग्राहकप्रमाणाभावश्चासिद्धः । तर्काख्यप्रमाणस्य तद्राहकस्य सद्भावात् । तथा च सति ननु कुतस्तस्य तेन सम्बन्धसिद्धिः प्रत्यक्षादनुमानाद्रेत्यादि प्रागुद्दिष्टं प्रत्यादिष्टम् । सार्वत्रिकसम्बन्धप्रतीतौ च यथा तर्कस्य सामर्थ्य तथा कथयिष्यत इति । तम्माद्ब्रहस्पतिमतोपनिषत्प्रियेण प्रोक्ता प्रमाविमुखताऽनुमितावियं या । इत्थं विकल्पपरशुप्रबलपहारैः सा चिच्छिदे सपदि मूलत एव सभ्याः ॥ २८३ ।। किं च यथार्थं प्रमाणं नायथार्थमिति यदा परः प्रतिपाद्यते त्वया । २५ तदा काश्चिदयथार्थाः प्रामाण्यव्यक्तीः परित्यज्य यथार्थाश्चाभ्युपगम्य "Aho Shrut Gyanam" Page #23 -------------------------------------------------------------------------- ________________ २६८ प्रमाणनयतत्वालोकालङ्कारः [परि. २ सू.१ यदीदृशं तत्प्रमाणं नान्यादृशमिति तं प्रति प्रतिपादनीयम् । एतच्चानुमानाद्विना न प्रतिपादयितुं शक्यम् । न खलु पुरोवर्तिवर्तमानप्रतिनियतरूपत्वादिविषयोपारूढेन प्रत्यक्षेणैतत्प्रतिपादयितुं पार्यते । परश्च बुद्धिमत्त्वेन स्तम्भादिभ्यो विलक्षणः प्रतिपाद्यमानार्थग्रहणसमर्थों निश्चितः सन् प्रतिपाद्यो भवति । न च तन्निश्चयेऽनुमानादन्यस्य सामर्थ्यम् । प्रत्यक्षस्य रूपादिविषयप्रतिपत्तावेव सामर्थ्यात् । कथं चानुमानानभ्युपगमे स्वस्याप्यवस्थापितप्रमाणप्रमेयव्यतिरिक्तप्रमाणप्रमेयस्य निषेधः । प्रत्यक्षस्यात्रासामर्थ्यात् । तदुक्तं कीर्तिना, " प्रमाणेतरसामान्यस्थितेरन्यधियो गतेः । प्रमाणान्तरसदावः १० प्रतिषेधाच्च कस्यचित् ॥ १॥” इति । अस्यार्थः । अवश्यमयं चार्वाकोऽनुमानमपवदमानः प्रमाणाप्रमाणयोः स्थितिं स्थापयितुमनुमानं मन्येत । तदपवादे सैव तयोः स्थितिर्न घटते । तदा हि न घटेत यदि न सामान्येन क्रियते । सामान्येन च कर्त्तव्या । अनुभूताननुभूतस्वपरसन्तानवर्तिप्रमाणाप्रमाणव्यक्तिव्याप्त्या क्रियते यतः । तादृशी च प्रत्यक्षमात्रप्रमाणवादिनः शक्यक्रियाप्रमाणेतरलक्षणयोगिनीनां विज्ञानव्यक्तीनां सर्वासामप्रत्यक्षत्वात् । प्रत्यक्षाणां च परेभ्योऽनुपदेश्यत्वात् । अत उक्तम् । प्रमाणेतरसामान्यास्थितेः प्रमाणान्तरसद्भाव इति तथाऽन्यधियो गतेः परचित्तज्ञानात् । अन्यदीया हि धीः काय वाग्व्यापारव्यवहाराभ्यां कार्यलिङ्गाभ्यामनुमीयते न प्रत्यक्षेणेक्ष्यते । २० कस्यचिच्च प्रतिषेधात् । न ह्यनुपलब्धिलिङ्गमनुमानमन्तरेण कचित् किंचित्प्रतिषेद्धं शक्यते । तदनेन सूत्रेण त्रिविधत्रिरूपस्वभावकार्यानुपलब्धिलिङ्गानुमानसद्भावः परेणाप्यभ्युपगतोऽन्यथा व्यवहारविलोपप्रसंगादित्युक्तमिति । किं चानुमानस्यापह्नवस्तत्स्वरूपाभावानिरवद्यतल्ल. क्षणाभावाद्वा स्यात् । न तावत्तत्स्वरूपाभावात् । तत्स्वरूपम्य सकल२५ जनप्रतीतत्वात् । न चेदमसिद्धम् , यत: ९ धर्मकीर्तिना । २ परेण-चावकिन । "Aho Shrut Gyanam" Page #24 -------------------------------------------------------------------------- ________________ २६९ परि. २ सू. १] स्याद्वादरत्नाकरसहितः गोपालोऽपि प्रबलविगलवाष्पबिन्दुप्रबन्धे । नेत्रे कर्तुमधुरमधुयुग्मञ्जरीम्लानिहेतोः ।। धूमोत्पीडात्कचिदपि समालोक्यमानात्प्रदेशे । जानात्येव ज्वलनमखिलक्षिप्तशङ्कावकाशः ।। २८४ ॥ कथं चानुमानम्वरूपापलापे प्रत्यक्षमेव प्रमाणमगौणत्वादित्यनु- ५ मानमुद्रया परम्प्रतिपादयतस्तव स्ववचनविरोधो न स्यात् । तथा च । सद्भावमस्यति सदाऽनुमितेर्मतस्य स्वीयस्य सिद्धिमनयैव च सन्तनोति ।। आभात्यलौकिकममुप्य मनीषिलोके लोकायतस्य सकलं चरितं तदेतत् ॥ २८५ ॥ निरवद्यतल्लक्षणाभावादित्यप्ययुक्तम् । हेतुग्रहणसम्बन्धस्मरणकारणकं साध्यविज्ञानमित्यादेनिरवद्यतल्लक्षणस्याने वक्ष्यमाणत्वात् । यदप्यवस्थादेशकालभेदादित्याधभिहितम् । तदप्यभिधानमात्रम् । तर्काख्यप्रमाणमाहात्म्यतः सम्यगवगतायां व्याप्तौ लिङ्गस्य स्वसाध्ये व्यभिचाराभावात् । यत्र तु व्यभिचारस्तत्र प्रमातुरेवापराधो नानुमानस्य । १५ तदाहुः । “ प्रमातुरपराधोऽयं विशे यो न पश्यति । नानुमानस्य दोषोऽस्ति प्रमेयाव्यभिचारिणः॥१॥" यदप्युक्तं तत्र प्रभातुः शक्त्यभावः करणस्य सामर्थ्यविरहो धूमस्याभावो वानुपलम्भे कारणमिति । तदप्यसत् । प्रमातु: करणस्य च सामर्थ्यसद्भावनिश्चये यो धुमानुपलम्भस्तस्य धूमाभावेनैव प्रयुक्तत्वाद्धमाभावस्य चान्यभावप्रयुक्तत्वेन २० निर्णयात्साध्यसाधनसंबन्धसिद्धिः । यच्चान्यज्जल्पितं अनुमानस्य धी धर्मस्तत्समुदायो वा साध्यः स्यादित्यादि । तदपि न युक्तिमास्कन्दति । प्रयोगकालापेक्षया साध्यस्य भेदात् । व्याप्तौ हि साध्यं धर्मसामान्य प्रयोगकाले तु तद्विशिष्टो धर्मीति वक्ष्यति । ततः कथं सिद्धसाधनं १ असूच क्षेपणे अस्यति क्षिपति । हैमधा. पा. ४.७८. २ तदा' इति म. पुस्तके पाठः । ३ . सिद्धेः' इति प. पुस्तके पाठः । "Aho Shrut Gyanam" Page #25 -------------------------------------------------------------------------- ________________ २७० प्रमाणनयतत्त्वालोकालङ्कारः पिरि. २ सू. १ हेतोरनन्वयो वा भवेत् । यदपि मूलानुमानविषयापहारिण इत्यादि प्रत्यपादि । तदपि न चतुरस्रम् । सम्यक्साधने प्रयुक्तेऽनुमानविरोधादिपांसुप्रकरपातानामसम्भवात् । उक्तं च तन्त्रवृत्तौ भट्टोद्धटेन " सर्वश्व दूषणोपनिपातोऽग्रयोजकहेतुमाक्रामतीत्यप्रयोजकविषया विरुद्धानुमानविरोधविरुद्धाव्यभिचारिण" इति । एवं च देशकालदशाभेदेत्यादिकारिकाकदम्बकमपि विडम्बितमवबोद्धव्यम् । यदप्युक्तं स्मृत्यादिकेऽपीत्यादि । तदप्यनुपपन्नम् । स्वार्थे संवादस्य स्मृत्यादिकेऽपि प्रमाणे समर्थयिष्यमाणत्वात् ।। एवं स्वर्गापवर्गप्रकटनविहितौ बद्धकले परोक्षे ___सम्प्राप्ते मानभावं झटिति विघटितो नास्तिकस्याभिसन्धिः ॥ तस्मादास्तिक्यमेक मनसि शुभलतोल्लासजीमूतकल्पं मत्वा सद्धर्मकर्म प्रतनुत सततं स्वेष्टसिद्धथै विदग्धाः ॥२८६॥" अत्राह सौगतः । “प्रत्यक्षं च परोक्षं च द्वित्वमेवं न युज्यते । प्रत्यक्षमनुमानं चेत्येतत्तु घटतेतराम् ॥ १ ॥ प्रत्यक्षमनुमानमिति द्वय आः कुमते मैवं वोचः । यतः स्वलक्षणसामान्यातस्योपपादनपूर्वकं ख्यप्रमेयद्वैविध्यात्प्रमाणद्वैध्यमित्याकूतं भवतः ७ तदनुचितम् । तथाविधप्रमेयद्वैविध्यस्थासम्भवात् । एक एव हि सामान्यविशेषात्मार्थः प्रमेयः प्रमाणस्येति पुरस्तादुपपा दयिप्यते । यदि च प्रत्यक्षस्य स्वलक्षणमात्र विषयत्वमिप्यते । तदा २० ततः स्थिरस्थूराद्याकाराध्यवसायेन प्रवृत्तिर्न स्यात् । विज्ञानमन्यगोचरमन्यत्रार्थे प्रवर्तकमितीदम् ।। व्यक्तं भवता कैतवमभ्यस्तं सौगत कुतोऽपि ॥ २८७ ।। भवतु वा प्रमेयद्वित्वं तथापि तत्प्रमाणद्वित्वस्य ज्ञातमज्ञातं वा ज्ञापकं भवेत् । यद्यज्ञातम्, तर्हि तस्य सर्वत्राविशेषात्सर्वेषामप्यविशेषेणं २५ तत्प्रतिपत्तिप्रसङ्गतो विप्रतिपत्तिर्न स्यात् । ज्ञातं चेत्, कुतस्तस्य १ विशेषेण ' इति भ. पुस्तके पाठः । १५ मेव प्रमाणा खण्ड "Aho Shrut Gyanam" Page #26 -------------------------------------------------------------------------- ________________ परि. २ सू. १] स्याद्वादरत्नाकरसहितः ज्ञप्तिः । प्रत्यक्षादनुमानाद्वा । न तावत्प्रत्यक्षात् । तेन सामान्यस्याग्रहणात् । ग्रहणे वा तस्य सविकल्पकत्वप्रसक्तिर्विषयसंकरश्च प्रमाणद्वित्वविरोधी भवतः प्रसज्येत । नाप्यनुमानात् तेन स्वलक्षणस्याग्रहणात् । स्वलक्षणपराङ्कखतया हि भवतानुमानमभ्युपगतम् । द्वाभ्यां प्रमेयद्वित्वस्याज्ञानेऽन्यतरस्यापि प्रमाणद्वित्वज्ञापकत्वायोगः । अन्यथा देवदत्तयज्ञदत्ताभ्यां प्रतिपन्नाद्धमद्वित्वात्तदन्यतरस्याभिद्वित्वप्रतिपत्तिः स्यात् । द्वैविध्यमिति द्विष्ठो धर्मः । स च द्वयोज्ञाने ज्ञायते नान्यथा । न ज्ञातसय विन्ध्यस्य प्रतिपत्तुस्तद्गतद्वित्वप्रतिपत्तिरस्ति । प्रमाण द्वित्वात्तु प्रमेयद्वित्वसिस्वीकारे परस्पराश्रयदोषानुषङ्गः । सिद्धे हि प्रमेयद्वित्वेऽतः प्रमाणद्वित्वसिद्धिस्तस्याश्च प्रमेयद्वित्वसिद्धिरिति । अथान्यतः १०. प्रमाणाद्दित्वस्य सिद्धिः । व्यर्थस्तहिं प्रमेयद्वित्वोपन्यासः । ननु प्रत्यक्षानुमानयोः स्वसंवेदनप्रत्यक्षसिद्धत्वात्प्रत्यक्षसिद्धमेव प्रमाणद्वित्वम् । केवलं यस्तथाप्रतिपद्यमानोऽपि न व्यवहरति स प्रसिद्धेन प्रमेयद्वैविध्यव्यवहारेण प्रवर्त्यत इति चेत् । तदप्यसारम् । प्रमेयद्वैविध्यस्यासिद्धत्वेनाभिहितत्वात् । ननु मा सिध्यतु प्रमेयद्वैविध्यं तथापि न १५ प्रमाणद्वित्वं व्याहरति रागादीनामनुमानादनर्थान्तरत्वात् । शब्दादिकं हि परोक्षणार्थेन सह सम्बद्धमसम्बद्धं वा तस्य गमकम् । न तावदसम्बद्धम् । अतिप्रसङ्गात् । सम्बद्धं चेत्, तर्हि तल्लिङ्गमेव । तज्जनितं च ज्ञानमनुमानमेवेति चेत् । तदप्यनुचितम् । प्रत्यक्षस्याप्येवमनुमानत्वप्रसङ्गात् । तदपि स्वविषयेण सम्बद्धं सत्तस्य गमकं नान्यथा । २० सर्वस्य प्रमातुः सर्वार्थप्रत्यक्षत्वापत्तेः । अथ स्वविषयसम्बद्धत्वाविशेघेsपि प्रत्यक्षानुमानयोः सामग्र्यादिभेदात्प्रमाणान्तरत्वम् । शाब्दस्य मीमांसकमतेन प्रत्यक्षादनुमानाच्च पृथक्त्वव्यवस्थापनम् १ हि ' इत्यधिकं प. C प. भ. पुस्तकयोः पाठः । भिक्षो तदानीं बत दुर्विदग्धाः शाब्दो पमादेरपि जैमिनीयाः || प्रमान्तरत्वं प्रतिपादयन्तः कथं त्वयैते प्रतिषेधनीयाः ॥ २८८ ॥ पुस्तके 1 २ व्याहन्यते आगमादीनां ' इति "Aho Shrut Gyanam" २०१ २५. Page #27 -------------------------------------------------------------------------- ________________ २७२ प्रमाणनयतत्त्वालोकालङ्कारः परि. २ सू.१ तथा हि ते सङ्गिरन्ते शाब्द तावच्छब्दसामग्रीतः प्रभवति न चास्य प्रत्यक्षता । सविकल्पकस्वभावत्वात् । नाप्यनुमानता,निरूपलिङ्गाप्रभवत्वात् अनुमानगोचराविषयत्वाच्च । तदुक्तम् । " तस्मादननुमानत्वं शाब्दे प्रत्यक्षवदवेत् । ५ त्रैरूप्यरहितत्वेन तादृग्विषयवर्जनात् ॥ १॥" इति । यादृशो धूमादिलिङ्गजस्यानुमानस्य विषयो धर्मविशिष्टो धर्मी तादृशेन विषयेण रहितत्वं शाब्दे सामान्यमात्रविषये सुप्रसिद्धं त्रैरूप्यरहितत्वं च । तथा हि न शब्दम्य पक्षधर्मत्वम् । धर्मिणोऽस म्भवात् । न वाऽर्थस्थ धर्मित्वम् । तेन तस्य सम्बन्धासिद्धेः । न १० वाप्रतीतेऽर्थे तद्धर्मतया शब्दस्य प्रतीतिः सम्भविनी । प्रतीते वाऽर्थे तद्धर्मतया शब्दस्यः प्रतीतिर्नोपयोगिनी । तामन्तरेणाप्यर्थम्य प्रागेव प्रतीतेः । अथ शब्दो धर्मी अर्थवानिति साध्यो धर्मः शब्द एव च हेतुरिति चेत्, न । प्रतिज्ञार्थंकदेशत्वप्राप्तेः। शब्दो हि धम्मितयोपात्तः स एव हेतुरिति । अथ शब्दत्वं हेतुरिति न प्रतिज्ञा१५ थैकदेशत्वम् । न । शब्दत्वस्यागमकत्वात् । अवान्तरसामान्यं तर्हि गोशब्दत्वं हेतुर्भविष्यतीति चेत् । न । तस्यासिद्धत्वात् । उक्तं च । "विषयोऽन्यादृशस्ताबद्दश्यते लिङ्गशब्दयोः ।। सामान्यविषयत्वं च पदस्य स्थापयिष्यते ॥ १॥ धर्माधर्मविशिष्टश्च लिङ्गीत्येतच साधितम् । न तावदनुमानं हि यावत्तद्विषयं न तत् ॥२॥ २० तद्विषयमिति धर्मविशिष्टधम्मिविषयम् । “अथ शब्दोऽर्थवत्त्वेन पक्षः कस्मान्न कल्प्यते ॥३॥ प्रतिज्ञार्थंकदेशो हि हेतुस्तत्र प्रसज्यते । शब्दत्वं गमकं नात्र गोशब्दत्वं निषेत्स्यते ॥" शब्दत्वं गमकं नात्रेति, अर्थविशेषो पत्रानुमित्सितो न चास्य १ मीमांसाश्लोकवार्तिके सू. ५ शब्दपरिच्छेदे श्लो. ९८. २ मीमांसाश्लो. सू. ५ श.परि. श्लो. ५५-५६. ३ मी. श्लो. वा. सू. ५ शब्दप. श्लो. ६२, ४ मी. श्लो. वा, सू. ५ श. प. श्लो. ६३-६४. "Aho Shrut Gyanam" Page #28 -------------------------------------------------------------------------- ________________ परि. २ सु. १ ] स्याद्वादरत्नाकर सहितः शब्दत्वं गमकमनैकान्तिकत्वादिति भावः । " व्यक्तिरेव विशेष्यातो हेतुका प्रसज्यते ॥ ४ ॥ " अस्यार्थः- अतः शब्दगोशब्दत्वसामान्ययोरगमकत्वासिद्धत्वाभ्यां हेतुत्वनिषेधाद्यतिरेव शब्दलक्षणा एकार्थवत्त्वेन साध्यधर्मेण विशेष्या, हेतुतया वाऽभिघातव्या इति दुष्परिहरं प्रतिज्ञार्थैकदेशत्वम् । शब्दस्यैव धर्मित्वेन ५ हेतुत्वेन चाऽभिधानादिति । न चार्थान्वयः शब्दस्यास्ति । विद्यमानस्य ह्यन्वेतृत्वं नाविद्यमानस्य । यत्र हि धूमस्तत्रावश्यं वह्निरस्तित्वेन प्रसिद्धोऽन्वेता भवति धूमस्य । नत्वेवं शब्दस्यार्थेनान्वयोऽस्ति । न हि तत्त्वशब्दाक्रान्ते देशेऽर्थस्य सद्भावः । न खलु यत्र मृद्वीकादिशब्दः समाकर्ण्यते तत्र कादिरर्थोऽप्यस्ति । नापि शब्दकालेऽर्थोऽवश्यं भवति । तथा १० हि । " वक्तुं सर्वे यदाज्ञां करकमलमिलन्मौलयो भूमिपालाः । सोऽयं शौण्डीर्यवर्याः सुचिरमरचयन्यत्र विश्रम्भवुद्धिम् ॥ लङ्कालङ्कारकल्पः सकलकुवलयोद्धतकात पत्रः । क्रव्यादां चक्रवर्ती समजनि स पुरा रावणः शक्रशत्रुः || १ || अस्मिन्नेव महीतले हि कियतः कालात्पुरो भूमिभृन्मौलिश्लिष्टकिरीटकोटिघटनाघृष्टांघ्रिपीठः सदा ।। १५ निःशेषक्षितिरक्षणक्षमभुजः पुसां शिरोभूषणं । श्रीसंघ भविताभि-रामरुचिमान्वात्यावितश्चक्रभृत् || २ ||" इत्यादिशब्दाः सम्प्रति श्रूयमाणत्वेन वर्त्तमानास्तदर्थस्तु भूतो भविष्यंश्चेति कुतोऽर्थैः शब्दस्यान्वेतृत्वम् । अथ मतम्, नित्यत्वाच्छब्दानां सर्वकालमवस्थितेरर्थेन सह न भिन्नकालता । नापि भिन्नदेशता । व्यापित्वात्सर्वदेशावष्टम्भे- २० नावस्थितेः । अतो नित्यविभुत्वाद्भवेदन्वयः शब्दानामिति । तत्र सर्वशब्देषु तन्नित्यत्वं विभुत्वं च तुल्यमिति कृत्वा प्रतिनियतेन शब्देन प्रतिनियतार्थाभिधानं न प्राप्नोति । किं तर्हि येन केनचिच्छब्देन सर्वस्यैवार्थस्याभिधानं स्यात् । तेनार्थेन सह सर्वत्र देशे १ मी. लो. वा. सू. ५ रा. प. श्लो. ६४. "Aho Shrut Gyanam" २७३ Page #29 -------------------------------------------------------------------------- ________________ २७४ प्रमाणनयतत्त्वालोकालङ्कारः परि. २ सू. १ काले वा तस्य शब्दस्य दृष्टत्वात् । तन्नान्वयस्य निश्चयः । नापि व्यतिरेकस्य, स हि साध्याभाचे साधनाभावरूपः । न चासौ शब्दे सम्भवति । नित्यविभुत्वादेव । तदुक्तम् । " अन्वयो न च शब्दस्य प्रमेयेण निरूप्यते । व्यापारेण हि सर्वेषामन्वेतृत्वं प्रतीयते ॥ १॥" व्यापारेणेति सद्भावेन सत्तयेति यावत् । " यत्रं धूमोऽस्ति तत्रानेरस्तित्वेनान्वयः स्कुटः ।। नत्वेवं यत्र शब्दोऽस्ति तत्रार्थोऽस्तीति निश्चयः ॥ १॥ न तावद्यत्र देशेऽसौ न तत्काले च गम्यते । भवेन्नित्यविभुत्वाचेत्सर्वार्थे वपि यत्समम् ॥ २ ॥ तेन सर्वत्र दृष्टत्वाव्यतिरेकस्य चागतेः ॥ सर्वशब्दैरशेषार्थप्रतिपत्तिः प्रसज्यते ।। ३॥” इति । सामग्रीभेदतो मेयभेदतश्चागमस्ततः ।। मीमांसकमतेनोपमानस्य प्रमाणान्तरत्वव्यवस्था अन्तमवेति नैवेत्थमनुमाने कथंचन ॥२८॥ पनम् । प्रमाणं चैप मन्तव्यः प्रमेयाव्यभिचारतः ! यथा प्रत्यक्षविज्ञानं यथा च लैङ्गिकी मतिः।२९०१ उपमानमपि प्रमाणान्तरमेव । तस्य हि लक्षणम् , यथा, "दृश्यमानाधदन्यत्र विज्ञानमुपजायते ।। सादृश्योपाधि तत्वज्ञैरुपमानमिति स्मृतम् ॥ १॥" येन हि प्रतिपन्ना गौरुपलब्धो न गवयो न चातिदेशवाक्यं गौरिख गवय इति श्रुतं तम्यारण्ये पर्यटतो गवयदर्शने प्रथमे समुत्पन्ने सति यत्यरोक्षे गवि सादृश्यज्ञानमुत्पद्यते अनेन सदृशो मौस्त्येिवं तदुधमानमिति । तम्य च विषयः सादृश्यविशिष्टः परोक्षो गोपिण्डस्तद्विशिष्टं वा सादृश्यम् । तच्च वस्तुभूतमेव । यदाह । १ मी. श्लो. वा. सू. ५ श. प. श्लो. ८५. २ मी. श्लो. वा. स. ५ श. प. श्लो. ८६, ८७, ८८. ३ ' यथा ' इति नास्ति प. पुस्तके । २० "Aho Shrut Gyanam" Page #30 -------------------------------------------------------------------------- ________________ २७५ परि. २ सू. 11 स्याद्वादरत्नाकरसहितः " सादृश्यस्य च वस्तुत्वं न शक्यमपबाधितुम् ।। भयोऽवयवसामान्ययोगो जात्यन्तरस्य तत् ॥१॥" भूयसामवयवसामान्यानां जात्यन्तरोपलक्षितेऽवयविनि योगो यस्तत्सादृश्यम् । तच सदृशप्रत्ययोत्पादकत्वेनार्थक्रियाकारित्वाद्वस्त्ववेत्यर्थः । सजातीये सर्वावयवसामान्यसद्भावात्सादृश्यं नास्तीति ५ ज्ञापनार्थ जात्यन्तरग्रहणमिति । अस्य चानधिगतार्थाधिगन्तृतया प्रामाण्यम् । गवयविषयेण हि प्रत्यक्षेण गवयो विषयीकृतो न त्वसनिहितोऽपि सादृश्यविशिष्टो गौस्तद्विशिष्टं या सादृश्यम् । यच्च पूर्व गौरिति प्रत्यक्षमभूतस्यापि गवयोऽत्यन्तमप्रत्यक्ष एवेति कथं गवि तदपेक्षं तत्सादृश्यज्ञानम् । उक्तं च । " तस्माद्यस्मयते तत्स्यात्सा- १० दृश्येन विशषितम् । प्रमेयमुफ्मानस्य सादृश्यं वा तदन्वितम् ॥१॥ प्रत्यक्षेणावबुद्धेऽपि सादृश्ये गवि च स्मृते । विशिष्टस्यान्यतोऽसिद्धरुपमानप्रमाणता ॥ २ ॥ प्रत्यक्षेऽपि यथा देशे स्मर्यमाणे च पावके ॥ विशिष्टविषयत्वेन नानुमानाप्रमाणता ॥३॥" इति । न चेदं प्रत्यक्षम् । परोक्षविषयत्वात् सविकल्पकत्वाच्च । १५ नाप्यनुमानम् । पक्षधर्मान्वयव्यतिरेकिणामसम्भवात्प्रत्यक्षवत् । तथा ह्येतत्सदृशो गौरिति गवयसादृश्यविशिष्टे गव्यनुमेये सादृश्यं वा लिङ्गं परिकल्प्येत गवयो वा । सादृश्यमपि गोगतं गवयगतं वा । न तावदोगतम् । तद्धि गवयसादृश्यविशिष्टगोज्ञानात्पूर्व प्रमेयैकदेशस्य गोधमिणो लिङ्गं परिकल्पितं न धर्मत्वेन गृह्यते । तथाप्रतीतेरभावात् । २० तत्प्रमेयत्वाच्च तस्य प्रतिज्ञार्थंकदेशत्वेन पक्षधर्मत्वासम्भवान्न लिङ्गता । मापि गवयगतम् । तत्र हि गृह्यमाणं सादृश्यं न गोसम्बन्धिनः सादृश्यस्थानुमापकम् । वैयधिकरण्येन पक्षधर्मत्वासम्भवात् । नापि च गवयो लिङ्गम् । गवा सह सम्बन्घाभावात्तद्धर्मत्वानुपपत्तेः । न च १मी. श्लो. वा. सू. ५ उ. प. श्लो. १८.२ मी. ग्लो. वा. सु. ५ उ. प.लो. ३७, ३८, ३९. "Aho Shrut Gyanam" Page #31 -------------------------------------------------------------------------- ________________ २७६ प्रमाणनयतत्त्वालोकालङ्कारः [परि. २ सू. १ गवयगतं सादृश्यं सर्वेण प्रमात्रा सादृश्यविशिष्टगोज्ञानात्पूर्व गव्यनुगतं दृष्टम् । न हि गोगवयौ युगपत्सर्वैः सदृशौ लक्ष्येते । अपि त्वेकस्मिन्ननुपलक्षितसादृश्ये पूर्वं गवि दृष्टेऽपि द्वितीयं गवयलक्षणमर्थं पश्यतो वने सादृश्यसहित एवास्मिन् गवि तस्मिन्नेव काले बुद्धिरुत्पद्यते । न ५ चापि गवयः । कैरपि गवान्वयी दृष्टपूर्वः । येन गोस्तत्सादृश्यस्य वा लिङ्गता प्रतिपद्येत । न च गवयस्तत्सादृश्यं वा विपक्षाच्यावृत्तं दृष्टम् । गोरभावेऽपि तयोः प्रवृत्तिदर्शनात् । यदाह महः । " न चैतस्यानुमानत्वं पक्षधर्माद्यसम्भवात् ।। प्राक्प्रमेयस्य सादृश्यं धर्मत्वेन न गृह्यते ॥ १ ॥ गवये गृह्यमाणं च न गवामनुमापकम् । प्रति१० ज्ञार्थंकदेशत्वादोगतस्य न लिङ्गता ॥ २ ॥ गवयश्चाप्यसम्बन्धान गोलिङ्गत्वमृच्छति ॥ सादृश्यं न च सर्वेण पूर्व दृष्टं तदन्वयि ॥३॥ एकस्मिन्नपि दृष्टेऽर्थे द्वितीयं पश्यतो वने ॥सादृश्येन सहैवास्मिंस्तदैवोत्पद्यते मतिः॥ ४ ॥ न चापि गवयः कैश्चिद्दष्टपूर्वो गवान्वितः । येन गोलिङ्गतां गच्छेत्तत्सादृश्यस्य वा तदा ॥५॥ गवयश्च ससादृश्यो गोरभावे प्रवर्त्तते । विपक्षात्तेन नास्त्येव व्यावत्तिरुभयोरपि ॥६॥” इति ।। सामग्र्यादिविभिन्नत्वात्प्रत्यक्षादिप्रमाणतः ।। मतान्तरतया सिद्धमुपमानं ततः स्फुटम् ॥ २९१॥ अर्थापत्तिरपि प्रमाणान्तरम् । यदाह माध्यकारः, " दृष्टः श्रुतो २० मीमांसकारवाऽथोऽन्यथा नोपपद्यत इत्यदप्रकल्पनाऽ प्रमाणान्तरत्वव्यव- पत्तिः” इति । दृष्टः शाव्दव्यतिरिक्तप्रमाणप__ स्थापनम् ञ्चकाधिगतः । श्रुतः शाब्दप्रमाणाधिगतः । कुमारिलोऽप्येतदेव भाष्यकारवचो विवृण्वन्प्राह । “प्रमाणषट्कवि १ मी. ला. वा. स. ५ उ. प. श्लो. ४३, ४४, ४५, ४६. २ 'मानान्तरतया' इति म. पुस्तके पाठः । ३ ' इत्यर्थकल्पना । यथा जीवति देवदत्ते गृहाभावदर्शनेन बहिर्भावस्यादृष्टस्य कल्पना ' इति शबरस्वामिना मीमांसादर्शनशाबरभाष्ये १-१-५. ४ मी. श्लो. वा. सु. ५ अर्था. प. श्लो. १. "Aho Shrut Gyanam" Page #32 -------------------------------------------------------------------------- ________________ २७७ परि. २ सु. १] स्याद्वादरत्नाकरसहितः ज्ञातो यत्रार्थोऽनन्यथाभवन् । अदृष्टं कल्पयेदन्यं सार्थापत्तिरुदाहृता ॥ १॥" यत्र देशकालादौ प्रत्यक्षानुमानशाब्दोपमानार्थापत्त्यभावलक्षणैः षड्भिः प्रमाणैः परिच्छिन्नोऽर्थोऽन्यथा नोपपद्यते यद्येवभूतोऽर्थो न भवेत्परोक्ष इति या परोक्षार्थविषया कल्पना सार्थापत्ति: प्रमाणम् । उदाहृतोते शबरस्वामिना प्रतिपादिता । तत्र प्रत्यक्ष- ५ पूर्विकाऽर्थापत्तियथा । प्रत्यक्षेण प्रतिपन्नाद्दाहाद्वहेर्दहनशक्तिकल्पना । न हि शक्तिः प्रत्यक्षेण परिच्छेद्या। अतीन्द्रियत्वात् । नाप्यनुमानेन । अस्य प्रत्यक्षावगतप्रतिबन्धलिङ्गप्रभवत्वेनाभ्युपगमात् । अर्थापत्तिगोचरस्य चाऽर्थस्य सदैव प्रत्यक्षाविषयत्वात् । अनुमानपूर्विका यथा । सूर्य गमनात्तच्छक्तियोगकल्पना । अत्र हि देशाद्देशान्तरप्राप्त्या सूर्ये १० गमनमनुमीयते । तस्माच्च तत्र गमनशक्तिसम्बन्धोऽर्थापत्त्या कल्प्यते । शाब्दप्रमाणपूर्विका यथा ! पीनो देवदत्तो दिवा न मुंक्ते इति वाक्यप्रतिपन्नदिनाधिकरणभोजनाभावविशिष्टपीनत्वाख्यकार्यान्यथानुपपत्त्या कारणभूतरात्रिभोजनाभिधायक रात्रौ भुंक्त इति वाक्यखण्डलक कल्प्यते । रसायनोपयोगादेस्तु तत्कारणस्याभिधायकं तन्न कल्पनाहम्। १५ दिनाधिकरणंभोजनाभावविशिष्टत्वेन पीनत्वम्य रसायनोपयोगादिबाधहेतुत्वात् । रसायनोपयोगादौ हि सर्वथा भोजनं निषिध्यते न तु दिनाधिकरणतया । उपमानपर्विका यथा । गवयोपमितस्य गोपिण्डस्योपमानप्रमाणग्राह्यताशक्तिकल्पना । अर्थापत्तिपूर्विका यथा । शब्दकर्तृकार्थप्रत्यायनानुपपत्तिप्रतिपन्नवाचकशक्त्यन्यथानुपपत्त्या शब्दे २० नित्यत्वकल्पना । शब्दोच्चारणे हि सत्यन्यथानुपपत्या वाचिका शक्तिस्तावत्प्रतीयते । पुनरर्थापत्तिप्रमितवाचकशक्त्यन्यथानुपपत्त्या शब्दस्य स्थायित्वं प्रतीयते । अभावपूर्विका यथा । प्रमाणाभावप्रमिताद्धेश्मनि जीवञ्चैत्राभावाच्चैत्रबहिर्भावकल्पना । चैत्रो बहिरस्ति जीवतो वेश्मन्यभावान्यथानुपपत्तेरिति । यथोक्तं भट्टेन " तत्र प्रत्य- २५ १ अधिकरणक' इति म. पुस्तके पाठः । "Aho Shrut Gyanam" Page #33 -------------------------------------------------------------------------- ________________ २७८ प्रमाणनयतत्त्वालोकालङ्कारः परि. २ सू. १ क्षतो ज्ञानाद्दाहाद्दहनशक्तिता । वढेरनुमिता सूर्ये यानात्तच्छक्तियोग्यता ॥१॥ पीनो दिवा न भुक्ते चेत्येवमादिवचः श्रुतौ ॥ रात्रिभोजनविज्ञानं शाब्दार्थापत्तिरुच्यते ॥२॥" रात्रिभोजनविज्ञानमिति रात्रिभोजनाभिधायकवाक्यशकलविज्ञानम् । गर्वयोपमिताया गोस्तज्ज्ञानग्राह्यशक्तता ॥१॥अभिधानप्रसिद्धयर्थम पत्त्यावबोधिता ।। शब्दे वाचकसामर्थ्यात्तन्नित्यत्वप्रमेयता ॥२॥ अभिधानान्यथाऽसिद्धेरिति वाचकशक्तता । अर्थापत्यवगम्यैव तदनन्यगतेः पुनः ॥ ३॥ अर्थापत्यन्तरेणैव शब्दनित्यत्वनिश्चयः ॥ ४ ॥ प्रमाणाभावनिर्णीताचैत्राभावविशेषितात् । गेहाचैत्रबहि१० र्भावसिद्धिर्या त्विह दर्शिता ॥५॥ तामभावोत्थितामन्यामर्था पत्तिमुदाहरेत् ॥६॥” इति । एतेषु चार्थापत्तिनिदर्शनेषु प्रत्यक्षानुमानोपमानपूर्विकाणामर्थापत्तीनां शक्तिः प्रमेयत्वेन दर्शिता । शब्दार्थापत्त्यभावप्रमाणपूर्विकाणां तु यथाक्रमं वाक्यशकलशब्दनित्यत्वचैत्रबहिर्भावाः । न च प्रत्यक्षानुमानोपमानपूर्विकाणामेवार्थापत्तीनां शक्तिः प्रमेयेति नियमः | अन्यासामपि शक्तिगोचरत्वेन कचिद्दर्शनात् । तथा चार्थापत्तिपूर्विकयाऽर्थापत्त्या रूपप्राकटयान्यथानुपपत्तिप्रतिपन्नरूपोपलम्भान्यथानुपपत्तिरूपया चक्षुषो रूपपरिच्छेदनशक्तिः कल्प्यते । अर्थापत्तिः षोढा सेयं मानान्तरत्वमुपयान्ती || सामग्रीविषयभिदा मनस्सु चेतस्विनां वसतु ।। २९२ ।। अभावप्रमाणमपि प्रमाणान्तरम् । तथा हि । तम्य स्वरूपं प्रत्यक्षादे: मीमांसकमनाभाव सदुपलम्भकप्रमाणपञ्चकस्यानुत्पत्तिः । तदुक्तम् । प्रमाणान्तरत्वव्यव- "प्रत्यक्षादेरनुत्पत्तिः प्रमाणाभाव उच्यते ॥ स्थापनम् । सात्मनोऽपरिणामो वा विज्ञानं वान्य.. वस्तुनि ॥१॥” इति । अस्यार्थः । प्रत्यक्षादेरापत्तिपर्यन्तस्य १ मी. श्लो. वा. सू. ५ अर्था. प. श्लो. ३, ५१. २ मी. श्लो. वा. सु. ५ अर्था. प. श्लो. ४, ५, ६, ७, ८, ९. ३ मी. श्लो. वा. स. ५ अभा.प.श्लो.११. "Aho Shrut Gyanam" Page #34 -------------------------------------------------------------------------- ________________ परि. २ स. १] स्थाद्वादरत्नाकरसहितः २७९ यथाविषयमनुत्पत्तिरभावप्रमाणलक्षणमित्यर्थः । तामेव प्रत्यक्षाद्यनुत्पत्ति विवृणोति नात्मन इत्यादि । उत्तरपदार्थप्रतिषेधमात्रविवक्षायामात्मनोऽपरिणामो वेत्याह । घटज्ञानरूपतया परिणतस्यात्मनो घटसद्भावः प्रमेयः । तद्रूपेणापरिणतस्य तु तदभाव इत्यर्थः । उत्तरपदार्थपर्युदस्तवस्त्वन्तरविवक्षायां विज्ञानं वाऽन्यवस्तुनीत्याह । भूप्रदेशे घटव्य- ५ तिरिक्ते वस्तुनि घटविविक्तताख्यो इह प्रदेशे पंटो नास्तीति यद्विज्ञानं तदभावसंज्ञकं प्रमाणमित्यर्थः । अयमाशयः । इह प्रदेशे दृश्यादर्शनं चाऽस्ति तदनन्तरं घटो नास्तीति ज्ञानं चोत्पद्यते । तत्र घटाभावे प्रमेये दृश्यादर्शनमेव कदाचित्प्रमाणत्वेन विवक्ष्यते । तदा सात्मनोऽपरिणामो केति पक्षः । अथ तदनन्तरं नास्तीति ज्ञानं प्रमाणत्वेन विवक्ष्येत १० बोधकत्वेन वाचकप्रत्ययाभावेन च । तदा विज्ञानं चाऽन्यवस्तूनीति पक्षः। प्रथमपक्षे नास्तीति ज्ञानं फलम्, द्वितीयपक्षे तु हानादिबुद्धिरिति । विषयः पुनरस्य प्रमाणपञ्चकप्रवृत्त्ययोग्योऽसदंशः । यदुक्तम् । “प्रमाणपञ्चकं यत्र वस्तुरूपे न जायते ॥ वस्तुसत्तावबोधार्थ तत्राभावप्रमाणता ॥ १ ॥” इति । अभ्यार्थः । सदसद्रूपेणोभयात्मके वस्तुनि १५ व्यवस्थिते सति यस्मिन्वस्तुरूपे वस्त्वंशे सद्रूपे प्रमाणपञ्चकमर्थापत्तिपर्यन्तं न जायते । किमर्थम् । वस्तुसत्तावबोधार्थम् । तत्राभावांशे प्रमेयेऽभावस्य प्रमाणता! औचकस्त्वेवं व्याख्यातवान् । “यत्र घटाख्ये वस्तुनि प्रत्यक्षादि सद्भावग्राहकं नोपजायते । तस्य नास्तिता भूप्रदेशाधिकरणाभावप्रमाणस्य प्रमेयेति" । न चेदमभावज्ञानं प्रत्यक्षम् । २० अक्षानपेक्षया केवलात्ममनःसन्निकर्षादेव समुत्पद्यमानत्वात् । उक्तं १ ‘सात्मनः 'इति म. पुस्तके पाठः। २ 'यम्' इति प. पुस्तके पाठः । ३ 'घटो' इति म. पुस्तके पाठः । ४ ' तदनन्तरं ' इत्यादि 'पक्षः' इत्यन्तं नास्ति प. म. पुस्तकयोः । ५ 'प्रथमपक्षे' इत्यादि 'जायते' इत्यन्तं भ. पुस्तके नास्ति । ६ मी. श्लो. वा. सू. ५ अभा. प. श्लो. १. ७.मी. श्लो. वा. सू. ५ अभा. प. श्लो. २७. "Aho Shrut Gyanam" Page #35 -------------------------------------------------------------------------- ________________ २८० प्रमाणनयतत्त्वालोकालङ्कारः परि. २ स. १ च " गृहीत्वावस्तुसद्भावं स्मृत्वा च प्रतियोगिनम् । मानसं नास्तिताज्ञानं जायतेऽक्षानपेक्षया ॥१॥" अविकलस्फारिते चक्षुषि प्रदेशज्ञानं चोत्पद्यते नास्तीति ज्ञानं च इह प्रदेशे घटो नास्तीति । निमीलिते तु चक्षुष्युभयोरप्यभावः । तत्र समाने तद्भावभावित्वे कथं प्रदेशज्ञानमेवाक्षजं नतु नास्तीति ज्ञानमपीत्याशंक्याभ्युपगम्य तद्भावभावित्वमन्यथासिद्धतामम्य दर्शयितुमियं कारिका भट्टेनाभिदधे । इदं चात्र तात्पर्यम् । भूप्रदेशग्रहणसापेक्षमभावग्रहणम् । भूप्रदेशग्रहणं चेन्द्रियजमिति तद्भावभावित्वमन्यथासिद्धमभावज्ञानस्य । यथा हि विस्फारिते चक्षुषि दूरव्यवस्थितेऽनौ रूपज्ञानं चोत्पद्यते स्पर्शज्ञानं १० च तत्र रूपज्ञानमेवाक्षजमिष्यते । स्पर्शज्ञानं त्वेकार्थसमवयायिनो रूपादानुमानिकमिति तद्भावभावित्वं तत्रान्यथासिद्धम् । एवमिहापि । गृहीत्वा स्मृत्वेति च ज्ञातृज्ञानयोरभेदात्समानकर्तृत्वाभिधानमिति । अभावांशेन सहेन्द्रियस्य सम्बन्धायोग्यत्वाञ्च नेदमभावज्ञानं प्रत्यक्षम् ।। यदाह । न तावदिन्द्रियेणैषा नास्तीत्युत्पाद्यते मतिः॥ भावांशेनैव १५ संयोगो योग्यत्वादिन्द्रियस्य हि ॥ १॥ " अस्थार्थः । योग्यता हि कार्यदर्शनसमधिगम्या । सा चेन्द्रियाणां भावांशग्रहण एवोपलभ्यते नामावांश इति । न च धर्म्यभेदाद्भावांशेन सहाभावांशस्याभेदे सति योग्यतासिद्धेरिन्द्रियेण सम्प्रयोगतासम्भ वात्तद्विषयं ज्ञानमध्यक्षमेवेत्यभिधेयम् । अभिन्ने धर्मिणि रूपरसयोरिव २० भावाभावांशयोरन्योन्यं भेदात् । तदुक्तम् ! " नेनु भावादभिन्नत्वात्सम्प्रयोगोऽस्ति तेन च ॥न ह्यत्यन्तमभेदोऽस्ति रूपादिवदिहापि नः॥१॥” अत्र पूर्वार्धन प्रश्नः । उत्तरार्द्धन तूत्तरम् । यदि हि भावाभावयोरेकान्तेनाभेदः स्यात्ततो भावनेन्द्रियसन्निकर्षे तदभिन्नस्य तस्यापि स स्यात् । न त्वेवमस्ति । अमावस्यापि रूपा १ मी. श्लो. वा. सू. ५ अभा. प. श्लो. १८. २ मी. श्लो. वा. सू. ५ अभा. प. श्लो. १९. "Aho Shrut Gyanam" Page #36 -------------------------------------------------------------------------- ________________ परि. २ सू. १] स्याद्वादरत्नाकरसहितः २८१ दिवदत्यन्तमभेदाभावादिति । न चैतदभावज्ञानमनुमानम् । लिङ्गाभावात् । तदुक्तम् । " ने चाप्यस्यानुमानत्वं लिङ्गाभावात्प्रतीयते ।। भावांशो ननु लिङ्गं स्यात्तदानीमजिघृक्षणात् ॥ १॥ अभावांशे गतेर्जन्म भावांशे ह्यजिक्षिते । तस्मिन् प्रतीयमाने च नाभावे जायते मतिः ॥ २॥ न चैप तस्य धर्मत्वं पदवत्प्रतिपद्यते ॥” ५ इति । अत्र भावांशो ननु लिङ्गं स्यादिति प्रश्नः । शेषं तु समाधानम् । अयमाशयः । भूप्रदेशाख्ये धर्मिणि घटाभावे प्रमेयेऽघटाभावस्य वा लिङ्गत्वं स्याद्भूप्रदेशस्य वा । न तावत् घटाभावस्येत्याह तदानीमजिघृक्षणादिति । घटाभावप्रतिपत्तिवेलायामप्रतीयमानस्य घटस्य कथं लिङ्गत्वम् । तत्प्रतिपत्तिवेलायां च तदभावप्रतिपत्तिर्नास्तीत्यर्थः । १० नापि भूप्रदेशस्यैव लिङ्गत्वम् । घटाभावे प्रमेये भूप्रदेशस्य पदवत्तद्धर्मतया ग्रहणाभावादित्याह । न चैष तस्य धर्मत्वमिति । एष इति पुरोवस्थितं भावमपरोक्षं निर्दिशति । यथार्थे पक्षीकृते पदमतद्धर्मतया न हेतुरित्युक्तमेवमेषोऽपि भूतलभावो न घटाभावस्य धर्म इति । न चाभावस्य भावरूपेण प्रत्यक्षादिना प्रमाणेन परिच्छित्तिर्युक्ता प्रयोगः। यो यथाविध- १५ विषयः स तथाविधेनैव प्रमाणेन परिच्छिद्यते । यथा रूपादि वो भावरूपेण प्रत्यक्षादिना । विवादास्पदीभूतश्चाभावस्तस्मादभावप्रमाणपरिच्छेद्य इति ! यदाह । "मेयो यद्वदभावो हि मानमप्येवमिष्यताम्।। भावात्मके यथा मेये नाभावस्य प्रमाणता ॥ १॥ तथैवाभावमेयेऽपि न भावस्य प्रमाणता ॥” इति । चतुःप्रकारश्चाभावो व्यवस्थितः । २० प्रागभावप्रध्वंसाभावेतरेतरामावात्यन्ताभावभेदात् । उक्तं च, " क्षीरे दध्यादि यन्नास्ति प्रागभावः स उच्यते ॥ नास्तिता पयसो दन्नि प्रध्वंसाभावलक्षणम् ॥ १ ॥ गवि योऽश्वाद्यभावस्तु सोऽन्योन्याभाव उच्यते ॥ शिरसोऽवयवा निम्ना वृद्धिकाठिन्यवर्जिताः ॥ २॥ १ मी. श्लो. वा. स. ५ अभा. प. श्लो. २९, ३०, ३१. २ मी. श्लो. वा. स्. ५ अभा. प. श्लो.४५, ४६.३ मी. श्लो.वा. सू. ५ अभा. प. लो. २, ३, ४. "Aho Shrut Gyanam" Page #37 -------------------------------------------------------------------------- ________________ प्रमाणनयतत्त्वा लोकालङ्कारः [ परि. २ सू. ३ शशशृङ्गादिरूपेण सोऽत्यन्ताभाव उच्यते || ” इति । आसामर्थः। क्षीरमृदादौ कारणे दधिघटादिलक्षणं कार्यं नास्तीत्येवं यत् प्रतीयते ठोके स प्रागभाव उच्यते । एवं दनि क्षीरस्य यन्नास्तित्वमयं प्रध्वंसाभावः । यस्तु गवादावश्चाद्यभावः सोऽन्योऽन्याभाव उच्यते । शश५ शृङ्गादिरूपेणा लोच्यमानाः शशमूर्ध्नोऽवयवा वृद्धिकाठिन्याभ्यां रहिता अत्यन्ताभावः । स्वरूपेण तु ते भावा एवेति । अभावप्रमाणाभावे तु प्रागभावादिचतुष्प्रकाराऽभावव्यवस्था न स्यात् । यदाह ॥ " क्षीरे दधि भवेदेवं दभि क्षीरं घटे पटः । शशे शृङ्गं पृथिव्यादौ चैतन्यं मूर्त्तिरात्मनि ॥ १ ॥ अप्सु गन्धो रसश्रामौ वायौ रूपेण तौ सह । १० व्योम्नि सस्पर्शकास्ते च न चेदस्य प्रमाणता || २ ||" एवमिति यथा क्षीरे दधि एवं दध्न्यपि क्षीरमित्यर्थः । शशे शृङ्गमित्यतः प्रभृति अत्यन्ताभावासिद्धौ परेषां दोषप्रसञ्जनम् । आभावप्रामाण्यानाश्रयणे हि न शशादिषु शृङ्गादीनामत्यन्ताभावः सिद्धयति । परिपन्थिनश्च भूर्त - तन्यवादिनो न निराकर्तुं शक्यन्ते । महाभूतानां वाय्वादीनामात्य१५ न्तिको गन्धाद्यभावो न सिद्धयेत् । यथोत्तरं हि चत्वारि महाभूतान्येकैकगुणरहितानीति स्थितिरिति । न चाभावस्यावस्तुत्वम् । द्रव्यादिवद्भिद्यमानत्वात् । तदुक्तम् । “ नैं चावस्तुन एते स्युर्भेदास्तेनास्य वस्तुता " इति । कारणादिस्वरूपत्वाच्च प्रागभावादेर्नावस्तुत्वम् । तदाह " कॉर्यादीनामभावः को भावो यः कारणादिनः " इति । वस्त्वेव हि सदसदात्मकमिति सिद्धान्तः । तत्र कथं वस्तुरूपस्यैवाभावस्य निस्स्वभावत्वं भविष्यति । स एव हि कार्यस्य दघ्नोभावो यस्तत्कारणस्य क्षीरस्य भावः । स एव च क्षीरस्याभावो यस्तत्कार्यस्य दो भावः । किमिदानीं भावाभावयोरभेद एव । नेति वदामः । भेदोऽपि ह्यनयोर्धर्म्मधर्मितया कियानप्यस्त्येव रूपादीनामिवेति । इत ૨ २० १ मी. लो. वा. सू. ५ अभा. प. लो. ५,६. २ भूत चैतन्यवादिनः - चार्वाकाः । ३. स्थितिः - शास्त्रमर्यादा ४ मी. श्लो. वा. सू. ५ अभा. प. लो. ८. "Aho Shrut Gyanam" Page #38 -------------------------------------------------------------------------- ________________ परि. २ स. १] स्याद्वादरत्नाकरसहितः । २८३ श्वानुमानद्वयादवसीयते वस्तुत्वमभावस्य । अभावो वस्तु अनुवृत्तिव्यावृत्तिबुद्धिग्राह्यत्वात् प्रमेयत्वाद्वादिवत् । यदुक्तम् । "यद्वानुवृत्तिव्यावृत्तिबुद्धिग्राह्यो यतस्त्वयम् । तस्माद्वादिवद्वस्तु प्रमेयत्वाच गृह्यताम् ॥ १॥" तत्रानुवृत्तिबुद्धिः । चतुर्वप्यभावोऽभावः इत्येकाकारः प्रत्ययः । व्यावृत्तिबुद्धिः । प्रागभावोऽयं न प्रध्वंसाभाव ५ इत्यादिभेदाकारप्रत्यय इति । एवं स्वरूपभेदागोचरभेदात्फलस्य भेदाच्च । भिन्नं सिद्धमभावप्रमाणमपरप्रमाणेभ्यः ॥ २९३ ॥ ततश्च-- पा सामग्र्यादेभेदतः शाब्दमुख्यं भिन्नं मान भट्टनीत्या प्रसिद्धम् ॥ १० मानद्वित्वं सौगतैतत्कथं ते तस्माद्यातु न्यायनिष्ठां प्रतिष्ठाम् ॥२९॥ नन्वेवं प्रत्यक्षपरोक्षभेदात्कथं जैनानामपि प्रमाणद्वैविध्यव्यवस्था । जैनसिद्धान्से आगमादीनांआगमादीनां प्रमाणान्तरत्वप्रसिद्धरविशेषादिति परोक्षेऽन्तर्भावात् प्रत्यक्ष चेत् । तेषां परोक्षेऽन्तर्भावादिति ब्रमः । यथा परोक्षभेदेन द्वैविध्यं नासंगतमिति निीय मीमां- यदेकलक्षणलक्षितं तद्व्यक्तिभेदेऽप्येकमेव । यथा १५ सकसंमतप्रमाणानां तत्र वैशबैकलक्षणलक्षितं चक्षुरादिप्रत्यक्षम् । अवै अौकलक्षणलक्षितं च शाब्दादीति । यथा हि चक्षुरादिसामग्रीभेदेऽपि तज्ज्ञाने वैशबैकलक्षणलक्षितत्वेनैवाभेदः प्रसिद्ध तद्वच्छब्दादिसामग्रीभेदेऽप्यवैशबैकलक्षणलक्षितत्वेनैवाभेदः शाब्दादीनामस्तु । ननु परोक्षस्य स्मरणादिभेदेनैवाग्रे परिगणयिष्यमाणत्वादुष- २० मानादीनां प्रमाणान्तरत्वमस्त्येवेत्यप्यसमीक्षिताभिधानम् । यस्मादुपमानं प्रत्यभिज्ञानेऽन्तर्भावयिष्यते । अर्थापत्तिस्त्वनुमानेऽन्तर्भवति । तथाहि अर्थापत्युत्थापकोऽर्थोऽन्यथानुपपद्यमानत्वेनानवगतोऽवगतो वाऽदृष्टार्थपरिकल्पनानिमित्तं स्यात् । न तावदनवगतः । अतिप्रसङ्गात् । येन १ मी. श्लो. वा. अभा. प. श्लो. ९. २ · तत् ' इति प. पुस्तके पाठः । "Aho Shrut Gyanam" Page #39 -------------------------------------------------------------------------- ________________ २८४ १० प्रमाणनयतत्त्वालोकालङ्कारः परि. २ स. १ हि विनोपपद्यते तमपि परिकल्पयेदनवगतत्वाविशेषात् । अथ ते न कल्पयति, तर्हि येन विना नोपपद्यते तमपि न कल्पयेत् । अथावगतः, तर्वार्थापत्तेरनुमानादभिन्नत्वम् । अन्यथानुपपद्यमानत्वेन प्रतिपन्नादेकस्मात्सम्बन्धिनो द्वितीयम्य प्रतीतेरत्राप्यविशेषात् । किं चार्थापत्त्युत्थापकस्यार्थस्यान्यथानुपपद्यमानत्वावगमोऽर्थापत्तेरेव प्रमाणान्तराद्वा । प्रथमपक्षेऽन्योन्याश्रयः । तथा ह्यन्यथानुपपद्यमानत्वेन । प्रतिपन्नादर्थादर्थापत्तिप्रवृत्तिस्तत्प्रवृत्तेश्चास्यान्यथानुपपद्यमानत्वप्रतिपत्तिरिति । अथ प्रमाणान्तरादापत्त्युत्थापकस्यार्थम्यान्यथानुपपद्यमानत्वावगमः । तरिक भूयोदर्शनं विपक्षेऽनुपलम्भो वा । आद्यकल्पे कास्य भूयोदर्शनं साध्यधर्मिणि दृष्टान्तधर्मिणि वा । यदि साध्यमिणि, तदा भूयोदर्शनेनैव साध्यस्यापि तत्र प्रतिपन्नत्वादापत्तेर्वैयर्थ्यम् । अथ दृष्टान्तर्मिणि, तर्हि तत्र प्रवृत्तं भूयोदर्शन साध्यधर्मिण्यप्यस्यान्यथानुपपद्यमानत्वं निश्चाययति तत्रैव वा । तत्रोत्तरपक्षोऽयुक्तः । न खलु दृष्टान्तधर्मिणि निश्चितान्यथानुपपद्यमानत्वार्थोऽन्यत्र साध्यधर्मिणि १५ तथात्वेनानिश्चितस्स्वसाध्यं प्रसाधयति । अतिप्रसङ्गात् । प्रथमपक्षे तु लिङ्गार्थापत्त्युत्थापकार्थयोर्भेदाभावः । ननु लिङ्गस्य दृष्टान्तधर्मिणि प्रवृत्तप्रमाणात्स्वसाध्यान्यथानुपपद्यमानत्वनिश्चयोऽर्थापत्त्युत्थापकार्थस्य तु साध्यधर्मिणि प्रवृत्तप्रमाणादित्यनयोर्भेदः । नैतद्युक्तम् । अर्थापत्तेर्वैय र्थ्यस्य तदवस्थत्वात् । न च लिङ्गं सपक्षानुगममात्रेण गमकं वज्रस्य लोहलेख्यत्वे पार्थिवत्वादिवत् । किं तर्हि व्याप्तिबलेन । तत्र च किं सपक्षानुगमेनेति प्रतिपादयिष्यते । तदभावे गमकत्वमेवास्य कथमिति चेत् । उच्यते । यथार्थापत्त्युत्थापकार्थस्य । तथा चार्थापत्तिरेवाखिलमनुमानमिति प्रमाणसंख्याव्याघातः । भवतु वा सपक्षानु गमाननुगमरूपो विशेषः । तथापि नैतावता तयोर्भेदः । अन्यथा २५ पक्षधर्मत्वसहितादनुमानात्तद्रहितमनुमानं प्रमाणान्तरं स्यादिति प्रमाण १ 'न तत्कल्पयति' इति भ, पुस्तके पाटः । "Aho Shrut Gyanam" Page #40 -------------------------------------------------------------------------- ________________ परि. २ सू. १] संख्याव्याघातः । अस्ति चानुमानं पक्षधर्मत्वरहितम् । नदीपूरोऽप्यघोदेशे दृष्टः सन्नुपरिस्थिताम् । नियम्यो गमयत्येव वृत्तां वृष्टिं नियामिकाम् ॥ १ ॥ पित्रोव ब्राह्मणत्वेन पुत्रब्राह्मणतानुमा । सर्वलोकप्रसिद्धा न पक्षधर्ममपेक्षते || २ || एवं यत्पक्षधर्मत्वं ज्येष्ठं हेत्वङ्गमिष्यते । तत्पूर्वोक्तान्यधर्मत्वदर्शनाव्यभिचार्यते ॥ ३ ॥" इति भट्टेनाभिधानात् । नियमवतोऽर्थादर्थान्तरप्रतिपत्तेरविशेषात्तयोरभेदे स्वसाध्याविनाभाविनोऽर्थादर्थान्तरप्रतिपत्तेरत्राप्यविशेषात्कथमनुमानादर्थापतेर्भेदः स्यात् । अथ विपक्षेऽनुपलम्भात्तस्यान्यथानुपपद्यमानत्वावगमः । न । पार्थिवत्वादेरप्येवं स्वसाध्याविनाभावित्वावगमप्रसङ्गात् ! चिपक्षेऽनुपलम्भस्याविशेषात् । सर्वात्मसम्बन्धिनोऽनुपल- १० म्भस्यासिद्धानैकान्तिकत्वाच्च । नन्वेवं सकलानुमानोच्छेदः अस्तु नाम तस्यायं यो भूयोदर्शनाद्विपक्षेऽनुपलम्भाद्वा व्याप्तिं प्रसाधयति । नास्माकम् । प्रमाणान्तरात्तत्प्रसिद्ध यभ्युपगमात्, मीमांसकस्यापि ततस्तदभ्युपगमे प्रमाणसंख्याव्याघातः । स्याद्वादरत्नाकरसहितः प्रत्यक्षाद्युपलक्षितादधिगतिर्यार्थादिहार्थान्तर- स्यार्थापत्तिरियं न किन्तु सुसखे सैषाऽनुमानं ध्रुवम् || तन्मीमांसकष्टुप्रमाणगणनात्यन्तार्जवं नोचितं छेकानां परिषन्न नाम किमियं ज्ञाता त्वयाद्यापि भोः ॥ २९५ ॥ अत्र योगाः सङ्गिरन्ते । नैयायिकमतेन शक्तेः खण्डनम् । www.archy अर्थापत्तिर्या प्रतिष्ठानुमाने युष्मन्नीत्या हन्त तस्याः कदाचित् || ग्राह्या शक्तिर्मन्यतेऽतीन्द्रिया या लाध्या नेयं न्यायमुद्रादरिद्रा ||२९६ ॥ १ प्रथम श्लोकार्थद्योतकः श्लोक उपलभ्यत केवलम् । मी, श्लो. वा. अ. प. श्लो. १७. "Aho Shrut Gyanam" २८५ १५ २० Page #41 -------------------------------------------------------------------------- ________________ २८६ प्रमाणनयतत्त्वालोकालङ्कारः परि. २ सू. १ तथाहि । दह नादिषु तत्प्रसिद्धये स्फोटाद्यन्यथानुपपत्त्यानुमानमायुष्मतां सम्मतम् । तच्च न सङ्गतम् । दृष्टकारणादेव स्वरूपसहकारिशक्तिरूपात्स्फोटाद्युत्पत्तेर्घटनात् । दहनस्य हि स्वरूपं दहनत्वं देहसंयोगादिस्तु सहकारी । तदुभयसम्भवेऽवश्यतया सम्पद्यमानं ५ स्फोटकार्यं कथमतीन्द्रियशक्तिकल्पनाकौशलमवलम्बेत । न चैवं प्रतिबन्धकमणिमन्त्रौषधादिसन्निधानेऽपि धनञ्जयस्य स्फोटादिकार्यकारित्वप्रसक्तिरिति वाच्यम् । प्रतिवन्धकामावस्यापि सहकारित्वात्तस्य च तदानीमभावात् । प्रयोगश्चैतन्निषेधे दहनादयः स्वरूपसह कारि रूपद्दष्टशक्त्यतिरिक्तशक्तिभाजो न भवन्ति कार्योत्पादकत्वात् । यदित्थं २० तदित्थं यथा कर्म । तथा चैते तस्मात्तथा । उत्क्षेपणादिकं हि कर्म विभागेन निवर्तिते पूर्वसंयोगे उत्तरसंयोगोत्पादे स्वरूपलक्षणायाः पूर्वसंयोगप्रध्वंसलक्षणसहकारिरूपायाश्च दृष्टशक्तेरतिरिक्तशक्तिभाग न भवत्येवेत्युभयसम्प्रतिपन्नोऽयमर्थः । विष्णुभट्टस्त्वाह । " स्वरूप सहकारिव्यतिरिक्ता शक्तिरस्तीति वाक्यमनर्थकं सर्वप्रमाणैरनुपल१५ भ्यमानार्थत्वाधादित्थं तत्तथा यथाङ्गुल्यग्रे करिशतमास्त इति वाक्यं यथोक्तसाधनं चैतत्तस्माद्यथोक्तसाध्यम्" । विमलशिवः पुनरन्यथा प्राह । “वढ्यादिकं न स्चैकसमवेतातीन्द्रियकार्यकृञ्चाक्षुषत्वे सति हेतुत्वात् यदित्थं तत्तथा यथा गोत्वं तथा च विवादास्पदं तस्मात्तथा । वह्नयादिकं नातीन्द्रियकार्यकृदित्युच्यमाने प्राणिसमवेतादृष्टरूपाती२० न्द्रियकार्यकृत्त्वस्यापि प्रतिषेधः स्यात्तदपोहाय स्वसमवेतेति । वह्नया दिकं हि प्राणिनामदृष्टं निमित्तकारणत्वेन करोति न तु तत्तत्र समवेतम् । प्राणिसमवेतत्वात्तस्य। एवमपि वढ्यादेराकाशादिनापि संयोगकृत्त्वस्वभावः स्यात्तनिषेधायाह एकेति । संयोगो हि न वढ्यादावेव समवेतः हेतुत्वादित्युच्यमाने आत्मादिना स्वैकसमवेतातीन्द्रियाह १ स्फोटः-वंशादीनां सशब्दं स्फुटनम् । अथवाऽग्निसंयोगेन शरीरे स्फोटोत्पत्तिः । "Aho Shrut Gyanam" Page #42 -------------------------------------------------------------------------- ________________ परि. २ सु. १] स्याद्वादरत्नाकरसहितः ष्टादिकार्ये जनकेन व्यभिचारः स्यात्तत्परिहाराय चाक्षुपत्य इति । अपि चासौ शक्तिर्नित्याऽनित्या वा। आद्यपक्षे सर्वदा कार्योत्पादप्रसङ्गः तस्याः सदा सच्चात् । ननु तन्नित्यत्वेऽपि सहकारिणां कादाचित्कत्वप्रयुक्तं कार्यस्य कादाचित्कत्वम् । तदपेक्षयास्तस्या कार्यकारित्वप्रतिज्ञानात्" इति। एतदप्यनुपपन्नम् । शक्तिकल्पनावैयर्थ्यप्रसक्तेः । स्वरूपस्यैव सहकारिका- ५ रणापेक्षस्य कार्योत्पादकत्वोपपत्तेः । अनित्यत्वे तु स्वरूपसहकारिलक्षणसामर्थ्यसम्पाद्येयमतीन्द्रियशक्त्यन्तरनिष्याद्या वा । प्रथमपक्षे कार्यमेव स्वरूपसहकारिलक्षणसामर्थ्यसम्पाद्यमस्तु । पर्याप्तमप्रातीतिकातीन्द्रियशक्तिकल्पनया । अतीन्द्रियशत्तत्यन्तरनिप्पाद्यत्वेऽनवस्था । तस्यापि कादाचित्कतया तदन्तरनिष्याद्यत्वप्रसक्तेः । तथा प्रतिकार्यमेका शक्तिरनेका १० या । न तावदेका, तद्भेदात्कार्यभेदाङ्गीकरणात् । अथानेका, तर्हि किं शक्तिशक्तिमतोर्भेदोऽभेदो भेदाभेदो वा । भेदेऽपसिद्धान्तप्रसङ्गः । अभेदेऽपि स एव दोषः । किंच । किं शक्तिभ्यस्तद्वानभिन्नस्तद्वतो वा शक्तयः । प्रथमपक्षे शक्तिस्वरूपवच्छक्तिमतोऽप्यनेकत्वमतीन्द्रियत्वं च स्यात् । तादात्म्ये तस्यापि तावद्वा भेदादतीन्द्रियस्वरूपस्वी - १५ काराच्च । अन्यथा तत्तादात्म्यानुपपत्तिः । द्वितीयविकल्पे तु शक्तिमत्स्वरूपवच्छक्तीनामप्येकत्वप्रसक्तिः । एकस्मादभिन्नानां तत्स्वरूपबदनेकत्वानुपपत्तेः । कुतः कार्यनानात्वसम्भवः । भेदाभेदपक्षस्तु विरोधादेवासम्भवीति । तत्कार्ये भावानां स्वरूपसहकारिलक्षणा शक्तिः ॥ उपपत्तिमेति न पुनः परोक्षरूपा पराभिमता ॥ २९७ ॥ मैवं व्यलीकवचनैश्चापलमङ्गीकुरुध्वमिह योगाः ॥ यस्मादतीन्द्रियायां शक्तौ युक्तिः स्फुरत्येव ॥ २९८ ॥ तथा हि । यत्तावदवादि दृष्टकारणादेव स्वरूपसहकारिरूपादि शक्तिमस्वीकुर्वतो नैयाविकस्य खण्डनम् ! त्यादि । तदवद्यम् । प्रतिबन्धको पढौकनावस्थायामपि ततः कार्यो- २५ १' आद्यक्षणोत्पन्नं द्रव्यं क्षणमगुणं तिष्ठति' इति न्यायेन प्रथमक्षणोत्पन्नद्रव्ये शक्तेरनुत्पादात् । २ ' तत् ' इत्यधिकं भ. पुस्तके | २८७ "Aho Shrut Gyanam" २० Page #43 -------------------------------------------------------------------------- ________________ प्रमाणनयतत्त्वालोका लङ्कारः [ परि. २ सू. १ त्पत्तिप्रसक्तेः । यत्पुनरिहोक्तं प्रतिबन्धकाभावस्यापि सहकारित्वादिति । तदप्यनौपयिकम् । यतः कोऽत्र प्रतिबन्धकस्याभावः सहकारी । किं प्रागभावः प्रध्वंसोऽन्योन्याभावो ऽत्यन्ताभावो वा । यदि प्रागभावः तर्हि प्रतिबन्धकस्य प्रध्वंसे सत्यपि वा तस्मिन्नुत्तम्भकमणिसन्निधौ ततो दाहोत्पत्तिर्न स्यात् । एतेन यत्कन्दलीकारः प्राह “ मन्त्रादिसन्निधौ कार्यानुत्पत्तिरदृष्टं रूपमाक्षिपति यथाह्यन्वयव्यतिरेकाभ्यामवधारितसामर्थ्यो वह्निर्दाहस्य कारणं तथा प्रतिबन्धकमन्त्रादेः प्रागभावोऽपि कारणं स च मन्त्रादिप्रयोगे सति निवृत्त इति सामग्रीवैगुण्यादेव दाहस्यानुत्पत्तिर्न शक्तिवैकल्यात् " इति । १० तदपि प्रत्युक्तम् । उक्तनीत्या प्रतिबन्धकप्रागभावस्य दाहं प्रति कारणत्वासम्भवात् । नापि प्रध्वंसः सहकारी । तत्प्रागभावे तत्सत्त्वेऽपि चोत्तम्भकमण्युपनिपाते दाहानुत्पत्तिप्रसङ्गात् । उभयदशायामपि तत्प्रध्वंसस्य सहकारिणोऽसम्भवात् । नाप्यन्योन्याभावः । प्रतिबन्धकमण्यादिसद्भावेऽप्यस्य सम्भवेन दाहोदयानुषङ्गात् । तत्प्रागभावप्रध्वंसाभाव१५ योश्च समयेऽन्योन्याभावासम्भवेन दाहानुदयप्रसक्तेश्च । अत्यन्ताभावस्य च प्रतिबन्धकमण्यादावसम्भवादेव सहकारित्वं प्रत्याख्यातम् । अथ कदापि प्रतिबन्धकस्य प्रागभावः कदापि प्रध्वंसः शिखिनि सखित्वमाश्रयति । तथा चाभिदधे विष्णुभट्टेन " प्रतिबन्धकप्रागभावप्रध्वंसाभावो नीलपीताद्यनेकविधानामिव यथासम्भवं कारणत्वं २० विशेषत " इति । तदपि नोपादेयम् । कार्यस्यैवम नियतहेतुकत्वप्रसङ्गात् । अनियतहेतुकं चाहेतुकमेव । ननु किमिदममर्यादमुच्यते । अनियतहेतुकं नैकहेतुर्भवति न पुनरहेतुकमेव । युक्तिरिक्तस्यैतद्वचः । यत्र खल्वसति कार्यं नोपजायत एव सत्येव तु जायते तदेव कारणमिति कार्यकारणकथासु कथयन्ति तार्किकाः । यदि तु तदन्तरेणापि कार२५ णान्तरादुपजायमानं कार्यमुपलभ्यते तदा कथं तत्कार्यता । असत्यपि १ न्यायकन्दल्यां पृ. १४५ पं. १५. २८८ ༣ " Aho Shrut Gyanam" Page #44 -------------------------------------------------------------------------- ________________ परि. २ सू. १] स्याद्वादरत्नाकरसहितः तस्मिंस्तद्भावादिति को हेतुः स्यात् । अथ कोऽयं प्रसङ्गोऽस्माकम् । अभ्युपगम्यत एव भवद्भिरप्यनियतहेतुकत्वम् । तथा हि कदलीबीजादिव दावपावकप्लुष्टबीजादपि रम्भास्तम्भारम्भो वृश्चिकादिव गोमयादपि वृश्चिकडिम्भारम्भः सम्प्रतिपन्न उभाभ्याम् । तन्न युक्तम् । अनियतहेतुकत्वस्यास्माभिरनभ्युपगमात् । कदलीकार्यजननसामर्थ्याख्यया ५ शक्त्यैकया कदलीबीजादिवत्कारणानामशेषाणामधिष्ठितत्वात् । वृश्चिकगोमयादिवृश्चिककारणानामपि तज्जननसामर्थ्यसंज्ञयैकया शक्त्या समलंकृतत्वात् । न च प्रतिबन्धकपागभावप्रध्वंसयोरपि स्फोटादिकार्यजनकत्वमेक रूपमस्तीति वाच्यम् । यतः किमिदं सामान्यं धर्मो वा कश्चित् । नाद्यः पक्षः । अभावेषु भवता सामान्यानभ्युपगमात् । १० नापि द्वितीयः । यतोऽयं धमों दृश्यः स्यादतीन्द्रियो वा । न ताव. दृश्यः, तस्य तत्र कस्यचिदपि प्रत्यक्षेणाप्रेक्षणात् । अतीन्द्रियस्य तु तस्य स्वीकारे प्रतिबन्धकप्रागभावातिकुथितकन्थापरित्यागकारणं शक्तिरेव भावेषु स्वीक्रियताम् । किं च, यदापि प्रतिबन्धकसविधमधिवसति कृशानुस्तदाप्युत्तम्भकमणिमन्त्रौषधसान्निध्यसीचीनस्य तस्य दहननि- १५ र्माणनैपुण्यमैक्षिप्महि । तत्कथं प्रतिबन्धकाभावः सहकारी स्यात् । अथासत्प्रतिपक्षम्य मणिमन्त्रादेः प्रतिबन्धकत्वं प्रतिज्ञायते । यदाहोदयनः कुसुमाञ्जलौ। " असत्प्रतिपक्षो हि प्रतिबन्धकाभिमतो मन्त्रः प्रतिपक्ष " इति । उत्तम्भकसन्निधौ च सत्प्रतिपक्षत्वान्नाय प्रतिबन्धक इति । नन्वेवं वदतस्ते कुण्ठकारुकस्येवैकं सन्धित्सोरन्यत्प्रच्य- २० वते । तथा हि यदा जातवेदसः प्रथमं प्रतिवन्धकः समनन्तरमुत्तम्भकस्तदुत्तरमपरः प्रौढप्रतिबन्धकः सन्निधिभाग्भवति । तदा तावन्निविवादमस्यावसीयते तद्वशात्कार्याकरणम् । न चेदं त्वन्मतेनोपपद्यते । उत्तम्भकरूपप्रतिपक्षसत्त्वेनापरप्रौढप्रतिबन्धकस्य प्रतिबन्धकत्वासिद्धेः । -------... .....१' प्रागभावाद्यतिकुथित ' इति प. म. पुस्तकयोः पाठः । २ सह अञ्चति इति सधी चीनः । उत्तम्भकमण्यादिसहितस्येत्यर्थः । ३ न्यायकुसुमाञ्जलौ पृ.४२ पं.३. "Aho Shrut Gyanam" Page #45 -------------------------------------------------------------------------- ________________ २९० प्रमाणनयतत्त्वालोकालङ्कारः परि. २ स. १ अथासिद्धं विवक्षितोत्तम्मकस्य प्रतिपक्षत्वम् । यतः कश्चिदेवोत्तम्भकः कस्यचिदेव प्रतिबन्धकस्य प्रतिपक्षः । तदयमुत्तम्भकः प्रथमोपस्थायिन एव प्रतिबन्धकस्य प्रतिपक्षो न त्वपरस्य । तदपेक्षयोत्तम्भकान्तरस्यैव प्रतिपक्षत्वादिति चेत् । सोऽयं पङ्गोस्तुङ्गतरुशिखरालम्बिपेशलफलादानदोहदः । सपक्षप्रतिपक्षव्यवस्था हि भाषानामविरुद्धविरुद्धकार्यकारित्वावसेया । तत्र प्रतिबन्धकस्य कार्य वह्निप्रतिबन्धनं उत्तम्भकस्य पुनस्तदुत्तम्भनम् । तदिह यथा प्रथमप्रतिबन्धकम्प्रति तदुत्तम्भनाख्यविरुद्धकार्यकारित्वात्प्रतिपक्षतयोत्तम्भकः स्वीक्रियते । तथा परप्रौढप्रतिबन्धकमपि प्रति किं न तथाऽसौ स्वीक्रियते । विशेषाभावात् । अथोत्तम्भनस्वभावं कार्य कुर्वन्नेवोत्तम्भक उत्तम्भकता प्रतिपद्यते । प्रौढप्रतिबन्धकसन्निधौ चोसम्भकम्य तदुत्तम्भनरूपकार्यकारित्वाभावान्नोत्तम्भकत्वमिति कथं तत्प्रतिपक्षत्वव्यवस्थेति चेत् । तत्किमिदानी दहनसन्निधाने शान्तिमनादधानस्य तुषारस्यापि प्रतिपक्षतां न प्रतिपन्नवान् भवान् । क्वापि कदापि तस्मिस्तज्जातं यदा शीतकार्यदर्शनात्तुषारस्य प्रतिपक्षतोपगमे तद्वदेवोत्तम्भकेऽपि जाङ्गले पादिकया किं न कोविदः कक्षीकार्यसे । अपि चैवमुच्यमाने प्रतिबन्धकनिकटतायां करतलमदहतो दहनस्यापि दहनत्वं न व्यवतिष्ठेत । अथ तदाप्यसौ स्वाश्रयमिन्धनं दहत्येवान्यथा निर्वाणत्वापत्तिस्तत्कथमदहनः । तर्हि दहनद्वयमुत्तम्भयितुमेकस्मिन्नु२० तम्भके प्रयुक्ते तदन्यतरदहनोद्देशप्रयुक्तप्रौढापरप्रतिबन्धकनिकटतायामु त्तम्भकोऽप्युत्तम्भयत्येव दहनान्तरमिति कथं नोत्तम्भकः । अथास्तु दहनान्तरापेक्षयाऽयमुत्तम्भकः का नः क्षतिः । प्रकृततदपेक्षया तावदनुत्तम्भकः एवासौ । तर्हि दहनोऽपि दाह्यान्तरापेक्षयैव दहनः करतलापेक्षया त्वदहन एवास्तु । अस्त्वमिति चेत् । १. शिखरावलम्बि ' इति प. पुस्तके पाठः। २ जातीये वा' इति म. पुस्तके पाठ. । "Aho Shrut Gyanam" Page #46 -------------------------------------------------------------------------- ________________ परि. २ सू. १] स्याद्वादरत्नाकरसहितः २९१ अहह नैयायिक त्वं स्वकदाशयसिद्धिमात्रलाम्पटयात् ॥ लोकव्यवहारममुं कथमवधारयसि निःशङ्कः ।। २९९ ॥ लोको हि प्रतिबद्धमपि दहनं दहनमेव व्यवहरति । अथ न दहनस्य दाहनिबन्धनो दहनव्यवहारस्तस्य दहनत्वसामान्यनिबन्धनत्वात् । इतरत्रापि किं न तथा । अथोत्तम्भके नास्त्युत्तम्भकत्व- ५ सामान्यमुत्तम्भनक्रियानिबन्धनत्वात्तद्यपदेशस्य पाचकादिवदिति चेत् । दहनेऽप्येवमस्तु । अथोत्तम्भके तत्सामान्याभ्युपगमे प्रौढापरप्रतिबन्धककालेऽपि तस्य तदवस्थत्वात्कार्योत्पत्तिप्रसङ्गः । वह्नावपि तुल्यमिदम् । किं च समाचक्ष्महे च हेतुरित्येव जनकः किं तु युतोऽप्रत्यक्षया शक्त्या । तत्प्रतिबन्धककाले च शक्तिरुत्तम्भकस्य सा ध्वस्ता ॥ तदनुत्तम्भितवडूस्ततः कथं भवतु कार्यजनिः ॥ ३०० ॥ येन तु नोपगताऽसौ तस्येशि सङ्कटे निपतितस्य ।। निस्सरणोपायः स्यात्पलायनं यदि परं नान्यः ॥ ३०१ ॥ नोत्तम्भकत्वमित्थं कुर्वाणस्यैव कार्यमेति घटाम् ॥ १५ अस्ति प्रतिपक्षत्वं प्रौदप्रतिबन्धकेऽस्य ततः ॥ ३०२॥ किं चोत्तम्भकापेक्षया प्रौढप्रतिबन्धके प्रतिपक्षत्वं कक्षीकरोषि तदपेक्षया पुनरुत्तम्भके न स्वीकरोपीति नाम्नैव नैयायिकोऽसि । उभयाधिष्ठानतयाऽस्योभयत्रोपगमार्हस्यैकत्रैवोपगमात् । अथ यमभिसन्धाय यस्य प्रयोगः स तस्य प्रतिपक्षः । न च प्रौढापरप्रतिबन्धकस्याभिसन्धा- २० नेनैतदुत्तम्भकप्रयोगः किन्तु प्रथमप्रतिबन्धकम्येति चेत्, परिभाषामात्रमेतत् । विरुद्धकार्यकारित्वेनैव प्रतिपक्षत्वव्यवस्थितेरुक्तत्वात् । यदा च विद्यमाने बलीयसि प्रतिबन्धके तमभिसन्धाय दुर्बल उत्तम्भकः केनापि सन्निधाप्यते तदा कः कुशलोपायस्ते । तदा हि तस्य १ . नैव' इत्यधिक म. पुस्तके । २ केवलं युक्तिरहितं वचनमित्यर्थः । "Aho Shrut Gyanam" Page #47 -------------------------------------------------------------------------- ________________ २९२ प्रमाणनयतत्त्वालोकालङ्कारः परि. २ स. १ त्वन्नीत्या समस्ति प्रतिपक्षत्वम् । तथा च सत्प्रतिपक्षम्य प्रतिबन्धकस्याप्रतिबन्धकत्वेन तदभावनिबन्धनः कार्योदयः किं न स्यात् । यत्तु हरिहरः प्राह " न च दुर्बल उत्तेजकमन्त्रः स्तम्भकमन्त्रस्य प्रतिपक्षः । तस्मिन् सत्यपि स्तम्भकमन्त्रस्य ५ कार्यकरणदर्शनात्" इति । तदस्यातिमनीषिमानितया लोकातिक्रान्तप्रतिपक्षस्वरूपप्रतिपादनम् । लोके हि किमपि दुर्बलोऽपि तिमिरपरिकरः खरतरकरनिरन्तराक्रान्तदिग्मण्डलस्य मार्तण्डमण्डलस्योत्पत्तौ बलीयसः क्षोदीयानपि च प्रत्यर्थी प्रौढप्रतापाक्रान्तदिक्चक्रस्य सम्राजो महीयसः प्रोच्यते प्रतिपक्षः । किं च, यत एव प्रौढस्तम्भक१० मन्त्रः सत्यप्युत्तम्भके तद्विरुद्धं कार्य कुर्वन् दृश्यतेऽत एवोत्तम्भकः प्रतिपक्षो भवति प्रौढस्तम्भकस्य । लोकोऽपि खल्वपचिकीर्षुः प्रतिपक्षस्यैव विरुद्धमाचेष्टते नानुकूलस्योदासीनस्य वा । तदेवमुत्तम्भकमणिसन्निधाने प्रतिबन्धकामावस्याभावेऽपि कार्योत्पादान्नासौ सहकारी। अपि चोत्तम्भकसन्निधौ प्रतिबन्धकस्याभावः प्रध्वंसरूपः सहकारित्वेन १५ त्वया व्याक्रियते । स च किं प्रतिबन्धकधर्मिणः स्यादुत तद्धर्मस्योप चारात्तु प्रतिबन्धकस्येत्युच्यते । नाद्यः पक्षः । मणिप्रमुखप्रतिबन्धकर्मिणोऽप्रध्वस्तस्यैव प्रत्यक्षेण वीक्षणात् । नापि द्वितीयः । यतः प्रत्यक्षोपलक्षितस्य रूयादेः कस्यचिदसौ स्यादतीन्द्रियस्य वा । प्रथमपक्षे प्रत्यक्षविरोधः । रूपादेरशेषस्याक्षुण्णतयाऽध्यक्षेण प्रेक्ष्यमाण२० त्वात् । अतीन्द्रियस्य तु कस्यचित्तस्य प्रध्वंसस्वीकारे निष्कारणोड त्यक्षशक्तिनिराकरणप्रयासः । किं च अकिञ्चित्करः किञ्चित्करो या प्रतिबन्धकः स्वीक्रियते । नाद्यः पक्षः । अन्तरिक्षादिवदकिश्चित्करस्य प्रतिबन्धकत्वस्यायोगात् । तथापि प्रतिबन्धकत्वे न कदाचित्कृपीटयोनिः स्फुटं स्फोटघटनपाटवं प्रकटयेत् । नापि द्वितीयः । अतीन्द्रियशक्ति२५ स्वीकारप्रसङ्गात् । यदिहोदयनः पुनरुदीरयामास, “ सामग्रीवैकल्यं १ मन्त्र' इत्यधिकं प. म. पुस्तकयोः । २ न्यायकु. पृ. ४७ पं. १३, "Aho Shrut Gyanam" Page #48 -------------------------------------------------------------------------- ________________ परि. २ सू. १] स्याद्वादरत्नाकरसहितः हि प्रतिबन्धपदार्थो मुख्यः । स चात्र मन्त्रादिरेव । न त्वसौ प्रतिबन्धकः । ततः किं तस्याकिञ्चित्करत्वेन । तत्प्रयोक्तारस्तु प्रतिबन्धारः । ते च किश्चित्करा एवेति किमसमञ्जसम्" इति । सोऽयमधमर्णस्येव मणिमन्त्रादिविशेषस्य नामान्तरमारचयन्नप्युत्तमर्णादिव गदितदूषणान्न तं परित्रातुमीशः । यथा खल्वकिञ्चित्करस्या- ५ म्बरादिवन्न किश्चिदपि प्रति प्रतिबन्धकत्वमपि कथं कल्प्यते । अथ कथयेः परहृदयानभिज्ञतयैतदुक्तं मणिमन्त्रादिप्रतिबन्ध इति प्रतिबन्धनक्रिया व्याक्रियते । सा चाकिंचित्कर्येव । क्रियाणां निष्क्रियत्वात् । तदेतद्भवतो भावस्वभावानभिज्ञतामाविर्भावयति । मण्यादिर्हि द्रव्यं तत्कथमसौ प्रतिबन्धक्रियोच्यते । द्रव्यक्रिययोरैक्यानुपपत्तेरिति । १० उपचारादुच्यत एवेति चेत् , ननु कुत उपचारः । कार्यकारणभावादिति चेत्, तर्हि प्रतिबन्धक्रियाकरणान्मणिमन्त्रादेः प्रतिबन्धकत्वं किञ्चित्करत्वं चायातमित्यस्य प्रतिबन्धकत्वाभावान्न किञ्चित्करत्वं च स्वोपझं प्रज्ञापयन् कथं न लज्जसे ! कथं च तत्प्रयोक्तारं प्रतिबन्धारं ब्रवीषि । तत्प्रयोक्तृत्वादयमुपचारेण प्रतिबन्धकोऽभिधीयते इति चेत् । . १५ सोऽयं पारमार्थिक पशुं पृष्टस्तदितरमुपचरितपशुत्वं पुमांसं पशुतक 'प प्रतिपादयन्नियतं स्वयमेव पशुः । यदा च केनचित्परिपन्थिना तवाप्यविदितां भवद्भवनसन्निधिसमुद्गतां दिव्यामौषधिमनवबुद्धयमानेन तदुपरि दाहाय दहनो निहितस्तदा कथमसौ न दाहं विदध्यात् । तदा हि न भवान् प्रतिबन्धको नापि त्वत्परिपन्थी। तदपरिज्ञानेनो. २० भयोरपि तत्प्रयोक्तत्वासम्भवात् । अथायं परिपन्थी प्रतिबन्धमजानन्नपि तत्सविधे धूमध्वज नियोजयन् प्रतिबन्धक एव । हन्त तर्हि किमिति कोऽपि पाटलचटुले चक्षुषी समारचयन्नतिविकटभ्रूकुटिसमाटोपसंकटं च ललाटपट्ट प्रकटयन् रेरे दुराचारविचारगोचरीकृतस्वपरसारदुरागते क यासीति नैयायिकनायकोऽपि भूत्वा तं प्रति पूत्करोषि न पुन- २९ निसर्गत एव सकललोकोपचारैकरसिक मन्मन्दिरप्रदीपपावकाति "Aho Shrut Gyanam" Page #49 -------------------------------------------------------------------------- ________________ प्रमाणनयतत्त्वालोकालङ्कारः [ परि. २ सू. १ } बन्धबन्धो विधीयतां स्नेहानुबन्धः । समनुभूयतां सज्जनसमालिङ्गनादिप्रमोदसत्पर्यः किमत्र संत्रासेनेति प्रमोदनिर्भरं भाषसे । किं च इक्ष्वाकुक्षिकुम्भ भुजगाकर्षणादिव्यमपि नासौ प्रतिबन्धकः किन्तु प्रदीपभिन्न एवायमित्यर्थे साक्षिभावं भजते । অथ १ ५ देशकालादृष्टेषु सन्निहितेषु सत्सु पुरुषादिदृष्टकारणेनानुपढौकितः प्रतिबन्धस्तिष्ठति तत्र तेषां प्रतिबन्धकत्वं प्रतिपद्यामहे । यत्र तु तदुपढौकितस्तत्र तस्य तेषां तदिह च देशकालादृष्ट्वाः प्रतिबन्धका भविष्यन्ति माभूत्पुरुष इति चेत् तर्हि यस्मिन् दहने सन्निहिते सति प्रतिबन्धस्तिष्ठति स स्वयमेव प्रतिबन्धक इत्यपि १० किं नास्थीयते । अथ प्रतिबन्धक्रियाविदधानस्य प्रतिर्थेन्धस्यौषध्यादेः प्रतिबन्धकक्रियाविषयतया सहकारिकारणं दहनः कथं प्रतिबन्धकः स्यात् । तर्हि देशकालादृष्टा अपि तस्य तामादधतः स्ववस्थानहेतुतथा सहकारिणः कथं प्रतिबन्धकाः स्युः । ततो न मणिमन्त्रादिप्रतिबन्धप्रयोक्ता प्रतिबन्धको युक्तः । अपि च यो यस्यान्वयव्यति१५ रेकावनुविधत्ते स तस्य कार्यम् । नच स्फोटादिकार्यं प्रतिबन्धकाभावस्य तावनुविधत्ते । प्रतिबन्धकसद्भावेऽपि ह्युत्तम्भकप्रयोक्तृसन्निधाने कार्य जायते । यदा च कश्चित्प्रतिबन्धकमणिं वह्निसन्निधौ विधाय स्वयमयासीद्देशान्तरम् । तदा तत्र प्रतिबन्धकाभावसद्भावेऽपि नोपजायते । अथ माभूद्देशान्तरेऽपि सन्नसौ प्रतिबन्धको भविष्यति । एवं २० तर्हि केनचित्प्रतिबन्धकमणेरुत्सारणेऽपि तस्य देशान्तरे सत्त्वात्कुतस्त्यः कार्योत्पादः । अथ यावद्यत्प्रयुक्तः प्रतिबन्धः सन्निहितो भवति तावदसौ तत्रस्थो अन्यदेशस्थो वा प्रतिबन्धक एवेति चेत् तर्हि सति सन्निहिते प्रयुक्ते प्रतिबन्धे यदोत्तम्भक उपढौक्यते तदापि प्रतिबन्धकसद्भावाद्दुरापः २९४ ७ १ सत्पर्यातमत्र' इति प. भ. पुस्तकयोः पाठः । २ • कुक्षिकुम्भभुजङ्ग इति भ. पुस्तके पाठ: । ३ ' हन्त' इत्यधिकं प. भ. पुस्तकयोः । ४ ' प्रतिबन्धक ' इति प. म. पुस्तकयोः पाठः । ५ ' प्रतिबन्ध' इति प. पुस्तके पाठः । ६ ' प्रतिबन्धकपुरुषसद्भावे ' इति प. म. पुस्तकयोः पाठः । " Aho Shrut Gyanam" Page #50 -------------------------------------------------------------------------- ________________ परि. २ सू. १] स्याद्वादरत्नाकरसहितः कार्योत्पादः। असत्प्रतिपक्ष एव प्रतिबन्धो भवतीति चासत्प्रतिपक्षप्रतिबन्धकपराकरणेनेव निरस्तम् । तेन समानयोगक्षेमत्वात् । तस्मान्न मणिमन्त्रादेः प्रतिबन्धत्वं तत्प्रयोक्तुः प्रतिबन्धकत्वं युक्तम् । अपरः पुनराह । “ मन्त्रोच्चारणव्यापारावच्छिन्नमान्त्रिकाभिप्रायावच्छिन्नः कालविशेषः प्रतिबन्धक ” इति । सोऽपि स्वगृहसारं विस्मृत्यैवं व्याजहार । तगृहे कालस्यैकत्वेन वर्णनात्तद्विशेषाणामनुपपत्तेः । अथैवमेवैतत्स्वरूपापेक्षयोपाधिविशेषापेक्षया पुनर्दरपह्नवा अस्य विशेषा इति चेत् । न । स्वरूपतः सर्वथा विशेषाभावे उपाधिविशेषसहस्रापेक्षयापि विशेषासम्भवात् । न हि विहायः स्वभावेनादाहकं पायकप्रमुखोपाधितोऽपि दाहकं भवति । कल्पिता विशेषाः स्युः किं पुनस्तेभ्यः पार- १० मार्थिकार्थव्यवस्था सङ्गच्छते । न खलु कल्प्यपावकत्वान्माणवकात्पारमार्थिकपाकादिक्रियानिप्पत्तिरुपलब्धचरी । तत् किं विशिष्टादृष्टाधिष्ठितकर्णशष्कुल्यवच्छिन्ननभोदेशस्वभावं श्रोत्रमपि शब्दोपलम्भार्थक्रियां माकार्षीत् । ओमिति ब्रूमः । दृष्टा ताबदियमभ्रान्ता चेति चेत् । ननु न वयमेतामषड्गुमहे । किन्तु नैतादृशेन श्रोत्रेणासौ कर्तुं पार्यत १५ इत्याचक्ष्महे । यादृशं च श्रोत्रं तत्र कल्प्यते तादृशमचिरेणैव वक्ष्यामः। तथा प्रतिबन्धकेन स्तम्भितम्य विषस्य भक्षणे पश्चात्प्रतिबन्धकनिवृत्तौ मरणप्रसङ्गः। अत्र हि प्रतिबन्धकेन रसाभावः क्रियते अतिशयान्तरं वा नाद्यः पक्षः। नीरसत्वस्य विषेऽनुपलम्भाद्रसस्य तत्र प्रत्यभिज्ञायमानत्वात् । नाप्यतिशयान्तरम् । अदृष्टकल्पनाप्रसक्तेः । यदि त्वतिशयः कश्चिदतीन्द्रियः २० कल्प्यते तदा तथाविधशक्तिकल्पने को विद्वेषः । ततो न प्रतिबन्धकाभावः सहकारी वक्तुं युक्तः । अथ माभूदयं सहकारी उत्तम्भकसद्भाव एव सहकारी भविष्यति । नन्वेवं कथं केवलावस्थायां स्थलज्वालाकलापकरालोऽपि ज्वलनो जनयतु देहदहनम् । उत्तम्भकस्य सहकारिणस्तदानीमभावात् । अथ प्रतिबन्धकाभावोत्तम्भकसद्भावाख्यमुभयमपि २५ १ च ' इत्यधिकं भ. पुस्तके । २ 'स' इत्यधिकं प. पुस्तके । "Aho Shrut Gyanam" Page #51 -------------------------------------------------------------------------- ________________ प्रमाणनयतत्वालोकालङ्कारः [ परि. २ सू. १ यथासम्भवं सहकारि ततस्तदानीं प्रतिबन्धकाभावसद्भावान्न देहदहनाभावः । नन्वित्थमप्यनियतहेतुकत्वं दाहादेस्यात् । न च प्रतिबन्धकाभावोत्तम्भकयोः प्रागभावप्रध्वंसयोरिवकं किञ्चिद्रूपं सम्भवति येन नियतहेतुकत्वं दाहस्य स्यात् । तथायमुत्तम्भकोऽसत्प्रतिपक्ष एवोत५ म्भकत्वमा कलयत्यन्यथा वा । प्रथमपक्षे प्रतिबन्धकत्तम्भकसद्भावे सत्प्रतिपक्षत्वेन प्रतिबन्धकस्याप्रतिबन्धकत्वादसत्प्रतिपक्षत्वेनोत्तम्भकस्योत्तम्भकत्वात्प्रतीबन्धकाभावोत्तम्भकयोः [: सद्भावात् किमयं कृपीटयोनिर्जनयतु दहनम् । किं वा पूर्वोक्तयुक्त्या प्रथमप्रतिबन्धकस्यापि प्रतिपक्षत्वसिंद्धेः सत्प्रतिपक्षत्वेनोत्तम्भकस्यानुत्तम्भकत्वमत एवैतदपेक्षया प्रथम१० प्रतिबन्धकस्य सत्प्रतिपक्षत्वासिद्धेः प्रतिबन्धकत्वं चेत्युभयथोत्तम्भकभावप्रतिबन्धकाभावयोरभाषान्माजीजनदिति त्वयि न्यायमुद्राधिकारिणि मुद्रितास्य जनकत्वाजनकत्वव्यवस्था । द्वितीयपक्षेऽपि यथा प्रतिबन्धकसद्भावेन सत्प्रतिपक्षस्याप्युत्तम्भकस्योत्तम्भकत्वं स्वीक्रियते तथाऽपरप्रौढप्रतिबन्धकसद्भावेऽपि किं न स्वीक्रियते । स्वीकारे तु १५ कार्योत्पादप्रसङ्गः । तन्नातीन्द्रियशक्तिस्वीकारमन्तरेण कश्चन सहकारी सूपपादः । तदङ्गीकारे तु सर्वसु - । अन्यः प्राह, " प्रतिबन्धकस भिधाने शक्तेः प्रतिबन्धस्तावत्त्वप्रतिबन्धकेन शक्तिनाशे याऽपि प्रोच्यते । स च यदि शक्तेर्विनाशः । तर्हि दास्तृणादीनामप्यदाह प्रतिबन्धकेन दहनस्य दहनसामर्थ्य दलिते दारुतृणादीनामप्यदहनप्रसङ्गः । ततश्च स्वाश्र इति परमसमाशंक्य तत्खण्डनम् ! यस्याप्यदहनादहनस्य निर्वाणत्वापत्तिः” । अथ करतलदाहाभिप्रायप्रयुक्तत्वान्मन्त्रस्य करतलदाहशक्तिरेव वहेर्विनश्यति । तर्हि करतलदाहशक्तौ विनष्टायामनभिमन्त्रितकरतलस्य तेन दहनं न भवेत् । अथ मन्त्रेण करतलस्यैव दाहशक्तिर्दाता परपर्याया विनाश्यते 6 उभयथा' इति नास्ति १' प्रसिद्धेः' इति प. म. पुस्तकयोः पाठः । २ प. भ. पुस्तकयोः । २९६ २० "Aho Shrut Gyanam" Page #52 -------------------------------------------------------------------------- ________________ २९७ परि. २ सू. ११ स्याद्वादरत्नाकरसहितः २९७ ततोऽभिमन्त्रितस्यैव तस्यादाह इति चेत् । तदसम्बद्धम् । विवक्षितदहनादाह्यस्य करतलस्य दहनान्तरेणाप्यदाहप्रसङ्गात् । अथ बादरदहनाभिप्रायप्रयुक्तमन्त्राभिमन्त्रितकरतलस्य प्रतिनियतदहनापेक्षयैव क्षीणा शक्तिः । अस्त्वेवं तथापि प्रतिबन्धकाभावे सति कुतस्तेनैव कृशानुना तस्यैव करतलस्य दाहः स्यात् । तदानीमन्यैव शक्तिः संजातेति ५ चेत्, ननु सा जायमाना प्रतिबन्धकाभावात्तदितरदृष्टदेशादिकारकचक्रादृष्टार्थान्तराद्वा संजायेत, न प्रथमः पन्थाः । तत एव स्फोटोत्पत्तिसिद्धेः शक्तिकल्पनावैयर्थ्यात् । नापि द्वितीयः । तदितरदृष्टदेशादिकारकचक्रस्य प्रतिबन्धककालेऽपि सद्भावेन शक्त्यन्तरप्रादुर्भावप्रसङ्गात् । नापि तृतीयः । अदृष्टार्थान्तरनिमित्ताकल्पने तत एव १० स्फोटोदयप्रसङ्गात् इति । तदेतदस्य तुण्डमण्डपाडम्मरपाण्डित्यमात्रम् । तथाहि प्रतिबन्धकेन दहनस्यैव शक्तिविनाश्यते । न च दारुतृशादीनामपि दहनशक्तिः । दाह्यानेकत्वेन शक्तीनामनेकत्वस्याभ्युपगमात् । न च कल्पनागौरवातकः कर्त्तव्यः । प्रमाणोपपन्नवस्तुविषयत्वेन कल्पनागौरवस्यादोषत्त्वात् । तथा चाहुः, “प्रमाणवन्त्यदृष्टानि १५ कल्प्यानि सुबहून्यपि " इति । यद्वास्तु करसलस्यैव दास्ताशक्तेविनाशः। यत्पुरुनरस्याः पुनरत्पत्तौ कारणं विकल्पितम् । तत्प्रकटयिष्यमाणकृपीटयोनिस्फोटघटनपटीयःशक्तिसमुत्पादककारणानुसारेण विचिन्तनीयम् । यत्पुनरुदयनेन न्यगादि, " किं प्रतिबन्धकेन शक्तिर्विनाश्यते २० तद्धर्मो वा धर्मान्तरं वा जन्यते न वा उदयनमतमुद्भाव्य 1 किमपीति पक्षाः । तत्राकिंचित्करस्य प्रति बन्धकत्वानुपपत्तिः । विपरीतधर्मान्तरजनने तदभावे सत्येव कार्यमित्यभावस्य कारणत्वस्वीकारः प्रागभावादि तत्खण्डनम् । १'अदृष्टार्था' इति म. पुस्तके पाठः । २ 'निमित्तकल्पने' इति म. पुस्तके पाठः। ३ न्यायकु. प्र. स्त. पृ. ४९ पं. १. "Aho Shrut Gyanam" Page #53 -------------------------------------------------------------------------- ________________ २९८ प्रमाणनयतत्त्वालोकालङ्कारः [परि. २ सू. १ विकल्पावकाशश्च । तद्धर्मविनाशे वा पुनरुत्तम्भकेन तजननेऽनियतहेतुकत्वम् । पूर्व स्वरूपोत्पादकादिदानीमुत्तम्भकात्तदुत्पत्तेः । न च समानशक्तिकतया तुल्यजातीयतया नैवमिति साम्प्रतम् । विजातीयेषु समानशक्तिनिषेधात् । न च प्रतिबन्धकशक्तिमेवोत्तम्भको ५ निरुणद्धि न तु भावशक्तिमुत्पादयतीति साम्प्रतम् । तदनुत्पाद प्रसङ्गात् । कालविशेषात्तदुत्पादे तदेवानियतहेतुकत्वं सम्पद्यते " इति । तत्र शक्तिनाशपक्ष एवं कक्षी क्रियते । यत्पुन: पुनस्तदुत्पादेऽनियतहेतुकत्वमकथि । तन्न तथ्यम् । उत्तम्भकाच्छक्त्युत्पत्तेरनभ्युप गमात् । तस्य प्रतिबन्धकशक्तिसंहार एवं व्यापारात् । शक्तसप्तार्चिः १० स्वरूपादेव हि परिणामिकारणादसौ सम्पद्यत इति वक्ष्यते । नन्वस्तु सप्ताञ्चिरेव परिणामिकारणं शक्तेः किन्तु तत्र कालोऽपि सहकारी कथ्यते सकलकार्योत्पत्तावेतस्य सहकारित्वेन स्वीकृतत्वान्न चास्यामिना साकमेकं किञ्चिद्रूपं शक्तिजनकमस्ति विजातीयत्वादिति कुतो नियतहेतुकत्वमिति चेत् । असदेतत् । कालस्यामिना साकं समान१५ शक्तिकतया तुल्यजातीयत्वसम्भवात् । यत्तु विजातीयेषु समान शक्तिनिषेधादित्यभिधायि । तत्र विजातीयत्वं सर्वथा घटितं कथञ्चिद्वाभिप्रेतम् । नाद्यः पन्थाः । सर्वथा विजातीयस्य कस्यचिदभावात् । जलज्वलनयोरपि द्रव्यत्वादिना समानजातीयत्वात् । द्वितीये तु पथि न कथंचित्समानजातीयताप्रतिक्षेपः । कथंचिद्विजातीयतायाः २० कथंचित्समानजातीयत्वाविनामावित्वात् । हन्त नूतनतमोक्तिमुद्रया किं तवोदयन तत्सखेऽनया ॥ या विदग्धघटितं न मृप्यते तर्ककर्कशवितर्कबर्बरम् ॥३०३॥ ननु प्राप्य शक्ति प्रतिबन्धकः प्रतिवध्नात्यप्राप्य वा । न ताव प्राप्य । शक्तिमतो मणिमन्त्रादिनाऽप्राप्तौ विताना परकीयाधि- तेनास्याः प्राप्तेरयोगात् । न हि हस्तेन पटाक्षेपाणां खण्डनम् । प्राप्तौ तद्तरूपादेः प्राप्तिः सम्भवति । अप्रा विकर "Aho Shrut Gyanam" Page #54 -------------------------------------------------------------------------- ________________ परि, २ सू. १] स्याद्वादरलाकरसहितः तस्य प्रतिबन्धे चैकस्मादेव मणिमन्त्रादेः सर्वस्याः शक्तेः प्रतिबन्धः स्यादिति चेत् । नैतञ्चतुरस्रम् । योग्यतालक्षणसम्बन्धवशाद्योग्याया एवास्यास्तेन प्रतिबन्धोपपत्तेः । न खलु चुम्बकस्यापि प्रतिनियतलोहाकर्षणे तेन समं योग्यतातोऽन्यः सन्निकर्षादिः सम्बन्धोऽस्ति । योग्यताया अनङ्गीकारे च कथमेतदपि घटेत । यदुत, कश्चिद्योगसमृद्धिलब्धविलसन्निःसीममाहात्म्यवान् विद्यावेशविशेषसिद्धतिलकालङ्कारसंस्कारतः ।। एकां कामपि कामकार्मुकलतासंवादिनी कामिनी___ माकर्षत्यखिलास्तु न त्रिभुवनक्रोडान्तराध्यासिनीः ॥३०४॥ ननु वह्नः शक्तिर्नष्टा सती प्रतिबन्धकोत्तरकालं कुतः समुत्पद्यते । १० यत एव शक्त्यन्तरसहिताद्वह्निस्वरूपात्परिणामिकारणात्प्रथमं तत एवेति ब्रूमः । यदि शक्त्यन्तररहितादेव प्रतिबन्धकोत्तरकालविशिष्टाद्वह्निस्वरूपात्समुत्पत्स्यते तदा को दोष इति चेत् । न कश्चिदन्योऽनियतहेतुकत्वात् । एवं हि कल्पने दाहशक्तिजनकशक्यन्तरस्य सर्वथाऽभावात्पूर्व वह्नयुत्यादककारणेभ्यः सम्प्रति तु वह्रिस्वरूपात्त- १५ दुत्पत्तिप्रसक्त्याऽनियतहेतुकत्वम् । देशकालयोश्च यदि न शक्त्यन्तरमस्ति तदा कथं तौ सहकारिणौ स्याताम् । कुम्भादेरपि सहकारित्वापत्तेः । शक्त्यन्तरसाहित्ये तु यान्येव कारणानि दहनस्वरूपदेशकालादीनि तेनैकेन शक्त्यन्तरेण शृङ्खलेनेव समाकलितान्येव स्फोटादिकां शक्तिं घटयतीति कुतोऽनियतहेतुकत्वम् । ननु तच्छक्त्य- २० न्तरं प्रतिबन्धकोपस्थानावस्थायामप्यस्ति न वा । नास्ति चेत् । कुतः प्रतिबन्धकोत्तरकालमुत्पद्येत । कालादेः शक्त्यन्तरशालिनो ज्वलनादेर्वा । कालादेश्चेत् । दाहोत्पादकशक्तिरपि तत एवास्तु किं शक्त्यन्तरसङ्गतेन दहनेन । शक्त्यन्तरशालिनो ज्वलनादेव तदुत्पादस्वीकारे तु तदपि शक्त्यन्तरसङ्गतादेव वढेरुत्पत्तिमदङ्गीकर्तव्यम् । २५ तदप्येवमित्यनवस्थानान्न . कदाचित्प्रतिबन्धकोत्तरकालं कार्योत्पत्तिः "Aho Shrut Gyanam" Page #55 -------------------------------------------------------------------------- ________________ प्रमाणनयतत्त्वालोकालङ्कारः परि. २ स. १ स्यात् । अथ दाहकारिशक्त्युत्पादिका शक्तिः प्रतिबन्धकावस्थायामप्यस्ति । तर्हि तदानीमेवासौ स्फोटघटनलम्पटां शक्तिं किमिति नोत्पादयति । किं प्रतिबन्धकामावस्य सहकारिणोऽभावादभिभूतत्वाद्वा । आये कल्पे प्रतिबन्धकाभाव एव सर्वत्र सहकारी कल्प्यतां किमती५ न्द्रियशक्तिकल्पनाकलङ्केन । द्वितीये तु कोऽस्या अभिभवः । कार्योत्पत्त्यनाभिमुख्यमिति चेत् । तदपि पदार्थस्वरूपस्यैवास्तु किमनया । यदि चास्मत्पक्षे प्रकामं प्रद्विष्टाः शक्तिकल्पनेऽवगाढममिनिविष्टाः। तथापि स्फोटोत्पादिकैव शक्तिस्तदानीमभिभूतास्तु किमनेनाञ्जनातनयलाङ्कलदण्डाडम्बरविडम्बना शक्त्यन्तरेण । भाति तवैष वयस्य वितर्कः कर्कशतर्कवितर्कपटूनाम् ॥ . निर्भरदुर्भगदुर्गतरामाविभ्रमभाङ्गिशतेन समानः ॥ ३०५ ॥ . तथा हि यदुक्तम् , प्रतिबन्धकावस्थायां शक्त्यन्तरमस्ति न वेति । तत्रास्तीति नः पक्षः । यतूक्तं तदानीमेवासौ स्फोटघटनलम्पटां शक्तिं किमिति नोत्पादयतीति । तदप्युक्तम् । तदानीमपि तस्यास्तया १५ समुत्पादनात् । यदि तदानीमपि तयाऽसौ समुत्पाद्यते कथं न कार्य जन्मेति चेत् । कार्यकरणक्षणे प्रतिबन्धकेन तस्याः प्रध्वंसात् । तज्जनिकाऽपि शक्तिः कथं न तेन प्रध्वस्यते इति चेत्, तदा कुडथकाण्डपटादिना प्रभावयवीव तज्जनको रत्नावयव्यपि किमिति न प्रध्वस्यते इत्यभिधेयम् । तस्य ततो दूरदेशस्थत्वादिति चेत् । २० निकटस्थे तस्मिन् किमुत्तरं वितरसि । प्रभावयविनैव सार्द्ध तस्य विरोधित्वादिति चेत् । तर्हि स्फोटोत्पादकशक्त्यैव साकं प्रतिबन्धकस्य विरोधात् तस्या एव तेन निरोध इति तुल्यम् । कथमसौ तदानी तामुत्पादयतीति निश्चीयते इति चेत् । अविकलत्वात्तस्याः । यदा हि कारणमविकलन्तदा स्वकार्यमर्जयमेव । अविकलत्वमपि २५ कुतो निश्चितमिति चेत् । तस्याः शक्तिस्वरूपकार्योपार्जने स्वोत्पाद्य शक्त्यनास्कन्दितदहनसत्तामात्रापेक्षत्वात् । तस्य च प्रतिबन्धकाव "Aho Shrut Gyanam" Page #56 -------------------------------------------------------------------------- ________________ परि. २ सू. १] स्याद्वादरत्नाकरसहितः । ३०१ स्थायामपि भावात् । ननु किमियं शक्तिरपि प्रेक्षाचक्षुः । यत्स्वोत्पायशक्त्यनास्कन्दित एव दहने तामादधाति । ननु किं बीजमपि प्रेक्षाचक्षुर्यत्सहकारिनिकरपरिकरितमेवाङ्गुरं करोति । स्वभाव एवायमीगस्येति पुनरत्रापि सुप्रापम् । नन्वसौ शक्तिसमुत्पादिका शक्तिः कुतः समुत्पद्यते । यत एव जातवेदाः । स हि तया सहित एव स्वहेतोरुप- १ जायते । यत एवासौ विनश्यति तत एव सापि । ततो न प्रतिबन्धकाद्यावव्यभावित्वात्तस्याः । ननु स्फोटादिजनिका शक्तिः शक्त्यन्तरसहकृता कार्य करोत्यन्यथा वा । आधे कल्पेऽनवस्था । द्वितीये तु शक्ति. स्फोटादिजनिका शक्तिः शक्त्यन्तरसहकता कार्य वत्पदार्थस्वरूपमेव निःशक्तिक कार्यकारि समस्तु १० करोत्यन्यथावेति विक- किं शक्त्या कृत्यम् । एतदप्यसत्यम् । ल्पपूर्वक खण्डयितुः पराकरण क्षित्यादिसहकारिण्यपि समानत्वात् । तथाहि क्षितिः क्षित्यन्तरसहकृताङ्करं करोत्यन्यथा वा । प्रथमेऽनवस्था । द्वितीये क्षितिवटीजमेव क्षितिक्षुण्णमङ्करकारि समस्तु किं क्षित्या कृत्यम् । अथ सदैव विश्वम्भरास्वरूपसह कारिपरिचितं बीजमङ्कुरमारचयद्वि- १५ लोकितमिति कथं तामन्तरेण तस्याङ्गुरकरणकौशलमित्युपगममहासाहसं कर्तुमीश्महे इति चेत् । ननु भवतु क्षितिरूपे प्रत्यक्ष सहकारिणीदमुत्तरम् । अत्यक्षे पुनरदृष्टे किं वक्ष्यसि । न च सहकारीदमङ्कुरोत्पत्ताविति वाच्यम् । सर्वोत्पत्तिमतामदृष्टसहकारिवशादुत्पत्तेस्त्वया स्वीकारात् । अपि च शक्तिः शक्त्यन्तरसहकृतेत्यादिविकल्पपरिकल्प- २० नेन शक्तेरुन्मूलने क्रियायामपि का ते प्रतिक्रिया । तथा हि यदा कयाचिक्रियया कश्चिकिमपि फलमुत्पादयितुमभिलषति तदासौ क्रियापि क्रियावती फलोत्पादाय कल्प्यते अन्यथा वा । आयेऽनवस्था । द्वितीये तु देवदत्तादिरेव फलोत्पादकोऽस्तु किं क्रियया । अथ क्रियाया अभावे विवक्षितकालादन्यदापि फलोत्पत्तिः स्यादतोऽस्त्येव क्रिया । न २५ चास्यां क्रियान्तरमुपेयम् । तदुपगमे हि तस्या द्रव्यत्वप्रसङ्गो बाधकं "Aho Shrut Gyanam" Page #57 -------------------------------------------------------------------------- ________________ ३०२ ___ प्रमाणनयतत्त्वालोकालङ्कारः परि. २ सू.१ प्रमाणं क्रियाया द्रव्याश्रितत्वादिति चेत् । इदं शक्तावपि तुल्यम् । शक्तेरभावे हि वह्नयादेविवक्षितकालादन्यदापि दाहोत्पत्तिः स्यादतोऽस्त्येव शक्तिर्न चास्यां शक्त्यन्तरमुपेयं तदुपगमे हि तस्या द्रव्यत्वप्रसङ्गो बाधकं प्रमाणं शक्तीनां द्रव्याश्रितत्वात् । शक्तिर्हि पर्यायो न ५ च पर्यायः पर्यायाश्रितो भवतीति । तत्किमशक्त एव शक्तिपर्यायः कार्य कुरुते । क्रियापि किमक्रियैव कार्य कुरुते इति समानम् । ननु क्रिया प्रत्यक्षसिद्धेव । शक्तिस्तु कार्यान्यथानुपपत्त्या परिकल्प्यते । सा च व्याभिचारिणी । द्रव्यस्य सहकारितया व्याप्रियमाणेभ्यः पर्यायेभ्यः शक्तिरहितेभ्योऽपि कार्योत्पादात् । न हि पर्यायेषु शक्ति१० रस्ति । तस्याः पर्यायत्वेन तदनाधारत्वादिति चेत् । तर्हि परमावा द्यतीन्द्रियद्रव्यवर्तिनीषु कार्याऽन्यथानुपपत्त्यैव प्रतीयमानासु क्रियासु का वार्ता । ततः क्रियेव शक्तिरपि स्वीकर्तव्या। तदपि चात्र प्लवते यदजल्पि जयन्तेन पल्लंचे "स्वरूपादुद्भवत्कार्य _ सहकार्युपबृंहितात् ।। न हि कल्पयितुं शक्तं पल्लवग्रन्थे जयन्तेन कृतस्य १५ शक्तिखण्डनस्य खण्डन शक्तिमन्यामतीन्द्रियाम् ॥ १॥ सर्वदा न च सर्वेषां सन्निधिः सहकारिणाम् ॥ स्वरूपसन्निधानेऽपि न तदा कार्यसम्भवः ॥ २ ॥ मन्त्रे सति विषादीनां स्वकार्याकरणं तु यत् ॥ न शक्तिप्रतिग्रन्धात्तत्किन्तु हेत्वन्तरागमात् ॥ ३ ॥ मन्त्राभावो हि तद्धेतुर्धर्मा२० दिसहकारिवत् ॥ मन्त्रभावस्ततस्तत्र हेत्वन्तरतया मतः ॥ ४ ॥ तेषामम्लानरूपाणां ननु मन्त्रेण किं कृतम् ॥ कार्योदासीनतामात्रं शक्तौ चैष नयः समः ॥ ५ ॥ न हि मन्त्रप्रयोगेण शक्तिस्तत्र विनाश्यते ।। मन्त्रवादिन्युदासीने पुनस्तत्कार्य दर्शनात् ॥ ६॥” इति । किं चेदमुदासीनतामात्रं यदि धर्मः २५ कश्चिदसौ दृश्योऽदृश्यो वा । नाद्यः । तस्य कचिददर्शनात् । द्वितीये १ न्यायमञ्जयो पृ. ४१. "Aho Shrut Gyanam" Page #58 -------------------------------------------------------------------------- ________________ परि. २ सू. १] स्याद्वादरत्नाकरसहितः . ३०३ तु नातीन्द्रियकल्पनया परिणीताभिजातकान्तयेव त्यज्येत तद्वरं शक्तिः कल्पितास्तु । न चेदं शक्तावपि समम् । तस्यास्तस्याः प्रध्वंसस्योक्तत्वात् । यत्रास्यां शक्तिसंसिद्धौ मजत्युदयनद्विपः ।। जयन्त हन्त का तत्र गणना त्वयि कीटके ।। ३०६॥ ५ तदेव स्वरूपसहकारिशक्तिरूपादृष्टहेतोरेव स्फोटादिकार्यमघटमानमतीन्द्रियां शक्तिं सप्तार्चिषः समर्पयति । ये त्वस्यामन्यथानुपपत्तौ सत्यां ने तां स्वीकुर्वते महासाहसिकास्ते । यद्वा, मेघे चारुशचीशचापरचनारोचिष्णुचित्राञ्चिते चञ्चत्कजलकालकान्तिकलिते कामं तथा गर्जति ।। किं काकः कुरुते कदापि किमपि प्रोल्लासिलास्योत्सव किं वा कोमलकण्ठनाललुलितं केकीव केकायितम् ॥३०७॥ यच दहनादयः स्वरूपसहकारिरूपदृष्टशक्त्यतिरिक्तभाजो न भवशक्तिप्रतिक्षेपकानुमानस्य न्तीत्याद्यनुमानमवादि । तत्र स्वरूपसहकारि खण्डनम् । शक्त्योदृष्टत्वं प्रत्यक्षापेक्षया विवक्षितं प्रमाणान्तरा- १५ पेक्षयापि वा । प्रथमपक्षे सकलकार्योत्पतिसहकारित्वेन स्वीकृतस्य प्रामाण्यदृष्टस्यापि प्रत्यक्षानुपलक्ष्यत्वेन दृष्टत्वाभावात् प्रतिषेधः स्यात् । अथ प्रमाणान्तरापेक्षयापि दृष्टत्वं विवक्षितम् । तथा चादृष्टस्यानुमानप्रमाणेन दृष्टत्वात्तदतिरिक्ताया एव शक्तेरभावः साध्यत इति चेत् । तर्हि सिद्धसाध्यता । प्रमाणपरिदृष्टेभ्योऽतिरिक्तशक्तेरस्माभिरप्यमावा- २० भ्युपगमात् । न खलु प्रामाणिकः कश्चित्प्रमाणपरिदृष्टादतिरिक्त वस्तु स्वीकरोति । कथितं च तत्साधनाय स्फोटान्यथानुपपत्तिरनुमानमनन्तरमेव । कार्योत्पादकत्वरूपो हेतुरपि सोपाधिः । अतीन्द्रियशक्त्यभावे द्रव्यत्वाभावस्यैव प्रयोजकत्वात् । श्यामत्व इव शाकाद्याहारपरिणतेः । १' अपि ' इत्यधिकं प भ पुस्तकयोः । "Aho Shrut Gyanam" Page #59 -------------------------------------------------------------------------- ________________ ३०४ प्रमाणनयतत्त्वालोकालङ्कारः परि. २ स. १ ततो यथा यत्रैव शाकाद्याहारपरिणतेः सद्भावः सत्यपि तत्पुत्रत्वे तत्रैव श्यामत्वमेवमिहापि यत्रैव कर्मादौ द्रव्यत्वाभावः सत्यपि कार्योत्पादकत्वे तत्रैव शक्त्यभाव इति । द्वितीयानुमानेऽपि सर्वप्रमाणैरनुपलभ्यमानार्थत्वादिति हेतुरसिद्धः । तत्साधकस्यानुमानस्य दर्शितत्वात् अपि च सर्वप्रमाणैर्भवानेव नोपलभेत शक्तिशब्दस्यार्थ किं वा सर्वमपि जगत् । प्रथमपक्षे व्यभिचारी हेतुः। यदि नाम भवतस्तत्र न प्रमाणानि प्रवृत्तानि तत् किमेतावता तस्या अभावो भवतु । भावत्कप्रमाणसत्तायाः पदार्थसत्तां प्रति व्यापकत्वाभावात् । द्वितीयपक्षे तु सन्दिग्धासिद्धः । सर्वस्यापि प्रमातुस्तत्र प्रमाणं न प्रवर्चत इति असर्वविदा निश्चेतुमशक्तेः । तृतीयानुमानेऽपि पार्थिवाप्यद्रव्याभ्यां व्यभिचारी हेतुः । ते हि चाक्षुषत्वे सति हेतू भवतो न च स्वैकसमवेतातीन्द्रियकार्याकर्तणी । गुणत्वगुणस्य तादृशस्य ताभ्यां निवर्तनात् । व्यर्थविशेष्यश्चायम् । चाक्षुषत्वविशेषणमात्रादेव साध्यसिद्धेः । न खलु चाक्षुषं किंचित् स्वैकसमवेतातीन्द्रियकार्यकारि समुपलब्धं ययवच्छेदाय हेतुत्वमुपन्यस्येत । वड्यादिकमित्यत्राप्यादिशब्देन समस्तं विवादास्पदं द्रव्यं धर्मित्वेन यद्यभीप्सितम् । तदा पक्षकदेशासिद्धता हेतुविशेषणस्य । पक्षीकृताशेषद्रव्याणामेकदेशे वायुव्योमादौ चाक्षुषत्वविशेषणाभावात् । अथ पृथ्वीपाथोरूपमेव द्रव्यमादिशब्देना भिप्रेतमिति नोक्तदोषावकाश इति चेत्, तीव्यापिनी शक्त्यभावसं૨૦ सिद्धिः । तन्नेदमप्यनुमानं साधु । हेहो न्याय्यं न्यायशास्त्रप्रवीणाः शक्तेर्ययं बाढमत्र द्विषन्तः ॥ सर्वेभ्यो यद्भीतभीतेव युप्मन्नष्टा शक्तिः शक्त्यभावप्रसिद्धौ ॥ ३०८॥ यञ्चोक्तं शक्तिनित्याऽनित्या वेत्यादि । तत्र नित्यानित्यां शक्तिं ब्रूमः । द्रव्यरूपतया नित्यत्वस्य पर्यायरूपतयाऽ२५ पूर्वकं शक्तेनित्यानित्य- नित्यत्वस्य तत्र जैनैरभ्युपगमात् । यत्पुनरस्था रूपताया व्यवस्थापनम्। उत्पत्तौ कारणं विकल्पितम् । तत्र दहनस्वरू १ 'उपलभते' इति प.पुस्तके पाठः। २ 'उत्पत्ति' इति प. भ. पुस्तकयोः पाठः। "Aho Shrut Gyanam" Page #60 -------------------------------------------------------------------------- ________________ परि. २ सू. १] स्याद्वादरलाकरसहितः ३०५ यमेव तत्कारणमित्युच्यते । ननु तदपि शक्तिमदेव तदुत्पादे व्याप्रियते सापि तत्र शक्तिः कुतः समुत्पन्नेति चेत् । येभ्य एव शक्तकारणेभ्यः पावकः कारणशक्तिरपि च तेभ्य एव समुत्पद्यते । म चैवमनवस्थापि दूषणाय । बीजाङ्कुरादिवत् । यत्पुनरुक्तं प्रतिकार्यमेका शक्तिरनेका वेत्यादि । तत्र कारणस्य प्रतिकार्यमनेकैव शक्तिः । तथा ५ हि कारणमनेकशक्तियुक्तं विचित्रकार्यत्वात् नानाकारणवत् । विचित्रकार्याणि वा कारणम्य शक्तिभेदनिमित्तकानि तत्त्वाद्विभिन्न कारणकार्यवत् । यथैव हि सहकारफलादौ रूपादिज्ञानानि रूपादिस्वभावभेदनिबन्धनानि । तथैकस्मादपि प्रदीपादेर्भावाद्वर्तिकादाहतैलशोषादिविचित्रकार्याणि तावच्छक्तिभेदनिमित्तकानि व्यवतिष्ठन्ते । १० अन्यथा रूपादेर्नानात्वं न स्यात् । चक्षुरादिसामग्रीभेदादेव हि तज्ज्ञानप्रतिभासभेदः स्यात् । सहकारफलादिद्रव्यं तु रूपादिस्वभावरहितमेकमनंशमेव भवेत् । चक्षुरादिबुद्धौ प्रतिभासमानत्वात् रूपादेः कथं सहकारफलादिद्रव्यस्य तद्रहितत्वमिति चेत्, तर्हि तैल. शोषादिविचित्रकार्यानुमानबुद्धौ शक्तिनानात्वस्य प्रदीपार्थानां । प्रतीतेः कथं तद्रहितत्वं स्यात् । प्रत्यक्षबुद्धौ प्रतिभासमाना रूपादय एव परमार्थसन्तो नत्वनुमानमतौ परिस्फुरन्त्यः शक्तय इत्यप्यसुन्दरम् । अदृष्टेश्वरादेरपरमार्थसत्त्वप्रसङ्गात् । प्रदीपादिद्रव्यस्यैकस्य वर्तिकादिसामग्रीभेदाहाहादिकार्यनानात्वं न पुनस्तच्छक्तिस्वभावभेदादित्यप्यविचारितरमणीयम् । रूपादेरप्यभावानुषङ्गात् । शक्यं हि .. वक्तुं सहकारफलादिद्रव्ये चक्षुरादिसामग्रीभेदादूपादिप्रतिभासभेदो न पुना रूपाद्यनेकस्वभावभेदादिति । तन्न प्रमाणप्रतिपन्नत्वाद्रूपादिवच्छक्तीनामपलापो युक्तः । १'तत्' इत्यधिकं प. पुस्तके ! "Aho Shrut Gyanam" Page #61 -------------------------------------------------------------------------- ________________ प्रमाणनयतत्त्वालोकालङ्कारः [परि. २ सू. १ यच्चान्यदुक्तं किमसौ शक्तिमतोऽभिन्ना भिन्ना वेत्यादि । तत्राद्यपक्षशक्तिः शक्तिमतो भिन्ना द्वयमनभ्युपगतमेव ! भेदाभेदपक्षस्यैव स्वीकारात् । अभिन्ना वैति पक्षखण्ड- शक्तिमतो हि शक्तिर्भिन्ना । तत्प्रत्यक्षत्वेऽप्यस्याः नपूर्वकं भेदाभेदपक्षस्य व्यवस्थापनम् । प्रत्यक्षत्वाभावात् । कार्यान्यथानुपपत्त्या तु प्रतीयमानासौ तद्वतो विवेकेन प्रत्येतुमशक्यत्वादभिन्नेति । न चात्र विरोधाद्यवतारः । भेदाभेदात्मकवस्तुनो जात्यन्तरत्वात् । मेचकज्ञानवसामान्यविशेषवच्चेति । ततः कार्यकारणभावप्रतिनियमं प्रतिजानानैः प्रतिपदार्थं स्वात्मभूतमतीन्द्रियकार्यकसमधिगम्यं विचित्रं रूपान्तरं शक्त्यपराभिधानं प्रेक्षादक्षैः प्रतिपत्तव्यम् । एवं च सन्नीतिनिश्रेणिवशात्प्रसिद्धिप्रासादमारूढवती कथञ्चित् ॥ नित्या विभिन्ना च विचित्ररूपा शक्तिः परोक्षा निखिलार्थसार्थे ॥३०९॥ ___ तस्यां चार्थापत्तेरनुमानान्तःप्रतिष्ठरूपाया नापह्रोतुं शक्यं प्रतीयमानं प्रमाणत्वम् । यत्पुनः शाब्दप्रमाणपूर्विकाया अर्थापत्तेः पीनो देवदत्तो. दिवा . न भुके इति निदर्शनमदर्शि जैमिनीयैः । तत्र मीमांसकसमतार्थापत्तेः । खण्डनम् । वाक्यखण्डलककल्पनमनुषपन्नम् । अर्थस्यैव कार्यलिङ्गद्वारतः कल्पयितुमुपपन्नत्वात् । यथैव हि प्रत्यक्षतः स्थूलं कचिद्भूममालोक्य तत्कारणं धूमकेतनमनुगच्छन्ति ते तथैवागमाद्दिनाधिकरणभोजनाभाववि२० शिष्टं पीनत्वाख्यं कार्यमवधार्य तत्कारणं रजनिभोजनमप्यनुमिन्वन्तु । कोऽत्र विशेषः । लिङ्गस्य तु क्वचित् प्रत्यक्षात्प्रतिपत्तिः कुत्रचिद्विवेचनादिति नायं गरीयान् विशेषः । अथापरिपूर्णवचनं यथोचितां प्रतीतिमेव कर्तुमशक्तमिति चेत् । तत्किं पीनो देवदत्तो दिवा न भुङ १'प्रसाद' इति प, पुस्तके पाठः । १ ' स्थूलं ' इति नास्ति प. पुस्तके । "Aho Shrut Gyanam" Page #62 -------------------------------------------------------------------------- ________________ परि. २ सू. १] स्याहादरत्नाकरसहितः इत्यतस्तत्पीनत्वेप्रतीतिर्न भवति । ननु भवति साकासा तु भवति न च साकाङ्प्रतीतिकारिणस्तस्य प्रामाण्यमिति तदेव तावत्पूरयितुं युक्तमिति चेत् । तदपि न परीक्षाक्षमम् । यतः कस्यात्र साकाङ्त्वं शब्दस्य तदर्थस्य तदवगमस्य वा ! शब्दस्य तावदर्थनिरपेक्षस्य न कदाचिदाकाङा । अनभिव्यक्तशब्दवत् । अर्थस्तु साकारः सन्नर्थान्तर- ५ मेव कल्पयतु किं फलं वचनकल्पनायाः । अवगमोऽप्यर्थगोचर एव साकाडो भवति न शब्दगोचरः श्रवणकरणकः । तस्मादयगमनैराकाकुथसिद्धये तदर्थकल्पनैव साधीयसी । वाक्यखण्डलककल्पनापि ह्यावगतिसिद्धयर्थमित्यर्थकल्पनैवास्तु किं सामान्वान्तरेण । अथ कल्प्यमानस्यार्थस्या नागमिकत्वं प्रामोतीत्युच्यते । तर्हि वाक्यशकलकल्पनापक्षे १० सुतरामनागमिकः सोऽर्थः स्यात् । कल्प्यमानस्य तस्यागमादन्यत्वात् । श्रुतोऽनुभितश्च द्वेषाऽयागम एवायमिति चेत्, श्रौतश्चै श्रौतार्थानुमितश्च द्विप्रकारोऽध्यागमार्थ एव भविष्यत्यसौ किं वाक्यांशविधानेन । तेन श्रूयमाणागमवचनप्रतिपाद्यार्थसामर्थ्यलभ्यत्वादेव तस्थागमार्थता भविष्यतीत्यर्थ एव कल्पचितुमुचितः । अपि च यस्मिन्नकल्पितेऽ- १५ नुत्पत्तिस्तदर्थापत्या प्रमीयते । रात्रिसम्बन्धे चानवगते भोजनस्यानुपपत्तिः । कालसम्बन्धाभावेन ह्येषानुपपत्तिः सा कालान्तरसम्बन्धमेव कल्पथितुमलम् । अथार्थसद्भावमेव कल्पयितुमर्थापत्तिः प्रवर्तमाना तस्य सविकल्पकज्ञानवेधत्वात् सविकल्पकज्ञानानां च शब्दपुरस्सरत्वात् पुरोवर्तिनि शब्द एव पर्यवस्यति । स च शब्दः स्वार्थमुपस्था- २० पयतीति । तदसम्यक् । एवं सविकल्पकप्रत्यक्षानुमानोपमानादेरपि प्रामाण्यस्य सकलस्य शाब्द एव पर्यवसानप्रसङ्गात् । यदि च शब्दमात्रमुपपादकमुच्यते । तार्ह पीनो देवदत्तो दिवा न भुङ इति यदा प्रयुज्य पुनरेवभुच्यते यामिन्यामत्तीति । तदा यामिनीशब्देऽत्तिशब्दे १. पनिताप्रतिपत्ति ' इति प. पुस्तके पाठः । २ ' अर्थास्तु' इति प. भ. पुस्तकयोः पाठः । ३ 'थ' इति नास्ति प. भ. पुस्तकाः ।। "Aho Shrut Gyanam" Page #63 -------------------------------------------------------------------------- ________________ ३०८ प्रमाणनयतत्त्वालोकालङ्कारः [परि. २ सू. १ वाऽव्युत्पन्नस्य पूर्वश्रुतवाक्यार्थाविषयानुपपत्तिरुपरमेत । न चैवम् । ततः शब्दाद्भोजनस्य रात्रिसम्बन्धेऽवगत एव तदुपस्तेः । ततोऽर्थस्यैव साक्षादुपपादकत्वमिति न सर्वथा वाक्यखण्डलकविषया श्रुतार्थापत्तिः श्रेयसीति । यच्चापित्तिपूर्विकार्या अर्थापत्तेरुदाहरणं शब्दकर्तृकार्थप्रत्यायनान्यथानुपपत्तिप्रतिपन्नवाचकशक्त्यन्यथानुपपत्त्या शब्दे नित्यत्वकल्पनेति मीमांसकैर्दर्शितम्, तदपि न मीमांसासहम् । वाचकशक्ते नित्यत्वकल्पना प्रत्यन्यथानुपपत्तेरभावात् । पराकरिष्ये च पुरतः शब्दस्य नित्यत्वमित्यलमिह प्रपञ्चेन । अथ भवत्वन्यासामर्थापत्तीनामनुमानान्तःपातोऽभावपूर्विकार्थापत्तेस्तु कथमयमुपपद्यते । उच्यते । जीवतो गृहाभावेन लिङ्गभूतेन बहिर्भावानुमानात् । तथाहि जीवतश्चैत्रस्य समन्यभावो बहिस्तद्भावपूर्वको जीवतस्सअन्यभावत्वात् प्राङ्गणे स्थितम्य गृहे जीवदभाववत् । यद्वा चैत्रो बहिरस्ति गृहासंसृष्टजीवनाधारत्वात् स्वात्मवदिति । ननु साधनप्रतीतिसमय एव साध्यस्य प्रतीयमानत्वेन प्रमेयानुप्रवेशाख्यदोषप्रसङ्गान्नेदमनुमानम् । तथा ह्यागमा१५ वगतजीवनस्य गृहाभावेन चैत्रस्य बहिर्भावः परिकल्प्यते । इतरथा मृतेनानैकान्तिको हेतुः स्यात् । अभावश्च गृहीतः सन् बहिर्भावं गमयति नागृहीतो धूमवत् । अभावग्रहणं च सकलसदुपलम्भकप्रमाणप्रत्यस्तमयपूर्वकम् । इह च सदुपलम्भके आगमप्रमाणे सति कथमभावः प्रवर्तेतेति सद्मनि प्रवर्त्तमान एवासौ सदुपलम्भकं प्रमाणं पृथग्विषयमवस्थापयति बहिरस्य भावो गृहे त्वभाव इति । तेन जीवतो बहिर्भावव्यवस्थापनपूर्वकगृहाभावग्रहणोपपत्तेः स्पष्टं प्रमेयानुप्रवेशलक्षणो दोषः । अनुमाने तु धूमादिलिङ्गग्रहणसमये मनागपि तदनुमेयदहनादिलिङ्गअनुप्रवेशस्पर्शो न विद्यत इति । नैतर्दुपपन्नम् । १' यथार्थापत्ति ' इति प. भ. पुस्तकयोः पाठः । २ . पूर्विका' इति भ. पुस्तके पाठः । ३ 'न' इति नास्ति भ. पुस्तके । ४ ' परिकल्प्य ' इति प. भ. पुस्तकयोः पाठः ! ५ 'स्पष्टः' इति प. पुस्तके पाठः । ६ 'एतद्' इति नास्ति प. पुस्तके । "Aho Shrut Gyanam" Page #64 -------------------------------------------------------------------------- ________________ ३०९ परि. २ स. १] स्याद्वादरत्नाकरसहितः यतः किं प्रमेयमभिमतमत्र भवतां येन तदनुप्रवेशो दोषः स्यात् । किं सत्तामात्रमुत बहिर्देशविशेषणम् । सत्तामात्रं तावदागमादेवावगतमिति न प्रमाणान्तरप्रमेयतामवलम्बते । बहिर्देशविशेषितं तु सत्त्वं भवति प्रमेयम् । तस्य जीवगृहाभावग्रहणकालेऽनुप्रवेशः कुतस्त्य इति चिन्त्यम् । गृहाभावग्राहकं हि प्रमाण गृह एव सदुपलम्भकप्रमाणा- ५ वकाशमपाकरोति न बहिःसदसत्त्वचिन्तां प्रस्तौति । मृतस्य जीवतो वा दूरे प्राङ्गणेऽपि वा तिष्ठतश्चैत्रस्य गृहाभावपरिच्छेदे विशेषाभावात् । जीवनविशिष्टस्तु गृहाभावः प्रतीयमानो लिङ्गतामनुते । व्यभिचारनिरासात् । न च विशेषणग्रहणमेव प्रमेयग्रहणम् । जीवनमन्यदन्यच्च वहिर्भावाख्यं प्रमेयम् । नतु जीवनयत्नविशिष्टगृहाभावप्रतीतिरेव बहि- १० र्भावप्रतीतिः। न हि दहनाधिकरणधूमप्रतीतिरेव दहनप्रतीतिः । ननु धूमादन्य एव दहनः । इहापि गृहाभावजीवनाभ्यामन्य एव बहिर्भावः । पर्वतहुतवहयोः सिद्धत्वात् मत्वर्थमात्रं हि तत्रापूर्वमनुमेयमेवमिहापि बहिर्देशयोगमात्रम् । यदि तु तदधिकं प्रमेयमिह नेप्यते । तदा गृहाभावजीवनयोरभावागमाख्यप्रमाणाभ्याम- १५ वधारणादानर्थक्यमर्थापतेः । तस्मात्प्रमेयान्तरसद्भावात्तस्य च जीवगृहाभावलक्षणलिङ्गग्रहणसमयेऽननुप्रवेशान्न प्रमेयानुप्रवेशो दोषः । अर्थापत्तावपि तुल्य एवायं दोषः । तत्राप्यर्थादर्थान्तरकल्पनाभ्युपगमात् । “ दृष्टः श्रुतो वाऽर्थो नोपपद्यत" इत्यर्थकल्पनेत्येवं ग्रन्थोपनिबन्धनात् । तम्य तस्मात्प्रतीतिरिति हि यत्र व्यवहारस्तत्रावश्यं तत्प्र- २० तीतौ तदनुप्रवेशो दोष एष । स्वभावहेताविव तद्बुद्धिसिद्धथा तत्साध्यसिद्धेः प्रमाणान्तरवैफल्यादिति । १ 'यत्न' इति नास्ति प. भ. पुस्तकयोः। २ 'अधिकरणात्' इति प. पुस्तके पाठः । ३ मीमांसाभाष्ये पृ. ८ पं. १७. ४ ' अन्यथा ' इत्यधिक भ. पुस्तके । ५' नोपपद्य ' इति प. पुस्तके पाठः । "Aho Shrut Gyanam" Page #65 -------------------------------------------------------------------------- ________________ प्रमाणस्य सविस्तरं ३१० प्रमाणनयतत्त्वालोकालङ्कारः परि. २ सू. । अभावप्रमाणं तु प्रत्यक्षादावेवान्तर्भवतीति न तद्वारेणाप्यभिमतप्रमा णसङ्ख्याव्याघातः । यत्तु तत्समर्थनाय प्रत्यक्षादेरमीमांसकसंगतस्याभाव- -- नुत्पत्तिरित्यादि जैचिनीरैरजल्पि । तत्र सात्मनोऽखुण्डनम। परिणामो वेति प्रथमपक्षे किमात्मा सर्वथा ज्ञान रूपेणापरिणतः कथाश्चिद्वा । तत्राद्यविकलो माता में वन्ध्येत्यादिवत् स्ववचनविरोधः । सर्वथा हि यद्यात्मा ज्ञानरूपतया न परिणतः कथभभावपरिच्छेदकः । परिच्छेदस्य ज्ञानधर्मत्वात् । परिच्छेदकत्वे वा कथमसौ सर्वथा ज्ञानरूपता न परिणतः । अथ कथ श्चित् । तथा हि अभावविषयं ज्ञानमस्ति निषेचविषयं तु नास्तीति । १० तर्हि तज्ज्ञानमेवाभावप्रमाणं स्वान्नात्मा । तन्चोन्द्रयान्वयव्यतिरेकानु विधायित्वात्प्रत्यक्षमेव । द्वितीयपक्षे यदन्मवस्तुनि अभावांशे विज्ञान तत्प्रत्यक्षमेव । भावांशवदभावांशेऽप्यक्षाणां प्रवृत्त्याविरोधात् । एतेन मद्भावप्रमाणस्वासाधारणविषयप्रदर्शनाप प्रमाणपञ्चकं बोलादाक्तम् । तदपि प्रत्युक्तम् । प्रत्यक्षादेरभावांशग्राहकत्वोपपत्तेस्त्राभाषप्रमाण१५ कल्पनाया निरुपयोगादिति । यदप्यभावज्ञानस्य प्रत्यक्षताप्रतिक्षेपाय गृहीत्वावस्तुसद्भावमित्याघभिहितम् । तदप्ववद्यम् ! अक्षापेक्षया जायमानत्वेन प्रत्यक्षताया एव तत्रोपपद्यमानत्वात् । यत्तु भूदेशग्रहणजन्मन्येवाक्षाणानुपयोगित्वादक्षापेक्षित्वमन्यथासिद्धमभावज्ञान युक्तम्। तदनुपपन्नम् । न खलु ज्ञानद्वयं क्रमेणोत्पद्यमानभिदमनुभूयते प्रथममि२० न्द्रियजं भूप्रदेशज्ञानं ततः प्रतियोगिल्मरणे सति मानसमिन्द्रियानपेक्षं नास्तिताज्ञानं च । एकस्यैव कुम्भादिविविक्तभूप्रदेशबाहिणो ज्ञानस्थाभावग्राहित्वेनाप्यनुभूयमानत्वात् तस्य चेन्द्रियजत्वेन त्वयापि प्रतिपन्नत्वात् नान्यथासिद्धमक्षापेक्षित्वमभावज्ञानस्य । एवं च भूतलादिवस्तग्रहणघटादिप्रतियोगिस्मरणलक्षणाऽभावप्रमाणजनिका सामग्री निर १'किसात्मवुद्धधसर्वथा' इति प. भ. पुस्तकयोः पाठः । २ . परिणतं ' इति प. पुस्तके पाठः । ३ 'अपि इत्यधिक 'प, भ. पुस्तकयोः। ४ अथेत्यधिक प. भ. पुस्तकयोः । "Aho Shrut Gyanam" Page #66 -------------------------------------------------------------------------- ________________ परि. २ सू. १] स्याद्वादरत्नाकरसहितः स्ता । तजन्यत्वेनाभ्युपेतस्य प्रत्यक्षाद्यतिरिक्तस्याभावप्रमाणस्य प्रतिक्षिप्तत्वात् । किं च भूतलादिकं वस्तु प्रत्यक्षेण घटपटादिभिः प्रतियोगिभिः संसृष्टं प्रतीयतेऽसंसृष्टं वा । तत्रायः पक्षोऽनुपपन्नः । प्रतियोगिसंसृष्टस्य भूतलादिवस्तुनः प्रत्यक्षेण प्रतीतौ तत्र प्रतियोग्यभावग्राहकत्वेनाभावप्रमाणम्य प्रवृत्तिविरोधात् । प्रवृत्ती वा न प्रामाण्यम् । प्रति- ५ योगिनः सत्त्वेऽपि तत्प्रवृत्तेः । द्वितीयपक्षे त्वभावप्रमाणवैयर्थ्यम् । प्रत्यक्षेणैव प्रतियोगिनां कुम्भादीनामभावप्रतिपत्तेः । अथोच्यते न संसृष्टं नाप्यसंस्कृष्टं प्रतियोगिभिर्भूतलादिवस्तु प्रत्यक्षेण गृह्यते वस्तुमात्रस्य तेन ग्रहणाभ्युपगमादिति । तदपि दुष्टम् । संसृष्टत्वासंसष्टत्वयोः परस्परपरिहारस्थितिरूपत्वेनैकाँपनिवेधेऽपरविधानस्य १० परिहर्तुमशक्यत्वात् । प्रतियोगिनश्च घटादेः स्मरणमनुभूतस्यैव नान्यथा । अतिप्रसक्तेः । तदनुभवश्वान्यासंसृष्टतयाभ्युपगन्तव्यः । तस्याप्यन्यासंसृध्रताप्रतिपत्तिस्तदन्यप्रतियोगिस्मरणात् । तत्राप्ययमेव न्याय इत्यनवस्था । अथ प्रतियोगिनो भूतलस्य स्मरणाद्धटस्यान्यासंसृष्टता प्रतीयते तत्स्मरणाञ्छ भूतलम्य तदितरेतराश्रयः । तथाहि न १५ यावद्धटासंसृष्टभूभागप्रतियोगिस्मरणाद्धटस्य भूतलासंसृष्टताप्रतिपत्तिर्न तावत्तत्स्मरणाद्भूतलस्म घटासंसृष्टताप्रतिपत्तिर्यावच्च भूतलस्य घटासंसृष्टता न प्रतीयते न तावस्मरणेन घटस्येति । तस्मादन्यप्रतियोगिस्मरणमन्तरेणैवाभावांशो भावांशवत्प्रत्यक्षोऽभ्युपगन्तव्यः । भूतलासंसृष्टघटदर्शनाहितसंस्कारस्य च पुनर्घटासंसृष्टभूभागदर्शनानन्तरं तथाविधघटस्मरणे २० सत्ययात्राभावप्रतिपत्तिः प्रत्यभिज्ञानमेव । यदा तु सर्वं सर्वत्र विद्यते इति दुरागमाहितसंस्कारः सांख्यः प्रतिबोध्यते । यात्रोपलब्धिलक्षणप्राप्तं सन्नोपलभ्यते तत्तत्रासदिति व्यवहर्तव्यं यथा सत्त्वे रजस्तमसी तथा चात्र घट इति । तदाप्यनुमानमेवेति काभावप्रमाणस्यावकाशः । यच्च न तावदिन्द्रियेणे पेत्याद्युक्तम् । तदपि न युक्तम् । २५ १ रूपति नास्ति प. भ. पुस्तकयोः । "Aho Shrut Gyanam" Page #67 -------------------------------------------------------------------------- ________________ ३१२ प्रमाणनयतत्त्वालोकालङ्कारः परि. २ सु. १ यस्मादिन्द्रियाणामभावज्ञानाजनकतायामभावांशेन सह सम्बन्धाभावो निबन्धनमभिधीयते । तत्र कस्य सम्बन्धस्याभावः । किं संयोगलक्षणस्य योग्यतारूपस्य वा । नाद्यः कल्पः श्रेयान् । संयोगस्येन्द्रियाणां ज्ञानजनकत्वं प्रत्यप्रयोजकत्वात् । चक्षुषः संयोगाभावेऽपि भावांशे ज्ञानजनकत्वस्य प्रसाधयिष्यमाणत्वात् । नापि द्वितीयः । योग्यतालक्षणस्य संबन्धस्येन्द्रियाणामभावांशेऽपि सद्भावाविरोधात् । योग्यता हि कार्यदर्शनावसेया ! कार्य च ज्ञानाख्यमिन्द्रियाणां भावांशवदभावाशेऽपि उपलभ्यत एवेति । एतेन 'ननु भावादभिन्नत्वासम्प्रयोगोऽस्ति तेन चे' इत्याशङ्कय 'न ह्यत्यन्तमभेदोऽस्ति रूपादिवदिहापि नः' इति यत्समाहितं तदपि प्रतिहतम् । अनभ्युपगतोपालम्भत्वात् । भावांशेऽपीन्द्रियाणां ज्ञानजनकत्वं प्रति संयोगस्याप्रयोजकत्वेनाभिहितत्वात् । न चाप्यनुमानत्वमित्याद्यनुपपन्नमुक्तम् । वयादिकारणामावज्ञानाजायमानस्य धूमादिकार्याभावज्ञानस्यानुमानत्वसम्भ वात् । यत्त्विन्द्रियादिसामग्रीसमुद्भूतं कुम्भाधभावज्ञानं तस्य १५ प्रत्यक्षत्वेनानुमानत्वमस्माभिरभ्युपगतमेव । यच्चान्यदवाचि मेयो यद्वदभावो हीत्यादि । तत्र भावरूपेण प्रत्यक्षेण नाभावो वेद्यत इति प्रतिज्ञाऽन्यासंसृष्टभूतलग्राहिणा प्रत्यक्षेण निराक्रियते । अनुष्णाग्निप्रतिज्ञेव तदौष्ण्यग्राहिणा प्रत्यक्षेण । भावात्मके यथा मेये इत्यसम्बद्धम् । अभावादपि भावप्रत्तिपत्तेः । यथा गगनतले पत्रादीनामधः पाताभावाद्वायोरिति । भावाच्च बयादेः शीताभावस्य प्रतीतिः सकललोकप्रतीता ! यो यथाविधः स तथाविधेनैव गृह्यत इत्यभ्युपगमे चामावस्य मुद्रादिभावजन्यत्वाभावः स्यात् । शक्यं हि वक्तुं यो यथाविधः स तथाविधेनं जन्यते यथा भावो भावेन अभावश्चाभाव स्तस्मादभावेनैव जन्यते । प्रत्यक्षबाधा चान्यत्रापि समाना। प्रागभावादि११ चतुर्विधाभावस्य चाभावप्रमाणविषयतया परैः परिकल्पितस्य १ एवेत्यधिकं प. भ. पुस्तकयोः। "Aho Shrut Gyanam" Page #68 -------------------------------------------------------------------------- ________________ परि. २ सू. १] स्याद्वादरत्नाकर सहितः यथा निरासस्तथा वक्ष्यते । ततश्च क्षीरे दध्यादि यन्नास्तीत्यादिकारिकाग्रन्थः प्रतिक्षिप्तो लक्षयितव्यः । यच्च वस्त्वसंकर सिद्धेश्च तेनाभावप्रमाणतेत्यादि । तदपि न । तस्यापि प्रत्यक्षादिप्रमाणत एव प्रसिद्धत्वात् । कथं प्रत्यक्षादेरभावस्य परिरच्छित्तिरिति चेत् । ननु भावस्यापि कथं ततः परिच्छित्तिः । प्रतिभासाच्चेत् तदितरत्रापि तुल्यम् । न खलु प्रत्यक्षेणान्यसंसृष्टः प्रथमतोऽर्थोऽनुभूयते पश्चादभावप्रमाणादन्यासंसृष्ट इति क्रमप्रतीतिरस्ति । प्रथममेवान्यासंसृष्टस्य भूतलादेरर्थस्य प्रत्यक्षे प्रतिभासनात् । न चान्यासंसृष्टार्थवेदनादन्यत्तदभाववेदनं नाम । एवं च । } १० प्रत्यक्षादेर्मिन्त्ररूपत्वमाप्तं नाभावाख्यं मानमस्तीह षष्ठम् || यस्य ग्राह्यः प्रागभावाद्यभावः श्रद्धाजिह्मजैमिनीयैर्न्यगादि ॥ ३१० ॥ एतेन प्रत्यक्षानुमानागमोपमानार्थापत्तिषु यथाक्रमं द्वित्रिचतुःपञ्चप्रमाणवादिनां वैशेषिकसांख्य नैयायिकप्राभाउक्त खण्डनातिदेशेन वैशेषिकसांख्यनैयाथिकप्रा- कराणां प्रमाणसंख्याव्याख्याप्रत्याख्यानं कृतमभाकराणां खण्डनम्। वसेपम् । उक्तन्यायस्यात्राप्यविशेषात् । ३१३ - " Aho Shrut Gyanam". १५ ननु नाद्यापि प्रत्यक्ष परोक्षभेदेन प्रमाणद्वैविध्यमवतिष्ठते । सम्भवैति - ह्ययो: : प्रमाणान्तरभावात् । सम्भवो नाम समुदायेन समुदायिनोऽवगमः । यथा सम्भवति सहस्रे सम्भवैतिह्ययोः प्रमाणा न्तरत्वस्य खण्डनम् । शतं सम्भवति खार्यां द्रोण इति । अनिर्दिष्टप्रवक्तकं प्रवादपारम्पर्यमितिहोचुवृद्धाः इत्यैतिह्यम् । यथेह वृक्षे यक्षः २० प्रतिवसतीति । तदशोभनम् । सम्भवस्यानुमानेऽन्तर्भावात् । यत्र हि सहस्रं तत्रावश्यं शतं सम्भवतीत्यन्यथानुपपत्तेः पूर्वमेव ग्रहणात् । तथा हि सहस्रं समुद्रार्थि शतवत्सहस्रत्वात् पूर्वोपलब्धसहस्रवत् । एवं खार्यामपि द्रोणानुमानम् । ऐतिह्यं तु न प्रमाणम् । अनिर्दिष्टप्रवक्तकत्वेन सांशयिकत्वात् । आप्तवक्तकत्वनिश्चये त्वागम इति । २५ १' दर्शयिष्यते' इति प. भ. पुस्तकयोः पाठः । Page #69 -------------------------------------------------------------------------- ________________ ३१४ प्रमाणनयतत्त्वालोकालङ्कारः परि. २ स. १ यदपि प्रातिसमक्षलिङ्गशब्दव्यापारानपेक्षमकस्मादेवाद्य मे मही ___पतिप्रसादो भवितेत्याद्याकारं स्पष्टतया वेदनप्रातिभस्य प्रत्यक्षादावन्तभविकथनम्। मुदयते । तदप्यतीन्द्रियनिवन्धनतया मानस मिति प्रत्यक्षकुक्षिनिक्षिप्तमेव । यत्पुनः प्रिय५ प्राप्तिप्रभृतिफलेन सार्द्ध गृहीतान्यथानुपपत्तिकान्मनःप्रसादोद्वेगादेर्लिङ्गादुदेति । तत्पिपीलिकापटलोत्सर्पणोत्थज्ञानवदस्पष्टमनुमानमेवेति परोक्षान्तर्गतमेव । प्रतिभातमेव नतु निश्चित इति लौकिकव्यपदेशादनवधारणात्मकमप्रमाणमेवैतरिकं तदन्तर्भावचिन्तयेति कश्चित् । नासौ विपश्चित् । यतः सकलमेवेदमनवधारणात्मकमुच्येत किञ्चिद्वा । १० नाद्यः पक्षः । प्रायशोऽवधारणात्मकस्यैवास्योत्पादात् । अनवधारणात्मकस्य तु तस्य प्रामाण्यमेव नास्तीति नास्यान्तर्भावं वयमपि ब्रूमः | तस्मादवस्थितमिदं प्रत्यक्षपरोक्षभेदतो द्वेधा ॥ एतत्प्रमाणतत्त्वं सर्वभिदां संग्रहप्रवणम् ॥ ३११ ॥१॥ तत्राद्यं भेदं व्याचष्टे ॥स्पष्टं प्रत्यक्षमिति ॥२॥ स्पष्टं विशदं यद्विज्ञानं तत्प्रत्यक्षमिति प्रत्येयम् । अत्र च प्रयोगः । प्रत्यक्षं स्पष्टज्ञानात्मकं प्रत्यक्षत्वायत्तु न च स्पष्टज्ञानात्मकं तन्न प्रत्यक्ष यथानुमानं प्रत्यक्षं च विवादाध्यासितं ततः स्पष्टज्ञानात्मकमिति । अनेनाकस्माद्भूमदर्शनाहिरति ज्ञानं यावान् कश्चिमवान् प्रदेशः स सर्वोऽमिमानित्यादिव्याप्तिज्ञानं चास्पष्टप्रज्ञाकरगुप्तादेः ____ मपि प्रत्यक्षमाचक्षाणः प्राज्ञमानी प्रज्ञाकरगुप्ताखण्डनम् । दिरवज्ञातः, अनुमानस्याप्येवं प्रत्यक्षतापत्त्या प्रत्यक्षमेवैकं प्रमाणं स्यात् । अपि च । अकस्माद्भूमदर्शनाद्वह्निरत्रेति ज्ञाने सामान्यं वा प्रतिभासेत विशेषो वा । यदि सामान्यम् । न १ अनिन्द्रियेति प. भ. पुस्तकयोः पाठः । २ . निश्चय ' इति प. भ. पुस्तकयाः पाठः । ३ ' च ' इति नास्ति प. पुस्तके ! ४ अवज्ञातः-खण्डितः । "Aho Shrut Gyanam" Page #70 -------------------------------------------------------------------------- ________________ परि. २ स. २] स्याद्वादरत्नाकरसहितः तर्हि तज्ज्ञानं प्रत्यक्षम् । तस्य सामान्यगोचरत्वास्वीकारात् । तस्वीकारे वा प्रमेयद्वैविध्यात्प्रमाणद्वैविध्यमित्यङ्गीकारस्य भङ्गप्रसङ्गः । सविकल्पकत्वानुषङ्गश्च प्रत्यक्षम्य । अथ विशेषस्तज्ज्ञाने प्रतिभासते । ताह ततः प्रवर्तमानस्य प्रतिपत्तुर्वह्रिविशेषसंशयो न प्रादुर्भवेत्ताओं वात्राग्निः पार्णो वेति यथा सन्निहिते वह्निविशेष । न खलु पावकं ५ सन्निहितमवलोकमानस्य तत्र संशयः समुल्लसति । समुल्लासे वा तम्य शब्दाल्लिङ्गाद्वा विशेष प्रतिपाद्यमानस्यापि प्रमातुरसौ समुल्लसेत् । तथा चेदमसङ्गतं भवेत् शब्दाल्लिाहा विशेषप्रतिपत्तौ न तत्र सन्देह इति । तन्नेदमकम्माद्भुमदर्शनाद्वहिरवेति ज्ञान प्रत्यक्षम् । किं तर्हि लिङ्गदर्शनसमुत्थत्वादनुमानम् । दृष्टान्तावष्टम्भ विनाप्यनुमानं भवतीत्येतच्च पुरस्ता- १० दुपपादधिप्यते । व्यातिज्ञानमप्यस्पष्टत्वेनाप्रत्यक्षं व्यवहारिणां सुप्रतीतम् । व्यवहारानुकूल्येन प्रमाणचिन्ता प्रतन्यते भवद्भिः । प्रामाण्य व्यवहारेणेत्यभिधानात् । न च व्यवहारिणां सर्वेऽम्यादयो धूमादयो बा स्पष्टज्ञानगोचरा इत्यभ्युपगमोऽस्ति । अनुमानस्य वैद्यर्थ्यप्रसक्तेः । समस्तं हि व्याप्तं व्यापकं च स्पष्टत्वेन १५ युगपनिश्चिन्वतः प्रमातुर्न किंचिदतुमानेन साध्यं सम्भवति । अन्यथा योगिनामप्यनुमानबलात्पदार्थनिश्चयप्रसङ्गः । समारोपनिषेधार्थमनुमानस्य प्रवृत्तमानत्वान्न वैयर्थ भिति चेत् । तदप्पनुचितम् । निश्चिते समारोपस्यासम्भवात् निश्चयसमारोपयोः परस्परं विरुद्धत्वात् । अथ कालान्तरमाविसमारोपनिषेधकत्वेन नानुमानस्य वैयर्थ्यम् । एवं तर्हि १० क्वचिदुपलव्धदेवदत्तस्य पुंसः पुनः कालान्तरेऽनुपलम्भाख्यसमारोपे सत्यनन्तरं यत्स्मरणादिकं तस्याप्यवैयर्थं स्यात् । तथा च प्रमाणान्तरमेतदापयेत । तन्न प्राप्तिज्ञानमप्यस्पष्टत्वात् प्रत्यक्षं युक्तम् ।। ननु चास्पष्टत्वं ज्ञानधर्मोऽर्थधर्मो वा । यदि ज्ञानधर्मः ! कथमर्थ१ तृगजन्यः । २ पर्णजन्यः । ३ . सान्नहितं पावकं ' इति प. पुस्तके पाठः । ४ ' किं' इति नाति भ. पुस्तके । ५'च' इत्याधिक प. पुस्तके । ६ 'मानवै यर्थं ' इति प. पुस्तके पाठः । "Aho Shrut Gyanam" Page #71 -------------------------------------------------------------------------- ________________ प्रमाणनयतत्त्वालोकालङ्कारः [परि. २ स. २ स्यास्पष्टत्वम् । अन्यास्पष्टत्वादन्यस्यास्पष्टत्वेऽतिप्रसक्तिः । अर्थधर्मत्वे पुनरम्य कथमतो व्याप्त्यादिज्ञानस्याप्रत्यक्षत्वं प्रसिध्येत्। व्यधिकरणाद्धि हेतोः साध्यसिद्धौ काकस्य कााद्धवलः प्रासाद इत्यादेरपि गमकत्व प्रसङ्ग इति चेत् । तदपि दुराशामात्रम् । स्पष्त्वेऽप्येतस्य तुल्यत्वात् । स्पष्ट५ त्वमपि हि यदि ज्ञानधर्मस्तर्हि कथमर्थे स्पष्टता । अतिप्रसक्तेः । विषये विषयिधर्मस्योपचाराददोघेऽत एवान्यत्राप्यदोषोऽस्तु । संवेऽदनस्यैव ह्यम्पष्टता धर्मः स्पष्टतावत् । यदि तु तस्याः परिच्छेद्यपदार्थधर्मत्वं स्वीक्रियते । तर्हि सर्वदा तथा प्रतिभासप्रसङ्गात्कुतः प्रतिभासपरावृत्तिर्भवेत् । ननु विषयिधर्मस्य विषयेषूपचारात्तत्र स्पष्टत्वास्पष्टत्वव्यवहारे विषयिणोऽपि १० झानस्य स्पष्टत्वधर्मतासिद्धिः कुतः । किं तज्ज्ञानगोचरज्ञानान्तरगत स्पष्टत्वास्पष्टत्वाभ्यां स्वतो वा । प्रथमपक्षेऽनवस्था । द्वितीयपक्षे त्वविशेषेण निखिलज्ञानानां स्पष्टत्वमस्पष्टत्वं वा प्रसज्येतेति चेत् । तदप्यचारु । अन्यथैव ज्ञाने स्पष्टत्वास्पष्टत्वधर्मतासिद्धेः । तथा हि प्रबल तरज्ञानावरणवीर्यान्तरायकर्मक्षयोपशमविशेषात्काचिद्विज्ञानस्य स्पष्टत्वं १५ विपरीतात्तु तस्मादस्पष्टत्वम् । स्पष्टज्ञानस्वरूपत्वं तत्प्रत्यक्षस्य लक्षणम् ।। व्यवस्थितमिदं युक्तिप्रतीतिभ्यामवाधितम् ॥३१२॥२॥ अथ स्पष्टत्वमेव प्रकटयन्नाह ॥अनुमानाद्याधिक्येन विशेषप्रकाशनं स्पष्टत्वमिति ॥३॥ अनुमानादिभ्यो वक्ष्यमाणभेदेभ्धः सकाशादाधिक्येनातिरेकेण विशेषाणां नियतवर्णसंस्थानार्थीकाराणां प्रकाशन प्रतिभासनं यस्य ज्ञानस्य तत्स्पष्टत्वं वैशद्यमित्यर्थः । तदुक्तम् ' अनुमानाद्यतिरेकेण विशेषप्रतिभासनम् । तद्वैशयं मतं बुद्धेरवैशद्यमतः परम्।।१॥' इति । 'परोक्षप्रमाण' इत्यधिकं प. पुस्तके । २ — संस्थानाद्यर्था' इति प. पुस्तके पाठः । "Aho Shrut Gyanam" Page #72 -------------------------------------------------------------------------- ________________ परि. २ सू. ३} स्याद्वादरत्नाकरसहितः ३१७ कोचत्तु तार्किकम्मन्याः प्रतीत्यन्तराव्यवधानेन प्रतिभासनमपि प्रतीत्यन्तराव्यवधानेन ज्ञानस्य वैशधं वदन्ति । अनुमानादिपरोक्षप्रमाणप्रतिभासनमपि ज्ञानस्य भेदेषु हि धूमादिगोचरप्रतीतिव्यवधानेन धूमध्यवैशद्यमिति वदतां ता- . किंमन्यानो जनमता- जादिवस्तुनः प्रतीतिरित्यवैशयं तेषाम् । प्रत्यक्ष नभिज्ञत्वम् । तु नैवं प्रतीत्यन्तरव्यवधानमस्तीति वैशा तस्य। ५ न ते जैनदर्शनोपनिषदं स्वप्नेऽपि प्रापु: । एवं प्रकारं वैशा वदन्तस्ते कथमीहादिज्ञानस्य सन्देहाद्यपेक्षिणः प्रत्यक्षतां व्यवस्थापयिप्यन्ति । अथ ब्रूयुरपरापरेन्द्रियव्यापारादेवेहादीनामुत्पत्तेः सन्देहाद्यनपेक्षत्वात्प्रतीत्यन्तराव्यवधानेन प्रत्यक्षतेति । तदपि प्रतीतिपरामुखम् । ईहादयो हि सन्देहादिभ्यः समुपजाययानाः प्रतीयन्त एवेति कथं तदनपेक्षत्वम् । १० प्रतीयमानस्यापि कार्यकारणभावस्यात्रापहबे सर्वत्र तदपवः किन्न स्यात् । अथैकमिदं संवेदनमवग्रहाद्युतिशयोपेतमित्यत्रापि प्रतीत्यन्तराव्यवधानमस्तीति । ननु तथापि तदनेकत्वपक्षे प्रतीत्यन्तरव्यवधानमलब्धसमाधानम् । स्याद्वादिना झवग्रहादीनामेकत्वमिवानेकत्वमपि वक्तव्यम् । तदेवं परोदितस्य वैशलद्यलक्षणान्तरस्यानुपपत्तेर्यथोदितलक्षणमेव वैशा १५ स्पष्टत्वापरपर्याय स्वीकार्यम् । निरवा चेदं स्पष्टत्वं प्रत्यक्षस्य लक्षणम् । साकल्येनाखिलाध्यक्षजो व्यक्तियु सम्भवेनाव्याप्त्यसम्भवदोषानास्पदत्वात । स्थासंभवादिदोष- अतिव्याप्तिस्तु दूरोत्सारितैव । अध्यक्षत्वानभि राहतत्वम् । मते कचिदप्येतल्लक्षणस्यासम्भवात् । समन्ध- १० कारादौ मलिनवस्तुवेदनमप्यध्यक्षमेव । संस्थानमाने तस्यापि स्पष्टत्वात् । ननु च परोक्षेऽपि स्मृतिप्रत्यभिज्ञादिस्वरूपसंवेदनेऽस्याध्यक्षलक्षणस्य सम्भवादतिव्याप्तिरेवेति चेत्, नैवम् । तस्य परोक्षत्वासम्भवात् । १ आदिग्रहणात् अवायधारणाग्रहणम् । लक्षणं तु क्रमेण परि. २ सू. ८, ९, १० इत्यत्र द्रष्टव्यम् । २ आदिग्रहणात् उक्तत्रयस्य ग्रहणम् । अवाहलक्षणं परि. २ स. ७ इत्यत्र द्रष्टव्यम् । "Aho Shrut Gyanam" Page #73 -------------------------------------------------------------------------- ________________ ३१८ प्रमाणनयतत्त्वालोकालङ्कारः [परि. २ सू. ३ क्षायोपशमिकसंवेदनानां स्वरूपसंवेदनस्यानिन्द्रियप्रधानतयोत्पत्तेरनिन्द्रियाध्यक्षव्यपदेशसिद्धेः । बहिरर्थग्रहणापेक्षया हि विज्ञानानां प्रत्यक्षपरोक्षव्यपदेशो नतु स्वरूपापेक्षया । स्वरूपे सर्वज्ञानानां स्पष्टप्रतिभासत्वेन प्रत्यक्षतयैव व्यवस्थितत्वात् । ५ तस्मानिर्दोषत्वात्स्पष्टत्वं प्रत्यक्षलक्षणं प्रेक्षावद्भिरङ्गीकर्तव्यं नेन्द्रिय चक्षुषोऽथन संनिकर्षा- सन्निकर्षोत्पन्नमित्यादि नैयायिककल्पितम् । चाभावमसहप्रानस्य क्षघसंवेदने तस्यासत्त्वेनाव्यापकत्वात् । चक्षुषोऽनैयायिकस्य खण्डनम् । र्थेन सन्निकर्षाभावात् । इदमस्मदुदीरितं निशम्य प्रोद्यकोपविपाटलीकृताक्षम् ।। १० निगदति नितरामभृप्यमाणं तदिदं योगकदम्बकं मिलित्वा ।। ३१३ ।। आः किमिदमुच्यते चक्षुषोऽर्थेन सन्निकर्पाभावादिति । अस्ति हि चक्षुषः प्राप्तापरिच- तत्सद्भावग्राहकमनुमानम् । तथा च व्योगदकत्यमित्यर्थे साध- शिक: " चक्षुः प्रामार्थपरिच्छेदकं व्यवहिता कानुमानानां खण्डनम् । प्रकाशकत्वात ययवहिताप्रकाशकं तन्ना१५ प्रामार्थपरिच्छेदकं यथा प्रदीपः व्यवहिताप्रकाशकञ्चं चक्षुः तस्मा मातार्थपरिच्छेकम्" इति । किरणावलीकारोऽपि 'येषां त्वाप्यकारि चक्षुस्तेषामनासत्याविशेषादव्यवहितमिव व्यवहितमपि किन्न गृह्णीयात्” इति वदति तदेव समर्थवते श्रीधरोऽप्येतत् ‘बाटोन्द्रियत्वात्याग न्द्रियवत्' इति द्वितीयं च प्राह । २० कश्चित्पुनरुवाच । चक्षुः प्राप्यकारि भौतिकवाद्यदेवं तदेवं यथा परशुस्तथा चेदं ततस्तथा । अथ चक्षुषः प्राप्यकारित्वे कथं भूधरचन्द्रमसोर्युगपद्रहणम् । तदसत् । युगपत्तग्रहणस्थाप्रसिद्धेः। प्रथमतो हि चक्षुः सन्निहितं महाधरं प्राप्य प्रकाशयति । पश्चादरचारिणं १ च ' इति नास्ति प. भ. पुस्तकयोः । २ किरणावल्यां पृ. २८८ पं. ९. ३ न्यायकन्दल्यां पृ २६ पं. १५. "Aho Shrut Gyanam" Page #74 -------------------------------------------------------------------------- ________________ परि. २ सू. ३] हरिणलक्ष्मणम् । युगपत्प्रतिपत्त्यभिमानस्तु शतपत्र पत्र शतव्यतिभेदवदा शूत्पत्तिनिमित्तकः । स्याद्वादरत्नाकरसहितः एवं च ढोचनस्य प्रासिध्यत् प्राप्यकारिता श्रुतिवत् ॥ तन्नयनसन्निकर्षाभाववचः सङ्गतिं कथमुपैतु ॥ ३१४ ॥ एषामहो जगदपूर्वपदार्थसिद्धौ कोऽप्येष दुर्द्धरतरः खलु पक्षपातः ॥ किन्त्वस्यवापि स न कश्चन युक्तिलेशः ३१९. प्राप्नोति यः किमपि हन्त तदानुरूप्यम् || ३१५ ॥ तथा हि यत्पौरस्त्यमनुमानम् । तत्र भावचक्षुर्दव्यचक्षुर्वा धर्मितया वर्खेत । न तावद्भावचक्षुः । त्वया तस्वाक्क्षीकारेण धर्मिणोऽप्रसिद्धौ १० साधनस्याश्रयासिद्धताप्रसक्तेः । कक्षीकारेऽपि नास्य पदार्थेन प्राप्तिः सिद्धयति । भावचक्षुः खल्वात्मनो बुद्धिलक्षणो गुणः प्राप्तिरपि पदार्थेन संयोगो गुणः । न च गुणे गुणान्तरमस्ति । निर्गुणत्वात् तगुणानाम् । द्रव्यचक्षुरपि गोलकरूपमन्यद्वा किञ्चिद्भवेत् । आद्यपक्षे प्रत्यक्षवाधः प्रतिज्ञायाः । प्रत्यक्षेण परिच्छित्तिकाले पदार्थासम्बद्धस्यैव १५ गोलकस्योपलब्धेः : । अन्यथा तदानीं पुंसः पक्ष्मप्रदेशे प्रकटकोटरोपलम्भः स्यात् । पदार्थस्य वा गोलवदेशे प्रतीतिः स्यात् । अथान्यत्किञ्चिचक्षुरिन्द्रियं धैर्मितया यधिष्ठाननिष्ठमेवं पटिष्ठमर्थपरिच्छेदे स्वीक्रियते । तदा स एव तदेशे पदार्थस्योपलम्भः स्यात् । अथाधिष्ठानदेशात्प्रस रद्राश्मिरूपावयवसमवेतं चक्षुः प्रत्यार्थेन सम्ब- २० ट्र्थते संम्बद्धं चोपलम्भयति । तदसुलभम् । चक्षुः प्रसृत्य नार्थेन सम्बद्धय गादिवदित्यनुमानबाधापातात् चक्षुषो रश्मिवत्त्वासिद्धेः । अथ रश्मिवच्चक्षुस्तैजसत्वात् यदित्थं तदित्थं यथा ज्योतिस्तथाचेदं तस्मातथेत्यतस्तत्सिद्धिः । न चासिद्धं तैजसत्वम् । चक्षुस्तैजसं रूपादिषु मध्ये नियमेन रूपस्याभिव्यञ्जकत्वाद्यदेवं तदेवं यथा दीपस्तथा २५ १' धर्मि तद्यद्यधिष्ठान ' इति प. भ. पुस्तकयोः पाठः । " Aho Shrut Gyanam" Page #75 -------------------------------------------------------------------------- ________________ ३२० प्रमाणनयतत्त्वालोकालङ्कारः परि. २ सु. ३ चेदं तस्मात्तथेत्यतस्तत्सिद्धेः । रूपस्याभिव्यञ्जकत्वादित्युक्ते मनसा व्यभिचारो भवेत् । तद्धि रूपव्यञ्जकं न च तैजसमिति तद्व्यवच्छेदार्थ नियमेनेति पदम् । न हि मनो रूपस्यैव व्यञ्जकं गन्धादीनामपि व्यञ्जकत्वात् । एवमपि रूपत्वद्रव्यादिव्यञ्जकत्वोपलब्धेरसिद्धत्वं स्यादिति रूपादिषु मध्ये इत्युक्तमिति चेत् । तदसुन्दरम् । इन्दुदीधितिप्रतिबन्धे तदिति प्रतिबन्धे रूपादिष्वित्यादिहेतोरनैकान्तिकत्वात् । न च शुचिरोचिःशोचिःसञ्चयस्यापि तैजसत्वान्न व्यभिचार इति वाच्यम् । उष्णस्पर्शशून्यत्वेन तैजसत्वासम्भवात् । तथा तेजःप्रकरणे वैशेषिकभाष्यम् । ' उष्ण एव स्पर्शः' इति । ___ यत्पुनरुदयनोऽत्राह ' एवैकारश्चन्द्रचामीकरचक्षुरादिष्यनुपलम्भहेतुकां विप्रतिपत्तिमपनेतुं, तेषां तेजसत्वेनोष्णत्वानुमानात्' इति । तदबन्धुरम् । शशधरेऽद्यापि तैजसत्वासिद्धेः । अथ प्रस्तुतहेतुत एवात्रापि तत्सिद्धिरभिधीयते । तदशस्यम् । अस्यानुमानबाधितपक्षा नन्तरोपन्यस्तत्वेन कालात्ययापदिष्टत्वात् । तथाहि न चन्द्रस्तैजसः १५ शैत्यहेतुत्वात् पाथोवदिति । सति च सुधांशोरतैजसत्वे सुतरां तन्मरी चीनामतैजसत्वम् । ___ यस्त्वयं कस्यचिदागमः । ( जलकल्लोलश्चन्द्रस्तत्र प्रतिहतास्तपनांशवः प्रद्योतन्ते शिशिराश्च भवन्ति तत एव शैत्यहेतव ' इति । सोऽपि स्वैरालापः । कस्य पयोराशेरयं कल्लोलः । कथं तं विहाय २० विहायस्तरमाललम्बे ! कुतः परिमण्डल एव कथं न स्पन्दते। काठिन्य मातो वा । तत्प्रतिफलितास्तपनांशाः शिशिराः सुखालोकाः सकलदिवप्रसारिणश्च भवन्ति । कथं च न दिवापि तत्प्रतिफलनमित्यादि विचारचतु:पथासश्चरिष्णुत्वात् । तथाविधस्यापि स्वीकारे १ . प्रबन्धे । इति म. पुस्तके पाठः । २ “ तदिति प्रतिबन्धे' इति नास्ति म. पुस्तके। ३ वैशेषिकदर्शने प्रशस्तपादभाष्ये पृ. १५ पं. ८. ४ किरणावल्या पृ. २८३ पं. २. ५ ' बन्धुरं तुलतानतम् ' न चतुरस्त्रमित्यर्थः । ६ अप्रशस्यमित्यर्थः। ७ ' तथा च ' इति प. भ. पुस्तकयोः पाठः ! ८ आकाशतलम् । ९ ' विचारयितुः पथा' इति म. पुस्तके पाठः । "Aho Shrut Gyanam" Page #76 -------------------------------------------------------------------------- ________________ परि. २ सू. ३ } स्याद्वादरत्नाकरसहितः परस्परस्यापि स्वेष्टसिद्धया स्वमतव्याघातः । तेजोरूपनयनसन्निकर्षेणापि व्यभिचारी प्रकृतहेतुः । अयं हि रूपादिषु रूपस्यैवाभिव्यञ्जकोऽस्ति न च तैजसः । अथ द्रव्यत्वे रूपादिषु नियमेन रूपस्याभिव्यञ्जकत्वादिति विशिष्य हेतुरुच्यते । तदाप्यञ्जनादिनानैकान्तः । अथ तैजसमेवाञ्जनं न पुनः पार्थिवम् । तत्रानुद्भूतस्य तेजोद्रव्यस्य भावादिति चेत् । तदयुक्तम् । प्रमाणभावात् । तैजसमञ्जनं रूपावभासने नयनस्य सहकारित्वात्प्रदीपवदिति प्रमाणमस्तीति चेत् । तदचतुरस्रम् | चेतसा व्यभिचारस्य दुप्परिहारत्वात् । अथ रूपस्यैवावभासने नयनस्यैव वा सहकारित्वादित्यवधारणगर्भसाधनोपदर्शनेन सकलानां विषयाणामिन्द्रियाणां वा १० साधारणस्यान्तःकरणस्य व्यवच्छेदेन व्यभिचारपरिहारः क्रियते । तदाऽऽद्यपक्षे हेतुरसिद्धः । द्रव्यादेरपि व्यञ्जनेऽञ्जनस्य नयनसहकारित्वात् । द्वितीये तु दृष्टान्तस्य साधनवैकल्यम् । रूपेऽपि स्वविषयतयावभासं जनयति प्रदीपस्य सहकारितया नयनं प्रत्येव सहकारित्वासम्भवात् । अथ रूपादिषु मध्य इत्यादिहेतोरेवाज्जनस्य तैजसत्यसिद्धि- १५ रुच्यते । तर्हि निदर्शनं वाच्यम् | प्रदीप एवेति चेत् । न । अस्य साधनशून्यत्वात् । ३२१ अहो किमिदमुच्यते किं प्रदीपः प्रबोधितो न रूपमभिव्यनक्ति रसादीनपि चाभिव्यनक्ति । उच्यते । अभिव्यञ्जयत्येवायं स्वान्तर्निमग्नानामगुरुमृगनाभिकर्पूरशकै लादीनां सुरभिपरिमलोद्गारं नामकर्णिका - २० विमर्द्दककरतलमिव नागकर्णिकादेः । एवं चक्षुषस्तैजसत्वसिद्धयनुमानेऽपि साधनवैकल्यं दृष्टान्तस्य वाच्यम् । अपि च यदि चक्षुषस्तैजसत्वं स्यात्तदा कथं न तत्र भास्वररूपोपलम्भः । तेजसि तस्य स्वाभाविकत्वात् । अनुद्भूतत्वादिति चेत्, नन्वेवं रूपाभिव्यञ्जकत्वमस्य दुरुप १ ' शलाका' इति प. भ. पुस्तकयोः पाठः । "Aho Shrut Gyanam" Page #77 -------------------------------------------------------------------------- ________________ ३२२ पतस्था प्रमाणनयतत्त्वालोकालङ्कारः परि. २ सू. ३ पादम् । तथा हि' यदुद्भुतभासुररूपरहितं तन्न रूपाभिव्यञ्जकं यथा पाथःसंयुक्तस्तनूनपातथा चक्षुः कक्षीकृतं त्वयेति । __ यत्तु भूषणेनाबमापे । 'कथमनुभूतरूपागामर्थप्रकाशकत्वमिति अनुद्भतरूपस्यापि चक्षपःचत् । न ।प्रदीपादिप्रकाशसहितानां ताप्रदीमानिसहकारेणार्थ- पपत्तेः । अत एव येपालदृष्टसादादुद्भूतप्रकाशकत्वमिति भूष क रूपा नायना रश्मय उत्पन्नास्तेषां बाह्यप्रकाशखण्डनम् । निरपेक्षा एवार्थ प्रकाशयन्ति यथा नञ्चराणाम्।तथा चकेपचिन्नतश्वराणां नायनारायः प्रत्यक्षेणैव दृश्यन्ते' इति । तदपि न कमनीयम् । कुम्भादेरप्यनुतभासुररूपपरिकल्पनया १० प्रदीपादिसहकृतस्य प्रकाशकत्वोपपत्तेः । तस्वातैजसत्वेन भासुररूपमेव नास्तीति कुतस्तत्र तस्यामुद्धृतत्वकल्पनोपपत्तिमतीति चेत् । ननु चक्षुषोऽपि कुतस्तैजसत्वसिद्धिः । रूपादिपु नियमेनेत्यादिहेतोरेवेति चेत् । तत एवान्यस्यापि सास्तु । अत्रा हेतुरसिद्ध इति चेत् । लोचनेऽपि कथं सिद्धः । प्रदीपादिसहकृतस्य प्रकाशकत्वोपलव्धेरिति चेत् । तदन्यत्रापि न नाम नास्ति । ___ अथ पैदशादिचक्षुरालोकासहकृतमपि प्रकाशकमुपलव्यं नत्वेवं कुम्भादिरिति चेत् । तत्किमयमाशयस्ते बदालोकसहकृतमेव प्रकाशक तन्न तैजसमिति । ताई नरनारीनयनानां ताशमतैजसत्वनसक्तिः । यदप्यवाचि केयाश्चिन्नक्तञ्चराणां नायना रश्मयः प्रत्यक्षेण दृश्यन्त २० इति । तदपि यदि परममांसचक्षुषामपेक्षया प्रोक्तम् । अस्मदादिभि स्तत्र रश्मीनामप्रतिपत्तेः । वृपदंशदृशोः प्रतीयन्त एवेति चेत् । न । तद्वोलकप्रदेशविशेष एव हि तथा प्रतिभासते नतु रश्मयः कचित् । यदि तु ते तत्र स्युः तदा प्रैदीपादिवत्तेऽपि प्रसरन्तो दृश्येरन् । न च यमर्थ निशि निशाचरः पश्यति स तल्लोचनरुचिनिचधविच्छरितो दीप १ च ' इति प. पुस्तके पाठः । २ वृषदंश:-मार्जरः । ३ ' दीपादिवत्' इति प. पुस्तके पाठः । ४ 'प्रदीप' इति प. भ. पुस्तकयोः पाठः । "Aho Shrut Gyanam" Page #78 -------------------------------------------------------------------------- ________________ परि. २ सू. ३] स्याद्वादरत्नाकरसहितः । ३२३ प्रभाप्राग्भारपरिरब्ध इव निकटोपटीकमानमनुष्येण दृश्येत । न च तेषामतितनुतरतया न नरान्प्रत्यभिव्यञ्जकत्वमिति वाच्यम् । रात्रिश्वरानपि प्रति तदभिव्यञ्जनविरोधात् । उद्भूतभासुररूपत्वेन हि तेषामभिव्यञ्जकत्वं तच्चोमयत्र तुल्यम् । यद्वा सन्तु मार्जारनेत्रयोमरीचयो यत्र चाकचक्यायमानतास्ति काचित् । यत्र तु गृहगोधिकादि- ५ चक्षुषि न किञ्चिन्निशि चकास्ति तत्रोद्भुतभासुररूपा रश्मयः सन्तीति कः स्वस्थः कथयेत् । दर्शनयोग्यं हि रूपमुद्भूतमुच्यते । अन्यथा मनुष्यनेत्रेषु तदनुभूतताभ्युपगमः किंनिमित्तकः स्यात् । अनुद्भूतताभ्युपगमे तु गृहगोधिकादिचक्षूरश्मीनामालोकनिरपेक्षाणामेव प्रकाशकत्वमवलोकितमिति कथं प्रदीपादिप्रकाशसहितानां तदुपपत्तेरिति प्रागुक्त- १० मुपपद्यते । यत्तु तेनैव नेत्ररश्मिञ्चनुद्भूतरूपतामनिच्छतावाचि । अथवालोकावयवसहितेभ्यस्तदवयवेभ्य उद्भूतरूपा एव नायना रश्मयः उत्पद्यन्ते । दृष्टौ हि तेजसामाशुतरविनाशोत्पादौ । रूपस्पर्शी चोद्धृतानुद्भूतत्वधर्मविकल्पोपेतावित्युद्धृतरूपत्वेनोत्पन्नानामपि रश्मीनामन्यस्मिन्समावेशाद्वि- १५ वकेनाग्रहणम् । यथाऽनेकप्रदीपरश्मीनामेकार्थसम्बद्धानामिति । तदपि नोपपद्यते । यतो यदि नामालोकमिलितमनुप्यलोचनेप्येवम् । तथापि बहुलनिशीथे निरन्तरमञ्जनकुवलयदलश्यामलान्धकारकलापेऽतिशयसइटितविकटकपाटसम्पुटापर्वरककोडे विचरतां गृहगोधिकादिपिपीलिकादिपापीयःप्राणिनां साक्षादपि पश्यतां कथं रश्मीनामुपलम्भो न २० भवेत् । तत्रालोकमिलनस्यासम्भवात् । अथ यत्रालोकमिलनं तत्रैव तेषामुद्भूतानामुत्पत्तिः । तर्हि गृहगोधिकादिनेत्ररश्मीनामप्रकाशकत्वं स्यात् । अनुद्भूतभासुररूपत्वादिति प्रागुक्तान्न मुच्यसे । १. अभिव्यजक' इति म. पुस्तके पाठः । २ भित्तिविभेदको महाकायो मूषकविशेषः । ३ 'मङ्कुशतकुवलय' इति प. भ. पुस्तकयोः पाठः । ४ अपवरकं -गृहम् । "Aho Shrut Gyanam" Page #79 -------------------------------------------------------------------------- ________________ ३२४ प्रमाणनयतत्त्वालोकालङ्कारः [परि. २ सू. ३ नुमानेन बाधनम्। भाषमाणेन निःसारमित्येवं भूषण त्वया ॥ सत्यं सत्यापयांचक्रे भूषणं भस्मभङ्गिभिः ॥ ३१६ ॥ ततोऽनुभूतभासुररूपस्याभिव्यञ्जकत्वाघटनादसिद्धं ते रूपाभिव्यञ्ज कत्वं चक्षुषि । अनुमानबाधितं च चक्षुसस्तैजचक्षुषस्तैजसत्वस्या । सत्वम् । चक्षुषस्तैजसं न भवति तमःप्रकाश कल्वाद्यन्नैवं न तदेवं यथा प्रदीपस्तथा चेदं तम्मात्तथेति । न च तमसोऽसत्त्वेनासिद्ध तत्प्रकाशकत्वम् । अस्य प्रसाधयिष्यमाणत्वात् । तदेवं तैजसत्त्वस्यासिद्धत्वान्न चक्षुषि रश्मिवत्त्वसिद्धि निबन्धनत्वम् । १० अथ वचन निरन्तरतिमिरनिकरकरम्बितापवरककाणे निषण्णस्य जरमार्जारस्येक्षणे प्रत्यक्षतो रश्मिवत्त्वप्रतीतेस्तन्निदर्शनेनान्यत्रापि नेत्रत्वहेतुना तत्सिद्धिरभिधीयते । तर्हि तरुणरमणीवीक्षणे कटाक्षलक्षप्रक्षेपाः प्रेक्ष्यन्ते तत एव करभादिलोचनेऽपि तसिद्धिः किं न स्यात् । तस्मान्न साधर्म्यमात्रेण हेतोर्गमकत्वमपि लन्यथानुपपन्नत्वेन । न चात्र तदस्ति । १५ तद्राहकप्रमाणस्यासम्भवात् । न च मार्जारनेत्रेऽपि रश्मिवत्त्वं नः सिद्ध गिति प्रागुक्तम् । तदित्थं दृशो रश्मिवत्त्वाप्रसिद्धरसम्बद्धमुक्तमधिष्ठानदेशात्यसरद्रश्मिरूपावयवसमवेतमित्यादि । अनुमानबाधितश्च चक्षुषः प्राप्तार्थपरिच्छेदनपक्षः । तथा हि चक्षुः प्राप्तार्थपरिच्छेदि न भवत्यत्यासन्नार्थाप्रकाशकत्वाद्यात्पुनवं न तदेवं यथा प्राणं तथा चैतत्तस्मात्तथेति । न चान हेतुरसिद्धः । गोलकसंसर्गिणोऽञ्जनम्य लोचनेनाप्रकाशनात् । अथात्यासन्नोऽथों योग्योऽयोग्यः सामान्यतो वा विवक्षितः । आद्यपक्षे हेतोरसिद्धिः । योग्यम्यात्यासन्नस्य सर्वस्य तेन प्रकाशनात् । अञ्जनस्य तु न योग्यता । प्रसरतो हि नयनरश्मिसमूहस्य यत्तत्प्रगुण देशेऽवस्थितं तदेव चक्षुर्ग्रहणे योग्यम् । न चाञ्जनं तथा । तम्य २५ पक्ष्मपुटतटोदृङ्कितस्य गोलकान्तनिःसरतां मूले भृणालसूत्रसूक्ष्मेण रश्मिसमूहेन सार्थं प्रगुणत्वायोगात् । द्वितीये तु पक्षे व्यभिचारः । "Aho Shrut Gyanam" Page #80 -------------------------------------------------------------------------- ________________ परि. २ सू. ३] स्याद्वादरत्नाकरसहितः ३२५ स्पर्शनादीनामाकाशपरमाणुप्रमुखात्यासन्नायोग्यपदार्थाप्रकाशकत्वेऽपि माप्ताथपरिच्छेदकत्वात् । तृतीयेऽप्ययमेव कलङ्कः । तदखिलं प्रलापमात्रम्। पतो यदि नाम सूक्ष्मरश्मि दंष्ट्रादिस्वकीयालीककल्पनयाञ्जनमयोग्य पर्यकल्पि तथापि सकलगोलकच्यापितिमिरकामलादिषु कः प्रतीकारः । से हि तव्यापित्वादेव तद्रश्मीनां प्रगुणदेशस्थिताः । यथा स्फुटस्फटिक- ५ काचादिकूपिकाकोडोपगतप्रदीपरश्मीनां स्फाटिकादिकूपिका इति । न च स्पर्शनेन प्राप्तार्थप्रकाशकेनाप्यत्यासन्नस्याभ्यन्तरशरीरावयवस्पर्शस्याप्रकाशनादत्यासन्नार्थाप्रकाशकत्वम्यानेकान्तः आभ्यन्तरशरीरावयवानां स्पर्शनेन्द्रियकारणत्वेन तत्सम्बन्धिस्पर्शस्य तदविषयत्वात् । अकारणस्य तु जलादेः पीयमानस्य शिशिरस्पर्शोऽभ्यन्तरमनुभूयत एव । व्यवहिता- १० प्रकाशकत्वादिति हेतुरप्यसिद्धः । कुलिशकाचाभ्रपटलस्वच्छसलिलस्फटिकोपलान्तरितानामपि पदार्थानामुपलम्भात् । अथ चक्षुरश्मयः । कुलिशादिकं विभिद्य तदन्तरितपदार्थदेशमुपसर्पन्ति ततस्तदुपलम्भः तर्हि तूलपटलान्तरितपदाथोंपलम्भः सुतरां भवेत्तस्य सुभेदत्वात् । ये हि किमपि कर्कशमतिशयनिशितशस्त्राभेद्यं दम्भोलिस्फाटिकादिकमपि १५ भिन्दन्ति न ते तूलपटलीं भेदयितुमलमिति कः सकर्णः कर्णेऽपि कुर्वीत। यत्पुनरुदयन उदचीचरत् । “स्कटिकाधन्तरितोपलब्धिः प्रसादस्फटिकादीनां प्रसादस्व-समाचारकादाना तजागतरणातब भावतया तेजोगतर- कतया प्रदीपप्रभावद्भवेदुपपन्ना" इति । तदपि प्रातबन्धकत्वामि- नोपपन्नम् । न हि प्रसन्नतानिमित्तको मूर्त्तद्रव्यस्य २० खण्डनम् । मूर्तद्रव्यान्तरेण गतेरप्रतिवन्धः क्वापि प्रैक्षि । किन्तु प्रशिथिलावयवारभ्यत्वनिमित्तकः । यथा तूलादिभिरेव जलादीनां न पुनः स्फटिकादिभिः । तद्वदिहापि तूलादय एव नयनरश्मिगतेरप्रतिबन्धकाः । न स्फटिकादयः । स्फटिकान्तर्गतप्रदीपरश्मयस्तु न तं भित्वा प्रसरन्ति । किन्तु तत्सम्पर्कमासाद्य स्फटिकपरमाणुपुञ्ज एव २५ १ न ' इति प. पुस्तके नास्ति । त्युदयनमतस्य "Aho Shrut Gyanam" Page #81 -------------------------------------------------------------------------- ________________ ३२६ १० प्रमाणनयतत्त्वालोकालङ्कारः परि. २ सू. ३ तथा परिणतः सर्वतः प्रसरति । अत एव पीतरक्तादिकाचपिकातो रश्मयोऽपि तच्छायाः प्रसरन्तो दृश्यन्ते । अथ यथा पारदस्यायस्पात्रभेदे सामर्थ्य न पुनरलाबुपात्रभेदे तथा लोचनरोचिषामपि स्फटिकादे भेंदे शक्तिर्भविप्यति न तूलपटलीभेद इति चेत् । तदप्रतीतिकम् । ५ सोऽयं स्फटिकादिरिति निर्णयाद्विनाशव्यवहारस्य तत्र कस्यचिद भावाच्च । अथ पूर्वपूर्वकाचादिव्यूहवृत्तावुत्तरोत्तरतद्रूपव्यूहान्तरस्योपपत्तेः प्रदीपज्वालावन्निरन्तरताम्रान्तिरित्युच्यते । हन्तैवम् । कलशकुलिशप्राकाराद्यं त्रिविष्टपकन्दरा कुहरकलितं विश्वं वस्तु प्रतिक्षणभङ्गुरम् ॥ ज्वलनकलिकावत्किन्त्वस्मिन्निरन्तरताभ्रमः प्रभवति वदन्नित्थं शाक्यः कथं प्रतिहन्यते ॥ ३१७ ।। अथात्मादिपदार्थानां क्षणिकत्वमाचक्षाणं भिक्षु प्रतिक्षेप्स्यति । प्रत्यभिज्ञैवेति चेत् । स्फटिकादावध्यस्त्येवासौ । सान्यत्र दृढेति चेत् । किंकृतं तत्रास्य दाढर्थन् । बाधाभावकृतमिति चेत् । प्रकृतेऽपि १५ तत्समानम् । न हि स्फटिकादौ प्रत्यभिज्ञानस्यैकत्वपरामर्शिनः किंचि बाधकमस्त्यात्मादिवत् । स्फाटिकान्तरितार्थोपलम्भेन तद्भेदसिद्धिरेकत्वग्राहकप्रत्यभिज्ञानस्य बाधिकेति चेत् । नैवम् । इतरेतराश्रयापत्तेः । भेदसिद्धौ हि स्फटिकादेस्तदन्तरितार्थोपलम्भः सिद्धयति तत्सिद्धौ च भेदसिद्धिरिति । यदि च तथा स्फाटिकादेराशूत्पादविनाशौ स्वीक्रियेते २० तदा चैवं दर्शनान्तरितमदर्शनमपि स्यात् । न च तत्र तदा कस्यचित् तदनुभूयते । तद्विनाशस्य पूर्वोत्तरोत्पादाभ्यामाशुभाविभ्यां तिरोहितत्वान्न तत्रादर्शनं स्यादिति चेत् । नन्वेवं तदुत्पादस्य पूर्वोत्तरविनाशाभ्यामाशुभाविभ्यामेव तिरोधानाद्दर्शनमपि माभूत् । तदुत्पादयोः स्वमध्य गतविनाशतिरोधाने सामर्थ्य भावम्वभावत्वेन बलीयस्त्वात् । नतु ६५ निस्वभावयोस्तन्नाशयोः स्वमध्यगतोत्पादतिरोधाने । अभावस्वभावत्वेन दुर्बलत्वादिति चेत् नैतद्भाव्यम् । भावाभावस्वभावयोः समानवलत्वात् । "Aho Shrut Gyanam" Page #82 -------------------------------------------------------------------------- ________________ ३२७ परि. २ सू. ३] स्याद्वादरत्नाकरसहितः तयोरन्यतरबलीयस्त्वे युगपद्भावाभावात्मकवस्तुप्रतितिविरोधात् । न हि वस्तुनो भाव एव कदाचित्प्रतीयते । स्वरूपादिचतुष्टयेनेव पररूपादिचतुष्टयेनापि भावप्रतीतिप्रसक्तेः । न चानाद्यनन्तं सर्वात्मकं वस्तु प्रतिभाति । यतस्तथाभ्युपगमः श्रेयान् । नाप्यभाव एव वस्तुनोऽ. नुभूयते । पररूपादिचतुष्टयेनेव स्वरूपादिचतुष्टयेनाप्यभावप्रतिपत्तिप्रस- ५ ङ्गात् । न च सर्वथाप्यसत्प्रतिभाति । यतस्तदभ्युपगमोऽपि कस्यचित्प्रतितिष्ठेत । प्ररूपयिष्यते च भावाभावप्रतिभासनम् । ततः सर्वथोत्पादे विनाशे च पुनः पुनः स्फटिकादौ दर्शनसान्तरस्यादर्शनस्य प्रसञ्जनं दुर्निवारामिति स्थितम् । न चैवं प्रदीपे कथं नैरन्तर्यभ्रम इति वाच्यम् । सर्वथोत्पादविनाशयोस्तत्राघटमानत्वादिति वक्ष्यते । सन्दिग्धव्यति- १० रेकि च व्यवहिताप्रकाशकत्वम् । अप्राप्तार्थपरिच्छेदित्वेऽपि व्यवहिताप्रकाशकत्वस्याविरोधात् । यत्तूक्तमप्राप्तत्वाविशेषाव्यवहितवत्कुड्यादिव्यवहितमपि किं न गृह्णीयादिति । तदप्यसङ्गतम् । योग्यतावशेनैव अप्रातार्थपरिच्छेदपक्षे . व्यवहितस्यापि प्रका- तेन प्रकाशनात् ! अभ्युपगतं च भवताप्येतत् । १५ शकत्वमिति किर- कथमन्यथा स्फाटिकान्तरितस्येव समलजलान्तशावलिकारोक्तप्रस गत्यापाकरण । रितस्यापि भावस्योपलम्भो न भवेत् । अथ पाथो विध्वसितत्वाल्लोचनतेजो न तद्भित्त्वाऽर्थेन सम्बध्यते इति कथं तद्रुपलम्भः । तर्हि स्वच्छसलिलान्तरितस्यापि तस्यानुपलम्भः स्यात् । कथं वा कुडयादेन रश्मिभिर्भेदः । नहि तत्तेजो २० विरोधि । स्फटिकादावपि तद्विरोधित्वापत्तेः । प्रसन्नतानिमित्तस्तु तद्भेदः पूर्वमेव व्यपास्त: । किं च घ्राणं यथा कैरवस्यैवं परमाणोरपि गन्धं कुतो न प्रकाशयेत् । अथ प्रकाशयत्येव योगिनो घ्राणं परमाणुगन्धमपि ! नास्मदादेः । तादृगदृष्टविशेषस्याभावात् । महत्त्वाद्युपेतद्रव्यगन्धादि तु प्रकाशयति । तादृगदृष्टविशेषस्य सद्भावात् । इत्यदृष्ट- २५ १ ' स्वभाववस्तु प्रतिभासनम् ' इति प. पुस्तके पाठः । "Aho Shrut Gyanam" Page #83 -------------------------------------------------------------------------- ________________ खण्डनस्य खण्डनम् । ३२८ प्रमाणनयतत्त्वालोकालङ्कारः [परि. २ सू. ३ वैचित्र्यात्तद्विज्ञानभावाभाववैचित्र्यम् । तदितरत्रापि तुल्यम् ! स्याद्वादिनामपि चक्षुरप्राप्यकारि केषाञ्चिदतिशयज्ञानभृतामस्मदाद्यगोचरविप्रकृष्टस्वविषयस्य परिच्छेदकम् । तादृशतदावरणक्षयोपशमविशेषसद्भावात् । अम्मदादीनां तु यथाप्रतीति पदार्थप्रकाशकत्वं स्वानुरूपतदावरणक्षयोपशमविशेषादित्युभाभ्यामभ्युपगन्तव्या योग्यता । अधिकश्चास्माकमनुभवः साक्षी । अनुमानं चानन्तरं निरूपितम् । यत्तु कन्दलीकारो व्याकरोति । “योग्यताभावाव्यवहिताग्रहणमिति __ चेत् । इन्द्रियस्य तावद्योग्यता विषयग्रहणकन्दलीकारोक्तयोग्यता US सामर्थ्य मस्त्येव तदानीमव्यवहितग्रहणात् । विषयस्यापि योग्यता महत्त्वानेकद्रव्यवत्वरूपविशेषाद्यात्मिका व्यवधानेऽप्यनिवृत्तव | आर्जवावस्थानमपि तदवस्थमिति"। तदप्येतेन निरस्तम् । प्रभातुस्तादृशक्षयोपशमरूपतग्रहणयोग्यताया अभावात् । कथमन्यथा निशीथिनीनाथरूपस्येव तद्दतेरुपलम्भो न भवेत् । अथ भास्वरत्वाद्दरादपि रूपं तस्योपलभ्यते नतु गतिस्तद्वि१५ परीतत्वात् तर्हि तदुत्सङ्गसङ्गतः कुरङ्गकलङ्क: सैंहि केयनिकेतनैकदेशश्च नोपलभ्येत । तद्रूपाभावेन सितत्वेन तदुपलम्भे कतरो गतावपराधः । यन्नासौ दृश्यते । तदेवं न व्यवहिताप्रकाशकत्वानुमानं साधीयः । नापि बाह्येन्द्रियत्वानुमानम् । तत्रापि प्रतिपादितदोषाणां प्रायः प्रसर्पणात् । किं च किमिदं वाह्येन्द्रियत्वं चक्षुषः । किं बहिरर्थग्रहणाभिमुख्यं, बहिर्देशावस्थायित्वं, बहिष्कारणप्रभवत्वं वा स्यात् । तत्र प्राचीन चेतसा व्यभिचारि । तस्याप्राप्तसुपळपर्वतस्वर्गादिपरिच्छेदकत्वेऽपि बहिरर्थग्रहणाभिमुख्यतया बाह्येन्द्रियत्वात् । द्वितीयपक्षेऽप्यर्थदेशः शरीराबहिर्वा बहिर्देशो विवक्षितः । व्यवस्थायित्वमपि पौरस्त्यपक्षेऽर्थदेशाश्रितत्वमर्थाभिमुख्येन प्रवृत्तिर्वा स्यात् । आद्यपक्षे उभयासिद्धिः । चक्षुषो २५ गोलकान्तर्देशसमाश्रितत्वेन वादिप्रतिवादिभ्यामभ्युपगतत्वात् । दृष्टा १. हि' इत्यधिक प. पुस्तके । २ न्या. के. पृ. २३ पं. ७. "Aho Shrut Gyanam" Page #84 -------------------------------------------------------------------------- ________________ परि. २ सू. ३] स्याद्वादरत्नाकरसहितः ३२९ न्तश्च साधनविकलः | त्वगिन्द्रियस्यार्थदेशानाश्रित्वात् । द्वितीयपक्षेऽपि प्रवृत्तिराभिमुख्येन प्रसप्पणरूपो व्यापारः प्रतीत्युत्पादकत्वं वा । प्रथमे प्रतिवाद्यसिद्धिः । न खलु प्रतिवादिना नयनरश्मयोऽर्थदेशेऽपसर्पन्तः म्वीकृताः । तेन नयनस्यातैजसत्वेन प्रतिपादनात् । तत्साधकस्य रूपादिषु नियमेनेत्यादिप्रमाणस्य प्राक्पराकृतत्वेन बाधकस्य चोपन्यस्तत्वे. ५ नोभयासिद्धिर्वा । साधनविकलतात्रापि दृष्टान्तम्भ स्पष्टैव । अर्थाभिमुख्येन प्रतीत्युत्पादकत्वं पुनर्मनसैवानैकान्तिकम् । अथ शरीरावहिर्देशे गोलकस्वरूपे समाश्रितत्त्वं बहिर्देशावस्थायित्वम् । चेतसा च व्यभिचारोत्सारणाय बाह्येति विशेषणम् । तद्धि देहान्तर्देशसमाश्रितमिति । तदप्यबन्धुरम् । इन्द्रियबाह्यत्वस्याप्राप्तार्थपरिच्छेदेनापि सार्द्धम- १० विरोधात् । न चाविरुद्धं विशेषणं विपक्षण ततो हेतुं निवर्तयति । न चे विरोधसाधनसावधानं किञ्चिदिह प्रमाणमस्ति । ___ अथ मनसि प्राप्तार्थपरिच्छेदव्यावृत्त्या बाह्येन्द्रियत्वस्यापि व्यावृत्तेविरोधसिद्धिरभिधीयते । नैवम् । क्वचित् साध्यनिवृत्तौ साधननिवृत्तावपि विरोधस्यासिद्धेः । अन्यथा चक्षुरप्राप्तार्थपरिच्छेदि स्पर्शनरसन- १५ नासाश्रोत्रान्येन्द्रियत्वात् मनोवदित्यतः कश्चिचक्षुषोऽप्राप्तार्थपरिच्छेद प्रसाधयन् कथं प्रतिरोत्स्यते । समस्ति खल्चत्राप्यप्राप्तार्थपरिच्छेदव्यावृत्त्या स्पर्शनरसननासाश्रोत्रान्येन्द्रियत्वस्यापि व्यावृत्तिः स्पर्शनादाविति। तस्माध्यतिरेकानिश्चयात्सन्दिग्धव्यतिरेको हेतुः । बहिष्कारणप्रभवत्वमपि मनसैव व्यभिचारि। आत्मापेक्षया हि बहिष्कारणं पुद्गलतत्त्वं २० तत्प्रभवत्वं च चक्षुरादीन्द्रियवन्मनसोऽप्यस्त्येव । तस्यापि पौद्गलिकत्वेन षट्पदार्थपरीक्षायां समर्थथिप्यमाणत्वात् । चक्षुः प्राप्यकारि भौतिकत्वादित्यत्रापि प्राप्यकारीति कोऽर्थः । प्राप्य संयुज्य स्वकार्य करोतीति चेत् । ननु प्राप्तिरपि स्वकार्य तदपि च प्राप्य करोत्यन्यथा वा। प्राप्य १ 'मध्ये' इत्यधिक प. भ. पुस्तकयो। २ 'च' इति नास्ति प. भ. पुस्तकयोः । ३ . वचन ' इति भ. पुस्तके पाटः । "Aho Shrut Gyanam" Page #85 -------------------------------------------------------------------------- ________________ ३३० प्रमाणनयतत्त्वालोकालङ्कारः परि. २ स. ३ चेत्, तर्हि सापि प्राप्तिः प्राप्यैव कर्तव्येति प्राप्तिपरम्परोत्पाद एवोपशान्तशक्तित्वात्प्रस्तुतकार्यानिप्पत्तेरनवस्था । अन्यथेति पक्षे त्वनयैव व्यभिचारः । अथ ज्ञानरूपकार्यापेक्षयैव चक्षुषः प्राप्यकारित्वसाधनान्नोक्तदोषानु५ षङ्गः । ननु कुत एतदाप्तमायुष्मता । प्राप्यकारीति शब्दस्य प्राप्ति पूर्वक्रियामात्राभिधानपर्यवसितत्वात् । न च शब्दान्तरमस्ति यत्सन्निघानादयं " देवस्य शृंगारिणः” इत्यादिवदभिमतार्थवृत्तिः स्यात् । __ अथ सैन्धवादिवत्प्रकरणवशादस्याभीष्टार्थनिष्ठाभिधीयते । ताँहि प्राप्य वा चक्षुप्तिं कुर्यादप्राप्य वेत्यत्र प्रस्तावे प्रोच्यते चक्षुः प्राप्ये१० त्यादि । तदपि नोपपन्नम् । एवं सति निदर्शनम्य साध्यशून्यतापत्तेः । परश्वधो हि पादपं प्राप्य द्वैधीभावमेव विधत्ते नतु ज्ञप्तिम् । अथाभिदध्यात्कश्चित्, स्वविषयज्ञप्तिकरणापेक्षया परशुर्निदर्शनमुपदर्शितो न च्छिदपेक्षया । तथा च न साध्यवैकल्यं दोषः । प्राप्यैवे न्द्रियं तेन ज्ञप्तिकरणादिति । सोऽपि नोपपन्नवक्ता । यतश्चाक्षुषीं स्पा१५ र्शनी वा ज्ञप्तिमपेक्ष्य तेनैतदुच्येत । यदि पौरस्त्यम् । तदा सैव साध्य शून्यता निदर्शनस्य । चक्षुरर्थयोः प्राप्तेरद्याप्यसिद्धेः । अथ स्पार्शनी तामपेक्षोच्यते । अस्त्वेवम् । किन्तु हेतोर्मेरुणा मनःपरिच्छेद्येन व्यभिचारः । भौतिकेनापि तेन मनोऽप्राप्तेनैव स्वपरिच्छित्तिकरणात् ।। __ अथ करणभूतेन येन परिच्छित्तिर्जन्यते स एव प्राप्यकारीह २० सङ्गतो न विषयत्वेनापि । तर्हि दृष्टान्तान्तरं वक्तव्यम् । न प्रकृतम् । अस्तु प्रदीपादिरेवासौ तेन हि करणभूतेन रश्मिद्वारेण प्राप्त एवार्थः प्रकाश्यत इति चेत् । नैवम् । एवमपि हेतोः प्रतिबन्धानिश्चयात् । साधर्म्यमात्रेण तन्निश्चयायोगात् । अप्राप्यकारित्वमपि स्पृशतो भौतिकत्वस्य न किञ्चित्परिपन्थिप्रमाणमिति । एतेन कारकत्वादिति साधनं १ 'निष्ठता' इति प. पुस्तके पाठः । २'तथापि' इति प. भ. पुस्तकयोः पाठः । "Aho Shrut Gyanam" Page #86 -------------------------------------------------------------------------- ________________ परि. २ सू. ३] स्याद्वादरत्नाकरसहितः ३३१ यत्केनचिदुच्यते । तदपि परास्तम् । अयस्कान्तेन च व्यभिचारीदम् । तेनाप्राप्तस्यैव लोहस्याकर्षणात् । __ अथ तस्यापि प्राप्तस्यैवाकर्षणम् । अयस्कान्तो हि वायुद्वारेण तदाकर्षति यथा पुरुषो नालान्तर्वायुप्रयोगेण पानीयादि । संयुक्तसंयोगश्चात्र प्राप्तिः । तदसत् । वायोस्तत्राप्रमाणत्वात् । न तावत्प्रत्यक्षं तदाह- ५ कम् । अननुभवात् । अनुमानमपि नास्ति । समाकर्षणस्यान्यथानुपपत्तिरम्ति इति चेत्, न । अप्राप्तस्याप्याकर्षणोपपत्त्यास्या उपक्षीणत्वात् । अप्राप्तस्याघ्याकर्षणे कथं न सकललोहाकर्षणम् । प्राप्तम्याप्याकर्षणे कथं न तद्देशवर्तितृणतूलादिसमाकर्षणम् । तस्यायोग्यत्वादिति चेत् । अनयैवोक्त्यामृतमास्वादय । सकललोहानामयोग्यत्वादप्राप्तत्वा- १० विशेषेऽपि नाकर्षणं भवेदस्ति चैतदिति तुल्यम् । वाद्यन्तरं प्रत्येवाम्य योग्यतेति चेत् , किमेतदेवान्यत्रापि न पश्यसि । किं च कुतोऽयसः समाकर्षणान्यथानुपपत्तिः । कारकत्वाख्याद्धेतोरिति चेत् । अयमभिसन्धिः। सकलं कारकं प्राप्त एव वस्तुनि फलमुत्पादयदवलोकितं कारक एवायस्कान्त इति । तदसुन्दरम् । इतरेतराश्रयप्रसङ्गात् । कारक- १५ त्वस्य हेतुत्यसिद्धावयस्कान्तस्य प्राप्तार्थसमाकर्षणसिद्धिस्तत्सिद्धौ च कारकत्वस्य हेतुत्वसिद्धिरिति । यदि च वायुद्वारेण तदाकर्षणमुच्यते । तदा तिर्यगेव तदाकर्षणं भवेन्न पुनरूद्धम् । वायोस्तिर्यक्पवनस्वभावत्वात् । वात्यादौ तु विरुद्धदिक्क्रियवायुद्वयसंयोगनिमित्तल्वेनोर्ध्वगते - वद्भिर्व्यवस्थापितत्वात् । न चात्रापि तथाविधा कल्पना ज्यायसी । २० तथाननुभवात् । अनुमानवाधितं च तत्र वायुपरिकल्पनम् । तथा हिं' चुम्बको नायसो वायुद्वारेणाकर्षकस्तत्रावस्थितलघुतरतृणतूलाधनाकर्षणान्यथानुपपत्तेः । कथं च तिलकादिना कान्तादीनामाकर्षणम् । तत्रापि पवनोऽस्तीति महासाहसिकस्योल्लापः । न खलु यथा चात्यादिना परवशीभूता कान्ता समानीयते । तथात्रापि पवनविशेषेणेति २५ प्रतीतिरस्तीति । 'च' इति प. भ. पुस्तकयोः पाठः। "Aho Shrut Gyanam" Page #87 -------------------------------------------------------------------------- ________________ ३३२ प्रमाणनयतत्त्वालोकालङ्कारः परि. २ सू. ३ यदप्यवादि प्रथमतो हि चक्षुः सन्निहितमित्यादि, यदपि च संस निद्रव्यतया निःसरदेव नायनं तेजो बाह्यालोकेपरेण भूधरशशधरयोयुगपग्रहणाभावः प्रदर्शितः नेकताङ्गतं युगपदेव तावदथैः संसृष्टमिन्द्रिय तत्खण्डनम् । मुत्पादितवदिति भूधरशशधरयोस्तुल्यकालग्रहणमुपपद्यत इति केनचित् उच्यते तदपि चक्षुषो रश्मिवत्त्वपराकरणादपाकृतम् । उत्तरमते च पृष्ठस्थितस्य व्यवहितस्य चार्थस्योपलम्भः । प्रसज्यते । अथानार्जवावस्थितस्य व्यवहितम्य कथं ग्रहणमस्तु । मैवम् । आर्जवावस्थितम्य व्यवधानाश्रयणस्येन्द्रियप्राप्त्यर्थत्वात्तस्याश्च तथास्थितेऽप्यर्थे सञ्जातत्वात् । १० यदि च चक्षुः प्राप्यकारि । तदा कथं संशयविपर्ययप्रादुर्भावः। सामान्य . वद्विशेषाणामपि सन्निकृष्टानामुपलम्भसम्भवात् । चक्षुषः प्राप्यकारित्वे संशयावपर्यययोरनुत्पत्ति- तथा च कथं विशेषानुपलब्धिनिबन्धनौ संशयवि प्रसंजनम् । पर्थयौ स्याताम् । यत्पुनरात्रेयभाष्यकारः प्राह । "यथा सामान्यस्य विशेषाणां च प्रदीपालोकेन सन्निकृष्टत्वेन दूरात्सा१५ मान्यमुपलभ्यते न विशेषा इति प्रदीपालोककारितौ संशयविपर्ययो भवतः तथा सामान्यस्य विशेषाणां च चक्षुषा सन्निकृष्टत्वेऽपि दूरा सामान्यमुपलभ्यते न विशेषा इति चाक्षुपौ संशयविपर्ययौ भवतः । तत्र महाविषयत्वात्सामान्यं दूरादप्युपलभ्यतेऽल्पविषयत्वातु विशेषा न दूरादुपलभ्यन्त इति संशयविपर्यययोरुपपत्तिः ” इति । तदपि न क्षोदक्षमम् । महाविषयत्वस्योपलम्भं प्रत्यप्रयोजकत्वात् । न खलूपलभ्यमानादितरे विषयाः कणिकयापि तत्सामान्यज्ञप्तावुपयुज्यन्ते । यतस्तद्भूयस्त्वं दूरात्तत्स्थसामान्योपलब्धौ निमित्तं स्यात् । यस्तु प्रदीपो दृष्टान्ततयोपदिष्टः सोऽपि न श्रेष्ठः । येन हि सन्निकर्ष उपलम्भकारणतया कथ्यते तस्य प्रदीपेऽपि सामान्यवद्विशेषाणामुपलम्भकत्वप्रसक्ति "Aho Shrut Gyanam" Page #88 -------------------------------------------------------------------------- ________________ श्रात्रस्य परि. २ सू. ३] स्याद्वादरत्नाकरसहितः ३३३ दुनिवारा । अस्माभिस्तु प्रदीप एवोपलम्भं प्रति निमित्तमुच्यते । स च स्वयोग्यतावशेन दूरात्सामान्यमेवोपलम्भयतीति युक्तम् । तद्वदेव यदि चक्षुषोऽपि योग्यता स्वीक्रियते कृतं सन्निकर्षेण । संन्निकर्षाभावे योग्यमपि कथमुपलम्भं करोति चक्षुः । न हि योग्योऽपि प्रदीपोऽप्राप्त पटादि प्रकटयतीति चेत्, ननु कुत एतत् । तस्य व्यवहिताप्रकाशकत्वादिति चेत् । न । अस्य निराकृतत्वात् । अनुमानबाधितं च चक्षुषः प्राप्तार्थप्रकाशनम् । तथा हि चक्षुरप्राप्तार्थप्रकाशकं व्यवहितस्यापि प्रकाशकत्वात् यत्तु नैवं न तदेवं यथा श्रोत्रं तथा चेदं ततस्तथा । प्रसाधितं च काचादिव्यवहितम्यापि चक्षुषः प्रकाशकत्वमिति न साधनासिद्धिः । योग शाम्यतु तवैष दोहदः प्राप्यकारिणि तदीक्षणे क्षणात् ॥ १० हन्त यत्किमपि कर्कशोत्तरैः कीलिता सकलयुक्तिमण्डली ।। ३१८ ॥ - दामातः शाक्यसिंहस्य शिष्यो मिति स्वीकुर्वतो बौद्ध जल्पत्येवं प्रस्तुतार्थोपधाति ।। स्य मतमुपपाद्य दृष्टान्तत्वं नैव कर्णेन्द्रियस्यातत्खण्डनम् । भाति न्यायोपेतमुक्तप्रयोगे ।। ३१९ ॥ १५ तथा हि चक्षुषोऽआप्तार्थप्रकाशकत्वे साध्थे श्रवणेन्द्रियस्य विपक्षताऽनुपपन्ना । चक्षुष इव तस्याप्यप्राप्तार्थप्रकाशकत्वात् । “चक्षुःश्रोत्रमनसामप्राप्तार्थप्रकाशकत्वम्" इत्यभिधानात्। प्राप्यकारित्वे च श्रोत्रस्य तद्गोचरे शब्दे दूरादिव्यवहारो न स्यात् । अस्ति चात्रायं दूरे शब्दो निकटे शब्दः श्रूयत इति प्रतीतिः । अतोऽप्राप्यकारित्वभेवास्यो. २० पपन्नम् । तथा च प्रयोगः । यो दूरादिप्रत्ययग्राह्यः स स्वग्राहकेणासन्निकृष्ट एव गृह्यते यथा तथाविधपादपो दूरादिप्रत्ययग्राह्यश्च शब्द इति । न चासन्निकृष्टस्य शब्दस्य ग्रहणे कथं ततः श्रोत्राभिघात इत्यभिधातव्यम् । भासुररूपस्यासन्निकृष्टम्य ग्रहणेऽप्यतश्चक्षुषोऽभिघातोपलम्भात् । इयांस्तु विशेषोऽत्र तेजस्विताऽभिघातहेतुः । शब्दे तु २५ तीव्रतेति। "Aho Shrut Gyanam" Page #89 -------------------------------------------------------------------------- ________________ प्रमाणनयतत्त्वालोकालङ्कारः परि. २ सू. ३ एवमप्राप्यकारित्वं श्रवणस्य स्थितं ततः !! वैधयेणास्य नो युक्तं दृष्टान्तत्वप्रदर्शनम् ।। ३२० ॥ प्रामाणिकेषु प्रवरस्त्वमेव त्वमेव ताथागत वावदूक || सखे यदेतां जगतोऽप्यपूर्वां प्रमेयमुद्रां प्रकटीकरोषि ॥ ३२१ ॥ ___ तत्र यदुक्तमनुमानं यो दूरादिप्रत्ययग्राह्य इत्यादि । तत्र शब्दः स्वग्राहकेणासन्निकृष्ट एव गृह्यत इत्येवंविधस्य गम्यमानपक्षस्य प्रत्यक्षबाधा । कर्णशतप्रविष्टस्य मशकादिशब्दस्य सन्निकृष्टस्यैव प्रत्यक्षेण प्रतीतेः । दूरादिप्रत्ययग्राह्यत्वलक्षणो हेतुश्च गन्धेनानैकान्तिकः । तस्य स्वग्राहकेण सन्निकृष्टस्य ग्रहणेऽपि दूरादिप्रत्ययग्राह्यत्वप्रतीतेः । न च १० तथा प्रतीयमाने गन्धे दूरनिकटादिव्यवहारोऽसिद्धः । यतः दूरादुच्छृङ्खलोऽयं बहुलपरिमलः काममभ्येति भूयान् गन्धोद्गारातिरेकं किमपि जलरुहां जृम्भतेऽसौ समीपे ॥ मध्यस्था: प्रोद्धमन्ति प्रकृतिसुरभयः सौरभं सत्कदम्बाः .. सुव्यक्तेयं प्रतीतिनिखिलतनुभृतां निर्विवादा समस्ति।।३२२॥ ___ किं च दूरादिप्रत्ययग्राह्यत्वं शब्दे साकारज्ञानवादिनः सौगतस्यानुपपन्नम् । श्रावणज्ञानेन स्वगते शब्दाकारे गृह्यमाणे दूरनिकटादिव्यवहारस्यायुज्यमानत्वात् । निराकारं हि यस्य ज्ञानं भिन्नदेशमर्थं परिच्छिनत्ति तस्येदं दूरमिदं निकटमिति वक्तुमुचितम् । साकारज्ञानवादिनः पुनर्यद्दरादि न तज्ज्ञानवेद्यमवेद्ये च न दूरादिव्यवहारो युक्तः । न हि २० नष्टनयनस्येदं दूरमिदं निकटं चेति व्यवहारस्तात्त्विकोऽस्ति । यच्च वेद्यं ज्ञानस्य स्वाकारमात्रं न तत्तद्दरादिस्वरूपम् । ज्ञानस्वरूपादभिन्नत्वात् । अथाकारधायकस्य दूरादित्वाद्दरादिव्यवहारः तर्हि व्यर्थः श्रोत्रस्याप्राप्यकारित्वसाधनप्रयासः । श्रोत्रेण सन्निकृष्टस्यापि शब्दस्य ग्रहणे "Aho Shrut Gyanam" Page #90 -------------------------------------------------------------------------- ________________ ३३९ परि. २ सू. ३] स्याद्वादरत्नाकरसहितः तत्र दूरादिव्यवहारस्य दूरादिदेशादागतत्वेनोपपद्यमानत्वात् । दृश्यते हि गन्धस्य प्राणेन्द्रियेण सन्निकृष्टम्यापि ग्रहणे दुरादिदेशादागतत्वेन दूरे बकुलपरिमल इत्यादिव्यवहारः । ___ अथ यदिदं देशापेक्षया शब्दस्य दुरादित्वं तम्कि देशस्याग्रहणे स्याद्रहणे वा । न तावदग्रहणे । देशस्य विशेषणत्वात् । यत्खलु ५ विशेषणं तद्गृहीतमेव विशेष्ये विशिष्टप्रतीतिनिबन्धनम् । यथा दण्डादि । विशेषणं च शब्दस्य दूरादिप्रतीतो देश इति । नापि ग्रहणे । यतः कथं तद्हणं श्रोत्रेण चक्षुरादिना वा । यदि श्रोत्रण, तदा देशस्यापि शब्दत्वप्रसङ्गः । श्रोत्रग्रहणलक्षणत्वात्तस्य । चक्षुरादिना तु तहणं न सर्वत्र सम्भवती । व्यवहितदेशस्यापि शब्दस्य श्रूयमाणत्वात् । तद्- १० खिलमफलम् । अव्यवहितदेशसमुद्भवे ध्वनौ देशस्य चाक्षुषप्रत्यक्षेण लक्ष्यमाणत्वात् । इतरस्मितु तस्मिन् आनुमनिकी देशप्रतिपत्तिः । तथाहि यावतो दुरात्प्रत्यक्षागमोपलब्धकारणव्यापारभाविनः शब्दस्य समागतस्य यान्विशेषानुपलब्धवांस्तानदृष्टकारणस्यापि शब्दस्य विशेषानुपलभमानस्तावति दूरे शब्दोत्पादं प्रतिपद्यते । यथा कैश्चिदेव १५ विशेषश्शङ्खादिकं च वक्तृविशेषं च प्रतिपद्यते । यस्तु तथाभूतान्विशेषान्न लक्षयति तस्य संशय एव दृश्यते । कस्य कुतो वार्य शब्द इति । देशविशेषे चानुमिते प्रामादिकं सम्भाव्य तत्र शब्दोत्पादं व्यपदिशति । भवतापि यद्येवं नोपेयते । तदा कुतस्तत्र प्रतीयमाने दूरादिता- २०. प्रतीतिः । किं स्वभावत एवास्य दूरादित्वाद्दरादिकारणप्रभवत्वात् दूरादिदेशे स्थितत्वाद्वा । न तावदाद्यः पक्षः, प्रतिनियतदूरनिकटादिव्यवहाराभावप्रङ्गात् । दूरादिकारणप्रभवत्वेन चास्य दूरादिव्यवहाराहत्ये चै वक्षःस्थललुठन्मुक्ताफलकलाये प्रेक्ष्यमाणे दूरत्वव्यवहारः स्यात् । १'च' इति भ. पुस्तके नास्ति ! "Aho Shrut Gyanam" Page #91 -------------------------------------------------------------------------- ________________ ३३६ प्रमाणनयतत्त्वालोकालङ्कारः [परि. २ मू. ३ तत्कारणस्य पारावारकुहरसञ्चारिशुक्तिसम्पुटादेर्दूरत्वात् । निकटकारणकुटुम्बघटितस्य घटादेर्दूरं नीतस्य दूरतया प्रतीतिश्च न स्यात् । दूरदेशस्थितत्वादेव तस्य तु दूरादित्वे स्वोत्पत्तिदेशस्था एव शब्दाः श्रोत्रैर्गृह्यन्ते नत्वागता इत्यभ्युपगन्तव्यं स्यात् । तथा च निर्वाते दूरस्थेन मनागपि न श्रूयते यः शब्दस्सोऽनुकूलवाते कथं श्रूयेत । यश्चासन्नेन प्रमात्रा श्रूयते स एव प्रतिवाते कम्मान्न श्रूयते । प्रतिवातेन श्रोत्राभिघाताच्छब्दस्य नाशितत्वाद्वा । यदि श्रोत्राभिघातात्, तर्हि निर्वातप्रदेशस्थेन दूरादपि श्रूयेत । प्रतिवाताभावेन तच्छ्रोत्रस्यानभिधातात् । शब्दस्य नाशितत्वे तु यस्याप्यसौ वातोऽनुकूलस्तेनापि न श्रूयेत । १० नाशितत्वाविशेषात् । अथ च मुरजमधुरध्वानाधीनं विकस्वरवल्लकी क्षणितकलितं तालैस्तारन्तरङ्गितपञ्चमम् ॥ स्थितवति जनस्पन्दे मन्देऽनुकूलसमीरणे विलसति तथा दूरादीतं निशासु निशम्यते ॥ ३२३ ।। दूरदेशवर्तिप्रमातारं प्रति तेनास्य प्रेरणे तु तच्छ्रोत्रेण प्राप्तोऽसौ गृह्यते इति सिद्धमम्य प्राप्यकारित्वम् । अन्यच्च यदि स्वोत्पत्तिदेश एव सर्वे शब्दाः प्रलयभाजः । कथं तर्हि नलिकाशब्दम्य भेर्यादिशब्दम्य वा कर्णशप्कुलीगृहादिप्रपूरणेन प्रतिपत्तिः स्यात् । कथं वा धवलगृहादौ प्रतिशब्दप्रादुर्भावः । न हि लोप्टादयः कांस्यपात्रादिभिरसंसृष्टाः शब्दमुपजनयन्तः प्रतीयन्ते । यदि स्वोत्पत्तिदेशस्था एव शब्दाः श्रोत्रेण गृह्यन्ते । तदा तत्रस्थैर्भेर्यादिशब्दैमहद्भिरल्पीयसोऽपि मशकादिशब्दस्यानभिभवादनाकुलमिव गृहणं स्यात् । तथा च प्रयोगः । ये स्वोत्पत्तिदेशस्था एवेन्द्रियेणासन्निकृष्टा गृह्यन्ते न तेषु २५ महद्भिरल्पीयसामभिभयो यथा पर्वतेन पादपादीनाम् । स्वात्पत्ति देशस्था एवेन्द्रियेणासन्निकृष्टा गृह्यन्ते च शब्दा इति । २० "Aho Shrut Gyanam" Page #92 -------------------------------------------------------------------------- ________________ परि. २ सू. ३] स्याद्वादरत्नाकरसहितः ३३७ ननु दूरदेशवर्तिनां प्रमातृणां पर्वतः पादयादीनभिभूयात्मानमेवोपदर्शयत्यतः साध्यविकलो दृष्टान्त इति चेत् । तन्न सुन्दरम् । यतस्तेषां देशविप्रकृष्टतया तद्रहणयोग्यत्वाभावादप्रतिभासो नाभिभवात् । मशकादिशब्दानां त्वविप्रकृष्टानामपि भेर्यादिशब्दरभिभवः समस्ति ततो न तेषां स्वोत्पत्तिदेशस्थानामेव ग्रहणम् । यदपि प्रतिपाद्यते तच्छब्दतः श्रोत्राभिघातातेषामग्रहणं यथा भासुररूपेण चक्षुषोऽभिघातासूक्ष्माग्रहणमिति । तदप्यसम्बद्धम् । दृष्टान्तदार्टान्तिकयोवैषम्यात् । तिग्मरुचिमरीचयो हि मुकुरादेर्भासुररूपात्प्रतिनिवृत्य चक्षुषाभिसम्बध्यमानास्तस्याभिघातहेतवो दृष्टाः अतीवालोके तदभिघातादृष्टेः । न चात्र तथाविधं किञ्चिदस्ति यच्छब्दात् प्रतिनिवृत्य श्रोत्राभिघातकारणं १० भवेत् । वायुः स्यादिति चेत् । निर्वाते तर्हि न स्यात्तदश्रवणम् ! श्रोत्राभिघातकारणाभावात् । दृश्यते च निर्वातेऽपि भेर्यादिकोलाहले सत्यल्पीयसो मशकादिशब्दस्याग्रहणम् । अतोऽन्योन्यप्रदेशोपसर्पणेनानपैरल्पशब्दानामभिभवोऽभ्युपगन्तव्यः। तथा च दूरादिदेशादागतत्वादेवास्य गन्धादिबद्दरादित्वं ततोऽपि च श्रोत्रस्य प्राप्यकारित्वं सिद्धम् । १५ ___ यदि चास्याप्राप्यकारित्वं सिद्धं स्यात्तदा रूप इव तद्विषये देशादिसन्देहो न स्यात् । यथैव हि रूपे प्रतीयमाने किमस्मिन् देशे रूपमेतत्प्रतिभात्यन्यस्मिन् वाऽस्यों दिश्यन्यस्यां वेति न सन्देहो नियतदिग्देशतयैवास्याप्राप्यकारिणेन्द्रियेण प्रतिपत्तिसम्भवात्तथानाप्यसौ न स्यात् । अस्ति चायं किमन्तर्जातोऽयं शब्दो बहिर्वा प्राच्या दिश्यन्य- २० स्यां वेति । अथ चक्षुषा प्रेक्ष्यमाणे वस्तुनि देशस्यापि तेनैव प्रतीतयुक्तस्तत्र तदपेक्षयापि देशाद्यसन्देहः । शब्दे तु नैवम् । श्रवणेन देशाप्रतीतेः । तर्हि योऽपि कचित्तदसन्देहः सोऽपि न स्यात् । तत्रापि श्रोत्रेण देशाग्रहणात् । अथ चक्षुषा तद्रहणं भविष्यति । कुडयादिव्यवहितदेशसमुद्भवशब्दे किं अवीषि । अनुमानेनास्त्येव तत्रापि २५ १ 'अभाव' इति नास्ति प. भ. पुस्तकयोः । "Aho Shrut Gyanam" Page #93 -------------------------------------------------------------------------- ________________ प्रमाणनयतत्त्वालोकालङ्कारः परि. २ सू. ३ देशप्रतीतिरिति चेत् । किं तदनुमानम् । शब्दविशिष्टतेति चेत् ना स्वस्थानस्थस्य शब्दस्य ग्रहणे दूरनिकटवर्तिप्रमातन्प्रति विशेषाभावात् । येषां तु शब्दस्यागतम्य ग्रहणं तेषां तस्य मन्दमन्दतरादिशब्दपर्यायपरम्परोत्पत्या युक्तं विशिष्टत्वं ततोऽपि देशानुमानमिति । तस्मादेवं प्राप्यकारि प्रसिद्धं श्रोत्रं प्रोक्तन्यायतः स्पष्टमेव ।। दृष्टान्तत्वं युक्तमेतस्य तस्माद्वैधम्र्येण व्याहृते वाक्प्रयोगे! ३२४ ।। भाट्टस्तु समाचष्टे । प्रियं नः प्राप्यकारित्वप्रसाधनं श्रोत्रे, यत्युनरशब्दागमनमसहमानभा नेनागतस्य शब्दस्य श्रवणं स पायसदाने पिच पूर्वपक्षस्य उद्भाव्य मन्दकन्दलक्षोदक्षेपः । विशालशिलासंघातघटित खण्डनम् । भित्तिभागान्तरितस्य शब्दस्यागमनासम्भवेनाश्रवणप्रसङ्गात् । तदस्य श्रोत्रियस्यानुवेलजलसम्पर्क प्रकटयति । एवंविधस्य गन्धस्याप्यनाघ्राणप्रसङ्गात् । अथ सूक्ष्माः कतिपयेऽपि गन्धपरमाणवः कुडयादिकं भित्त्वा घ्राणेन सम्बद्धास्तेन गृह्यन्ते । तर्हि तथाविधा एव शब्दपरमाणवोऽपि श्रोत्रेण गृह्यताम् । न च तत्परमा१५ णवोऽसिद्धाः । पौद्गलिकत्वेन तस्य तत्सिद्धेः । न च पौद्गलिकत्वमप्य सिद्धम् । पुद्गलपरिणामः शब्दो बाह्येन्द्रियगोचरत्वाद्गन्धवदित्यतस्तत्सिद्धेः । यत्तूच्यते जयन्तेन, 'वर्णस्यावयवाः सन्ति सूक्ष्माः केच न ___पुद्गलाः ॥ तैर्वर्णावयवा नाम जन्यन्ते पश्य मानजयन्तमतस्य कोतुकम् ॥१॥ तेषामदृश्यमानानां कीहक्च खण्डनम् । रचनाक्रमः ॥ केन तत्सन्निवेशेन कः शब्द उपजायते ॥ २॥ लघवोऽवयवाश्चैते निबद्धाश्च न केनचित् ।। न पीनकठिनं कर्तुं येनावयविनं क्षमाः ॥ ३ ॥ कृतश्च गच्छन्स कथं न विक्षिप्येत मारुतैः । दलशो वा न भज्येत वृक्षाद्यभिहतः २५ कथम् ।। ४॥ प्रयाणकावधिः कश्च गच्छतोऽस्य तपस्विनः ॥ १ न्या. मं. पृ. २१५ पं. २५. शब्दस्य द्विालस्त्वमसह २० "Aho Shrut Gyanam" Page #94 -------------------------------------------------------------------------- ________________ काथ पचनस्य तो याचनाकमसानिदेशाधामपि परमाणून परि. २ सू. ३] स्याद्वादरत्नाकरसहितः एकश्रोत्रप्रवृष्टो वासगृह्यतां परैः कथम् ॥ ५॥ निष्कम्य कर्णादेकस्मात्प्रवेशः श्रवणान्तरे । यदीष्येत कथं तस्य युगपदहुभिः श्रुतिः ॥ ६॥ श्रोतृसंख्यानुसारेण न नानावर्णसम्भवः ।। वक्तुस्तुल्यप्रयत्लत्वाच्छ्रोतृभेदतदैक्ययोः ।। ७ ॥” इति । - तदपि नोपपन्नम् । नासिकाशुषिरनिविशमानसूक्ष्मगन्धाधारद्रव्येऽप्यस्य सकलस्य समानत्वात् । किञ्च कुतस्ते सूक्ष्मवर्णावयवेष्वरुचिः । न तावद्वर्णानां त्वयापि नित्यत्वमुपेतम् । गुणत्वं तु तेषां प्रतिघेत्स्यते । यथा कार्यानुयपत्त्या सूक्ष्माणामपि परमाणूनां कल्पना तथा वर्णावयवानामपि । रचनाक्रमसन्निवेशावपि तादृशावस्य यादृग्भ्यां श्रूयते। यथा पवनस्य तौ यादृशाभ्यां स्पृश्यते । तथा “ यदि स्यानिश्चितं १० कार्य कृतं कारणचिन्तया ।। अथाप्यनिश्चितं कार्य कृतं कारणचिन्तया ॥१॥" निबद्धा चामीषां लघूनामपि पुरुष एव । यथोछासावयवानाम् । विक्षिप्यते चासौ मारुतैः । अत एवं प्रतियाते निकटस्थैरपि न श्रूयते । भज्यते चासौ वृक्षाद्यभिहतः । अत एव घनवनव्यवहितैरन्यवर्णसाधारणं वर्णशकलमेव श्रूयते । यतः संशयो १५ जायते कोऽनेनोक्तो वर्ण इति । प्रयाणकावधिरप्यस्य यः कश्चित्क्षिप्तस्य शरादेः । कोऽन्योवधिस्तवापि शब्दोत्पादसन्तानविरमणस्य । युगपहहुप्रमातृश्रवणाभावादिकं दूषणं स्वपक्षेऽपि तुल्यं नास्मानेव प्रतिप्रयोक्तुमर्हसि । प्रमेयाविधुरा यस्य वचोरचनचातुरी ॥ जयन्तस्य जयं तस्य तर्कयामः कुतो वयम् ।। ३२५ ।। विस्तरेण च वक्ष्यामः पुरा पौद्गलिक ध्वनिम् ।। एवं स्थिते पुनः प्राह भट्टदर्शनलम्पटः ।। ३२६ ॥ १ न्यायमनरी पृ. २१५. "Aho Shrut Gyanam" Page #95 -------------------------------------------------------------------------- ________________ प्रमाणनयतत्त्वालोकालङ्कारः [परि. २ सु. ३ कथं भूतः स्कन्धाः श्रावणस्वभावाः कुड्यादिना मूर्तिमता न _प्रतिहन्यन्त इति चेत् । तवापि वायवीया ध्वनयः मर्ताः श्रावणस्वभावाः स्कन्धाः कुडयादिना मतिमताशब्दाभिव्यञ्जकाः कथं तेन न प्रतिहन्यन्त कथं प्रतिहन्यन्त इति भाट-इति समानम् । अथ तत्प्रतिघाते तत्र शब्द___ म्याभिव्यक्तेरयोगादनभिव्यक्तस्य च श्रवणासम्भवादप्रतिघातस्तेषां कुड्यादिना सिद्ध इति चेत् । तत एव शब्दात्मनां पुद्गलानामप्रतिघातोऽस्तु, दृष्टहानिपरिहारात् । दृष्टो हि गन्धात्मकपुद्गलानामप्रतिघातस्तद्वच्छब्दानां न विरुध्यते । यदि पुनरमूर्तस्य सर्वगतस्य च शब्दस्य परिकल्पनात्तयञ्जकानामेवाप्रतिघाताच्छ्रवण१० मित्यभिनिवेशः । तदा गन्धस्यामूर्तस्य सर्वगतस्य कस्तूरिकाद्रव्य विशेषसंयोगजनिता वायवो व्यञ्जका मूर्तद्रव्यान्तरेणाप्रतिहतास्तदाप्राणहे तव इति कल्पनानुषज्यमाना कथं निवारणीया । गन्धस्यैवं पृथिवीगुणत्वविरोध इति चेत् । शब्दस्यापि पुद्गलगुणत्वविरोधस्तथास्तु । परैः शब्दस्य द्रव्यान्तरत्वेनाभ्युपगमाददोष इति चेत् । तथा गन्धो १५ द्रव्यान्तरमभ्युपगम्यताम् । प्रमाणबलायातस्य परिहमिशक्तेः । स्पर्शा दीनामप्येवं द्रव्यत्वप्रसङ्ग इति चेत् । तान्यपि द्रव्यान्तराणि सन्तु । निर्गुणत्वात्तेषामद्रव्यत्वमिति चेत् । तत एव शब्दम्य द्रव्यत्वं माभूत् । महत्त्वादिगुणाश्रयत्वाच्छब्दो द्रव्यमिति चेत् । तत एव गन्धस्पर्शा दीनां द्रव्यत्वमस्तु । तेषूपचरिता महत्त्वादय इति चेत् , शब्देऽप्युप२० चरिताः सन्तु । कुतः शब्दे तदुपचार इति चेत् , गन्धादिषु कुतः । स्वाश्रयमहत्त्वादिसम्भवादिति चेत् , तत एव शब्देऽप्यस्तु । मुख्यमहत्त्वादेरसम्भवः शब्दे किमवगतः, त्वयापि गन्धादौ स किमु निश्चितः। गन्धादयो न मुख्यमहत्त्वाद्युपेताः शश्वदस्वतन्त्रत्वादभाववदित्यतोऽ नुमानादसम्भवो निश्चित एवेति चेत्, तत एव शब्देऽपि स निश्चीय२५ ताम् । शब्दे तदसिद्धेर्न तन्निश्चयः । सर्वदा तस्य स्वतन्त्रस्योपलव्धेरिति 'गन्धोऽपि ' इति भ. पुस्तके पाठः । "Aho Shrut Gyanam" Page #96 -------------------------------------------------------------------------- ________________ परि. २ सु. ३] स्याद्वाद्ररत्नाकरसहितः चेत्, गन्धादावपि तत एव तदसिद्धेः कुतस्तनिश्चयः । तस्य क्षित्यादिद्रव्यतन्त्रत्वेन प्रतीतेरस्वतन्त्रत्वसिद्धिरिति चेत्, शब्दस्यापि वक्रादिद्रव्यतन्त्रस्योपलब्धेरस्वतन्त्रत्वसिद्धिरस्तु । वक्रादेः शब्दाभिव्यञ्जकध्वनिप्वेव कारणत्वान्न शब्दस्य तत्परतन्त्रत्वोपलब्धिरिति चेत्, तर्हि क्षित्यादिद्रव्यस्यापि गन्धादिव्यञ्जकवायुविशेषेष्वेव कारणत्वान्न गन्धादेस्तत्परतन्त्रत्वोपपत्तिः । शब्दस्य वक्तुरन्यत्रोपलब्धेर्न परतन्त्रत्वं सर्वदेति चेत्, गन्धाश्रयद्रव्यस्य किं न स्यात् । सूक्ष्मत्वादिति चेत्, तत एव शब्दाश्रयद्रव्यस्यापि न चक्षुषोपलब्धिरिति सर्वं समं पश्यामः । ततो यदि गन्धादीनां शश्वदस्वतन्त्रत्वान्महत्त्वाद्युपेतत्वाभावान्मुख्यतो न द्रव्यत्वं तदा शब्दस्यापि न तत् । ननु च शब्दस्याद्रव्यत्वे - १० ऽप्य सर्वगतद्रव्याश्रयत्वे कथं सकृत्सर्वत्रोपलम्भः । यथा गन्धादेः समानपरिणामभृतां पुद्गलानां स्वकारणवशात्समं ततो विसर्पणात् । तदेवं प्रतिनिधिभूतो गन्ध एव ध्वनौ पराकरिष्यति तीर्थनि कुरम्बोदीरितदुरारेकानिकरमिति किमस्माकमायासेन | ३४१ १५ वक्तृवककुहराद्विनिर्गतः श्रूयते श्रुतिमुपागतस्ततः ॥ गन्धवध्वनिरतश्च मुच्यतां श्रोत्रिय स्वमतसाधनत्वरा ॥ ३२७ ॥ नैयायिकगृहाधीतं तदध्यक्षस्य लक्षणम् ॥ अव्याप्तिदोषदुष्टत्वादवस्थितमलक्षणम् ॥ ३२८ ॥ यदपि "सत्सम्प्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म तत्प्रत्यक्षम् " सत्संप्रयोगे पुरुषस्ये- इति मीमांसकैः प्रत्यक्षलक्षणमाख्यायते । तदपि २० त्यादिमीमांसकोक्त- तेषाममीमांसकत्वमेव सूचयति । अतिव्याप्तिदोषानतिक्रमात् । तथा हीन्द्रियाणां सम्प्रयोगे सति पुरुषस्य जायमाना बुद्धिः प्रत्यक्षमिति सूत्रार्थः । तत्र चातिव्याप्तिः । संशयविपर्ययवुद्धयोरपीन्द्रियसम्प्रयोगजन्यत्वेन प्रत्यक्षत्वप्रसक्तेः । अथ सत्सम्प्रयोग इति सता विद्यमानेन सम्प्रयोग इत्येवं व्याख्यायते । तथापि कथं संशयविपर्यययोर्युदासः । तत्रापि प्रत्यक्षलक्षणस्य निरास: । "Aho Shrut Gyanam" २५ Page #97 -------------------------------------------------------------------------- ________________ प्रमाणमयतत्त्वालोकालङ्कार [परि. २ स. ३ विद्यमानेन केनाप्यर्थेन सम्प्रयोगस्य सम्भवात् । न खलु संशयविपर्ययावपि सर्वथार्थनिरपेक्षजन्मानौ सम्भवतः । निरालम्बनस्य कस्यचित्संवेदनस्यासम्भवादिति ख्यातिविचारावसरे व्यवस्थापितमेव । अथ सति सम्प्रयोग इति सत्सप्तमीपक्ष एव न त्यज्यते । संशय. ५ विपर्ययव्यवच्छेदी च सम्प्रयोग इत्यत्र सम्यगर्थः समुपसर्गो वर्ण्यते । तदुक्तम् " सम्यगर्थे च संशब्दो दुःप्रयोगनिवारणः॥ दुष्टत्वाच्छुक्तिकायोगो वार्यते रजतेक्षणात् ॥ १॥” इति नन्वेवमपि प्रयोगसम्यक्त्वस्यातीन्द्रियत्वेन प्रत्यक्षानवसेयत्वात्कार्यतो निश्चितिर्वाच्या । कार्य च ज्ञानं तच्च नाविशेषितमेव प्रयोगसम्यक्त्वमवबोधयति । न च ज्ञान१० विशेषणपरं किञ्चिदपि पदमत्रावलोकयामः । लोकव्यवहारत एव कार्यविशेषनिश्चयात् प्रयोगसम्यक्त्वमवभोत्स्यामहे इति चेत् । तर्हि लोकव्यवहारत एव प्रत्यक्षस्यापि सिद्धत्वात् किं तल्लक्षणव्याख्यानेन । यदपि शबरस्वामिना व्याख्यायते 'यद्यभिचरति न तत्प्रत्यक्षं यत्प्रत्यक्ष न तव्यभिचारि तत्सम्प्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म सत्प्रत्यक्ष १५ यद्विपयं ज्ञानं तेन सम्प्रयोगे इन्द्रियाणां पुरुषस्य बुद्धिजन्म तत्प्रत्यक्षं यदन्यविषयं ज्ञानमन्यसम्प्रयोगे भवति न तत्प्रत्यक्षम् । इत्येवं तत्सतोर्व्यत्ययेन लक्षणमनपवादमवकल्प्यते इति । तदपि नोपपतिमियति । संशयज्ञानेन व्यभिचारानतिवृत्तेः । तत्र हि यद्विषयं ज्ञानं तेन सम्प्रयोग इन्द्रियाणामस्त्येव । ननुभयविषयं संशयज्ञानं न २० चोभाभ्यां सम्प्रयुक्तमिन्द्रियमिति चेत् । तदप्यसत् । न हि धवखदिरा विव द्वावपि पदार्थो सिद्धतया संशयज्ञाने प्रतिभासते । किन्तु स्थाणुर्वा स्यात्पुरुषो वेति अनिर्धारितौ तौ । नूनं च तयोरन्यतरेणेन्द्रियं संयुक्तमेवेति उभयावमर्शितत्वान्च संशयस्य येन सम्प्रयुक्तमिन्द्रियं तद्विषयमपि तज्ज्ञानं भक्त्येवेति नातिव्याप्तिः परिहृता भवतीति । इत्थं न युक्तिमनुगच्छति जैमिनी यमध्यक्षलक्षणमिदं परितय॑मानम् ॥ सांख्यादिकल्पितमदः पुनरक्षवृत्ति ___ मुख्यं तिरस्कृतमिहादित एव युक्त्या ।। ३२९ ॥ १ मी. श्लो. का. प्र. प. सू. ४ श्लो. ३८॥३९. "Aho Shrut Gyanam" Page #98 -------------------------------------------------------------------------- ________________ परि. २ सू. ५] स्याद्वादरत्नाकरसहितः तथा हि श्रोत्रादिवृत्तिः प्रत्यक्षमिति सांख्याः प्रत्यक्षलक्षणामचक्षते । एतच्च प्रमाणसामान्यलक्षणसूत्रे ज्ञानग्रणेन सांख्याद्युक्तप्रत्यक्षलक्षणस्य खण्डन । तदुक्तबुद्धिवृत्त्याख्यप्रमाणसामान्यलक्षणान्तर्गतं यथाऽपास्तं तथा प्रागेव निरचायि । प्रत्यक्षं कल्पनापोढमिति प्रत्यक्षलक्षणं ताथागताः कथयन्ति । एतदपि तत्रैव ५ व्यवसायिग्रहणेन यथा पराकृतं तथा व्यावर्णितं प्रबन्धेनेति । स्पष्टं प्रत्यक्षमित्येतत्प्रत्यक्षस्यात्र लक्षणम् ।। विक्षिप्तप्रतिपक्ष तल्लक्षयन्तु विचक्षणाः ॥ ३३० ॥ ३॥ अथ प्रत्यक्षस्य भेदप्रकाशनायाह-- तत् द्विप्रकारं सांव्यवहारिकं पारमार्थिकं च ॥४॥ १० तत्स्पष्टत्वलक्षणलक्षितं प्रत्यक्षं द्विप्रकारम् । प्रकारावेवोल्लिखन्नाह सांव्यवहारिकं पारमार्थिकं चेति । समीचीनो बाधारहितो व्यवहारः प्रवृत्तिनिवृत्तिलक्षणस्तत्र भवं संप्रयोजनमस्येति वा सांव्यवहारिकम् । बाह्येन्द्रियादिसामग्रीसापेक्षत्वादपारमार्थिकमस्मदादिप्रत्यक्षमित्यर्थः । तद्धीन्द्रियानिन्द्रियव्यवहितात्मव्यापारसम्पाद्यत्वात्परमार्थतः परोक्षमेव । १५ धूमामिज्ञानवत् व्यवधानाविशेषादिति । तथा पारमार्थिकं मुख्यम् । आत्मसन्निधिमात्रापेक्षितत्वाद्वक्ष्यमाणमवध्यादिप्रत्यक्षमित्यर्थः । तत्खल्यात्मनः साक्षाध्यापारमेवापेक्षते । न पुनः सांव्यवहारिकप्रत्यक्षमियेन्द्रियादिव्यापारमपीति भावः ॥ ४ ॥ अथ सांव्यवहारिकस्य भेदप्रदर्शनायाह॥ तत्राद्यं द्विविधमिन्द्रियनिबन्धनमनिन्द्रियनिव न्धनं च ॥५॥ १ 'तत्र कल्पनापोढमभ्रान्तं प्रत्यक्षम्' इति न्यायबिन्दुः प.१ सू.४. २ 'भेद' इति भ. पुस्तके नास्ति । "Aho Shrut Gyanam" Page #99 -------------------------------------------------------------------------- ________________ प्रमाणनयतत्त्वालोकालङ्कारः [ परि. २ सू. ५ तत्र तयोः सांव्यवहारिकपारमार्थिकप्रत्यक्षयोर्मध्ये यदाचं सांव्यवहारिकं तद्विविधम् । द्वैविध्यमेव दर्शयति इन्द्रियनिबन्धनमनिन्द्रियनिबन्धनं चेति । इन्द्रियाणि चक्षुरादीनि तानि मानसबलाधानसहितानि प्राधान्येन निबन्धनमस्येतीन्द्रियनिबन्धनमेकम् । अनिन्द्रियं मनस्तन्निबन्धनं द्वितीयम् । च: समुच्चये । तत्रेन्द्रियं द्रव्यभावेन्द्रियभेदावेधा । तत्रापि द्रव्येन्द्रियं गोलकादि परिणाम विशेषपरिणतरूपरसगन्धस्पर्शवत् पुद्गलात्मकं विज्ञेयम् । तविधा निर्वृत्युपकरणभेदात् । " निर्वृत्त्युपकरणे द्रव्येन्द्रियम्" इति वचनात् । तत्र निर्वृत्तिरा कारः । सा च बाह्याऽभ्यन्तरा च । तत्र बाह्यानेकप्रकारा । अभ्यन्तरा १० पुनः क्रमेण श्रोत्रादीनां कदम्बधान्यमसूरातिमुक्तकपुष्पचन्द्रिकाक्षुरप्र नानाकारसंस्थाना । उपकरणेन्द्रियं विषयग्रहणे समर्थम् । छेद्यच्छेदने खड्गस्येव धारा । यस्मिन्नुपहते निर्वृत्तिसद्भावेऽपि विषयं न गृह्णातीति । भावेन्द्रियमपि " लब्ध्युपयोगी भावेन्द्रियम्" इति वचना विविधम् । तत्रावरणक्षयोपशमप्राप्तिरूपार्थग्रहणशक्तिर्लब्धिः । तद१५ भावे सतोऽप्यर्थस्याप्रकाशनात् । अन्यथाऽतिप्रसक्तेः । उपयोगस्तु रूपा दिग्रहणव्यापारः । विषयान्तराशक्ते चेतसि सन्निहितस्यापि विषयस्याग्रहणात्सिद्धः । एवं मनोऽपि द्वेधा द्रष्टव्यमिति । अत्राह योगः । ननु द्रव्येन्द्रियस्याविशेषतः पुद्गलात्मकत्यमयुक्तम् । __अत्यन्तभिन्नजातीयेभ्यः पृथिव्यादिभ्योऽत्यन्तभिअविशेषण द्रव्येन्द्रियस्य पु-जातीयानां प्राणादीनामुत्पत्तिसिद्धेः । तथा च २० गलात्मत्वमसहमानस्य नै-नजातीयाना यायिकस्य मतमुपपादनपू-न्यायभाष्यम् । 'पृथिव्यप्तेजोवायुम्यो घ्राण । रसनचक्षुःस्पर्शनेन्द्रियभावः' इति । भवन्ति चानुमानान्यत्र ! पार्थिवं घ्राणं रूपादिषु सन्निहितेषु गन्धस्यैवाभिव्यञ्जकत्वात् गोघृतवत् । तथा तदभिव्यञ्जकं च घ्राणं तस्मात्पार्थिवमिति। वक खण्डयते । १ तत्त्वार्थसू. १११७. २ तत्त्वार्थसू. ११८. ३ ' सिद्धिः' इति प. भ. पुस्तकयोः पाठः । ४ गो. सू. ३॥ १. ५ कुंकुमाद्यभिव्यञ्जकगोघृतवत् । "Aho Shrut Gyanam" Page #100 -------------------------------------------------------------------------- ________________ परि. २ स. ५] स्याद्वादरत्नाकरसहितः ३४५ आप्यं रसनं रूपादिषु सन्निहितेषु रसस्यैवाभिव्यञ्जकत्वात् मुखशोविणां लालावत् । चक्षुस्तैजसं रूपादिषु सन्निहितेषु रूपस्यैवाभिव्यञ्जकस्वात् प्रदीपवत् । वायव्यं स्पर्शनं रूपादिषु सन्निहितेषु स्पर्शस्यैवाभिव्यञ्जकत्वात् । अङ्गसङ्गिसलिलशैत्याभिव्यञ्जकवायुवत् । श्रोत्रस्य तु पुद्गलात्मकत्वमतीवासम्बद्धम् । शब्दस्य स्वसमानजातीयविशेषगुणवते. ५ न्द्रियेण ग्राह्यत्वोपपत्तेः । तथा हि शब्दः स्वसमानजातीयविशेषगुणवतेन्द्रियेण गृह्यते सामान्यविशेषवत्त्वे सति बाखैकेन्द्रियप्रत्यक्षत्वात् रूपादिवदिति । सामान्यविशेषवत्त्वादित्युच्यमाने परमाणुभिर्व्यभिचारस्तद्यवच्छेदार्थमिन्द्रियप्रत्यक्षत्वादियुक्तम् । तथापि घटादिमिळभिचारस्तन्निरासार्थमेकग्रहणम् । एवमप्यात्मना व्यभिचारस्तदपाकरणार्थ १० बाह्यग्रहणम् । बाबैकन्द्रियप्रत्यक्षत्वादित्युच्यमाने रूपत्वादिभिर्व्यभिचारस्तव्यपोहाय सामान्यविशेषवत्त्वे सतीति कृतम् । तदेतत्सर्वं स्वगृह एव मान्यम् । पृथिव्यादीनामत्यन्तभिन्नजातीयत्वासिद्धितः प्रत्येक घ्राणादीन्द्रियाणां तदारब्धत्वासिद्धेः । अत्यन्तभिन्नजातीयत्वासिद्धिश्च तेषां विषयपरिच्छेदे समर्थयिष्यते । १५ यदप्यवादी: पार्थिव प्राणमित्यादि । तदप्यसमीचीनम् । हेतोः सलिलविशेषेणानेकान्तात् । दृश्यते हि सलिलेन सिच्यमानायाः क्षितेर्गन्धस्याभिव्यक्तिः । न च सलिलं पार्थिवम् । आप्यं रसनमित्याद्यप्ययुक्तम् । हेतोर्लवणेन व्यभिचारात् । तस्याप्यनाप्यत्वेऽपि रूपादिषु सन्निहितेषु रसस्यैवाभिव्यञ्जकत्वप्रसिद्धेः । दृष्टान्तश्चात्र २० साधनशून्यः । लालाद्रव्यस्य कुमारवृत्तिकायां क्षिप्तस्य गन्धाभिव्यञ्जकत्वेनापि प्रतीतेः । चक्षुस्तैजसमित्याद्यप्यनुपपन्नम् । हेतोर्मणिनाsनैकान्तिकत्वात् । स हि रूपादीनां मध्ये रूपस्यैव प्रकाशको न च तैजसः । पृथ्वीप्रकरणे “ पाषाणा उपलमणिपर्वतादयः" इति प्रशस्तभाष्ये पार्थिवत्वाभिधानात् । वायव्यं स्पर्शनमित्याद्यप्यलौकि. २५ १ 'ग' इति नास्ति प..भ. पुस्तकयो । २ प्रशस्तपादभाष्ये पृ. १३ पं..१०. "Aho Shrut Gyanam" Page #101 -------------------------------------------------------------------------- ________________ ३४६ प्रमाणनयतत्त्वालोकालङ्कारः [परि. २ सू. ५ कम् । धनसारादिना हेतोय॑भिचारात् । स हि सलिलादौं रूपादिषु शीतस्पर्शस्यैवाभिव्यञ्जको न च वायव्य इति । शब्दः स्वसमानजातीयविशेषगुणवतेत्याद्यपि स्वप्रक्रियोपदर्शनमात्रम् । शब्देऽम्बरगुणत्वस्य प्रतिषेत्स्यमानत्वात् । ततो नेन्द्रियाणां प्रतिनियतभूतकार्यत्वं कुतोऽपि ५ प्रमाणात्सिद्धयतीति स्थितम् ॥ आहङ्कारिकत्वमपीन्द्रियाणां साङ्खयोपकल्पितं नोपपद्यते । तथा हि . नाहङ्कारिकाणीन्द्रियाणि करणत्वाद्वास्यादिवत् । सांख्योपकल्पितस्येन्द्रियाणी मनसशाहद्वारिकत्वस्य प्रतिनियतविषयप्रकाशकत्वात् प्रदीपवत् । तथा ___ खण्डनम् । नाहङ्कारिकाणीन्द्रियाणि प्रतिनियतज्ञानव्यपदे१० शनिमित्तत्वाद्रूपादिवत् । यथैव हि रूपज्ञानं रसज्ञानमित्यादिप्रतिनियत ज्ञानव्यपदेशहेतवो रूपादयो नाहङ्काकारिकास्तद्वन्चक्षुर्ज्ञानं रासनज्ञानमित्यादिप्रतिनियतज्ञानव्यपदेशहेतुत्वाच्चक्षुरादीन्द्रियाण्यपि । तथा नाहकारिकाणीन्द्रियाणि पौगलिकानुग्रहोपघाताश्रयत्वादर्पणादिवत् । यथैव हि दर्पणादयः पौद्गलिकैर्भस्माश्मादिभिः क्रियमाणानुग्रहोपघाताश्रय१५ भूता नाहकारिकाः किं तु पौगलिकास्तथाञ्जनरेणुकणादिभिः पौग लिकैः क्रियमाणानुग्रहोपघाताश्रयभूतानि चक्षुरादीन्द्रियाण्याप । एवं मनोऽपि नाहङ्कारिकमानियतविषयत्वादात्मवदिति । ततः पौगलिकत्वमेव द्रव्येन्द्रियानिन्द्रियाणां प्रतिपत्तव्यम् । नन्विन्द्रियनिवन्धनमनिन्द्रिय निबन्धनं चेत्यसाम्प्रतमुक्तम् । आत्मादेरपि तत्कारणस्थात्राभिधानार्ह२० त्वात् । मैवम् । असाधारणस्यैव कारणस्याभिधातुमत्राकाड़ितत्वात् । आत्मादेः पुनरनुमानादिष्वपि कारणत्वेन साधारणत्वात् ॥ ५॥ अथास्य द्विविधस्यापि प्रत्यक्षस्य भेदप्रकटनार्थमाह॥ एतत् द्वितयमवग्रहहावायधारणाभेदादेकशचतु विकल्पमिति ॥ ६॥ २५ एतदनन्तरोक्तम् । द्वितयमिन्द्रियनिबन्धनानिन्द्रियनिबन्धनप्रत्यक्ष प्रमाणम् । एकशः प्रत्येकम् । चतुर्विकल्पं चतुर्भेदम् । कुत इत्याह अव "Aho Shrut Gyanam" Page #102 -------------------------------------------------------------------------- ________________ परि. २ स. ४] स्याद्वादरलाकरसहितः ३४७ अहेहावायधारणाभेदात् अवग्रहश्चेहा चावायश्च धारणा चावग्रहेहावायधारणा वक्ष्यमाणलक्षणास्ताभिर्मेंदो विशेषस्तस्मादिति ॥६॥ ___ अवग्रहेहादीनां स्वरूपं क्रमतः सूत्रचतुष्टयेन व्याचष्टे-- ॥विषयविषयिसन्निपातानन्तरसमुद्भूतसत्तामात्रगोचरदर्शनाजातमाद्यमवान्तरसामान्याकारविशिष्टव- ५ स्तुग्रहणमवग्रह इति ॥ ७ ॥ विषयो द्रव्यपर्यायात्मकोऽर्थः। विषयी चक्षुरादिरिन्द्रियानिन्द्रियग्रामः। तयोः समीचीनो भ्रान्त्याद्यजनकत्वेनानुकूलो यो निपातो योग्यदेशावस्थानम् । तस्मादनन्तरं समुद्भूतमुत्पन्नं यत्सत्तामात्रगोचरं निश्शेषविशेषवैमुख्येन सन्मानविषयं दर्शनं निराकारबोधस्तस्माजातमाद्यं प्रथमं सत्त्व- १० सामान्यादवान्तरैः सामान्याकारैर्मनुष्यत्वादिभिर्जातिविशेषैर्विशिष्टस्य वस्तुनो यद्हणं ज्ञानं तदवग्रह इति नाम्ना गीयते। ननु दर्शनानन्तरमवग्रहो भवतीत्ययुक्तमुच्यते अवग्रहाद्विलक्षणस्य दर्शनस्याभावादिति । अत्रोच्यते । ततोऽनन्तरसमयमाविषन्मेषेषु चक्षुरवग्रहमतिज्ञानावरणवीर्यान्तरायक्षयोपशमादङ्गोपाङ्गोपष्टम्भकत्ये मनुष्योऽयमित्यादिविभावितमनुप्य- १५ त्वाद्यवान्तरजातिविशेषं ज्ञानमुत्पद्यमानमवग्रह उच्यते इति सिद्धं दर्शनावग्रहयोर्विलक्षणस्वरूपत्वम् । अथ प्रथमसमयोन्मेषसमुद्भूतबालदर्शनमपि ज्ञानमिप्यते तर्हि तन्मिथ्याज्ञानं वा स्यात् सम्यग्ज्ञानं वा । मिथ्याज्ञानत्वेऽपि संशयस्वभावं तद्भवेद्विपर्ययस्वरूपमनध्यवसायात्मकं वा । तत्र न तावत्संशयविपर्ययात्मकं मिथ्याज्ञानं बाले सम्भवति । तस्य २० सम्यग्ज्ञानपूर्वकत्वात् । सम्यग्ज्ञानं च प्राथमिकत्वात्तस्य नास्तीति । नाप्यनध्यवसायरूपम् । वस्तुमात्रप्रतिपत्तेः । नापि सम्यग्ज्ञानं बालस्य दर्शनम् । अर्थाकारालम्बनाभावात् । किं च यथा मृत्त १ अथ ' इत्यधिक प. भ. पुस्तकयोः । २' अपि' इत्यधिक प. भ. पुस्तकयोः । ३ ' देशाद्यवस्थानम् ' इति प. भ. पुस्तकयोः पाठः ! ४ अत्र किञ्चित्पतितम्प्रतिभाति । "Aho Shrut Gyanam" Page #103 -------------------------------------------------------------------------- ________________ ३४८ प्रमाणनयतत्त्वालोकालङ्कारः [परि. २ सू.. न्तुकारणभेदाद्धटपटलक्षणकार्यभेदस्तथा दर्शनज्ञानावरणक्षयोपशमकारणभेदात्तत्कार्यदर्शनज्ञानभेद इत्यस्ति प्रागवग्रहाद्दर्शनम् ॥ ७॥ ॥ अवगृहीतार्थविशेषाकाङ्क्षणमीहेति ॥ ८ ॥ अवगृहीतोऽवग्रहेण विषयीकृतो योऽर्थोऽवान्तरमनुष्यत्वादिजाति५ लक्षणस्तस्य विशेषः कर्णाटलाटादिभेदस्तस्य काणं भवितव्यताप्रत्ययरूपतया ग्रहणाभिमुख्यम् ईहेत्यभिधीयते ॥ ८॥ ॥ ईहितविशेषनिर्णयोऽवाय इति ॥ ९॥ ईहितस्येहया विषयीकृतस्य विशेषस्य कर्णाटलाटादिभेदस्य निर्णयो यथात्म्येन निश्चयनम् । अवाय इति कीय॑ते । शास्त्रान्तरे त्वपाय १० इत्यपि संज्ञा दृश्यते । तत्रापि न कश्चिद्विशेषः । अन्यतरवचनेऽन्य तरस्य सामर्थ्यलब्धत्वात् । यदा हि दाक्षिणात्योऽयमित्यवायमधिगमं करोति प्रमाता । तदा नायमुदीच्यादिरित्यपायो व्यवच्छेदः सामर्थ्याल्लभ्यते । यदा च नायमुदीच्यादिरित्यपायं करोति । तदा दाक्षिणा त्योऽयमित्यवायः सामर्थ्याल्लभ्यत इति ॥ ९॥ १५ ॥ स एव दृढतमावस्थापन्नो धारणेति ॥ १०॥ स एवायमेव दृढतमावस्थापन्नः । सादरस्य प्रमातुस्तथाविधोपचयक्रमेण किञ्चित्कालमप्रच्यवमानो धारणेत्यभिधीयते । इदमस्य सूत्रचतुष्टयस्य तात्पर्यम् । इन्द्रियार्थयोर्योग्यतालक्षणसम्बन्धे सति सकल हेयोपादेयतासाधारणगोचरं निराकारबोधस्वरूपं दर्शनमात्मनः प्रथमतः २० प्रादुर्भवति । तदनन्तरमवान्तरजातिविशेषविषयं ज्ञानमहासंज्ञमुजि हीते मनुष्योऽयमिति यथा। तदनु तद्विशेषाकाहालक्षणमीहाज्ञानमुन्मज्जति सम्भाव्यतेऽयं कर्णाट इति यथा । ततोऽप्याकातिविशेषावधारणस्वरूपोऽवायः समुल्लसति कर्णाट एवायमिति यथा । तस्मादपि प्रागवधारितकर्णाटादिविशेषाणामुत्तरकालं धारणा समुन्मीलतीति । "Aho Shrut Gyanam" Page #104 -------------------------------------------------------------------------- ________________ परि. २ सु. १०] स्याद्वादरत्नाकरसहितः यत्तु विद्यानन्दः प्रत्यपादयत् । " अक्षार्थयोगजाद्वस्तुमात्रग्रहणलक्षणात् ॥ जातं यद्वस्तुभेदस्य ग्रहणं विद्यानन्देन कृतस्यावग्रहा दीनां स्वरूपनिरूपणस्यो- तदवग्रहः || १ || तगृहीतार्थ सामान्ये यद्विपद धारणालक्षणस्य शेषस्य कारणम् || निश्रयाभिमुखं सेहा खण्डनम् । संशयाद्भिनलक्षणा || २ || तस्यैव निर्णयो- ५ saायः स्मृतिहेतुः स धारणा " इति । तत्र स्मृतिहेतुत्वं धारणायाः साक्षात्पारम्पर्येण वा विवक्षितम् । यदि साक्षात्, तदक्षमम् । यतो धारणेति विवक्षितवस्तुगोचरोपयोगरूपपर्यायस्यैवाभिधानं यथा पृथुबुनोदराकारपर्यायस्य कलश इति । न चास्य स्मृतिकालं यावदनुवृत्तिरुपपद्यते छाद्मेस्थिकोपयोगानामान्तमौहूर्तिकत्वेन १० परमागमे गदनात् । न च तथानुभवोऽप्यस्ति । न खल्वद्यानुभूयमानस्य परेद्युः स्मरणीयस्य च घटस्यान्तरालिकाने कसुप्तमत्ताद्यवस्थास्वनुभवः कस्यचित्प्रतीतः । ततो धारणारूपपर्यायोपढौकितः पुरुषशक्तिविशेष एव संस्कारपर्यायः स्मृतेरानन्तर्येण हेतुने धारणेति । ३४९. अथ किमिदमसमञ्जसमुच्यते । न खलु संस्कारादन्या धारणास्य १५ मता । तथा चायमेव श्लोकवार्तिके, " अज्ञाभ्यां धारणा संस्काररूपैवा-नात्मकतायां तु संस्कारस्येहितस्य वा ॥ भिमता । एतदेव वियान- ज्ञानोपादानता न स्याद्रूपादेखि सास्ति च श्लोकवार्तिकमहोदयग्रन्था न्दस्यानन्तवीर्यस्याप्य भिमत भिति तटस्थाशं ॥ १ ॥ " इत्यत्र संस्कारशब्देन धारणामेवा - कोपदर्य निराकृता । भ्यधात् । महोदये च कालान्तरा विस्मरणकारणं २० १ तत्त्वार्थश्लोकवार्तिके अ. १. सू. १५ श्लो. २१३३४. २ छाद्यते केवलज्ञानं केवलद र्शनं चात्मनोऽनेनेति छद्म ( छद्मस्थो विशिष्टावध्यादिविकलो न त्वकेवली । यतो यद्यपि धर्माधर्माकाशान्यशरीरं जीवं च परमावधिर्न जानाति तथापि परमाणुशब्दौ जानात्येव, रूपित्वात्तयोः रूपिविषयत्वाच्चावधेरिति स्था. ६ स्था) ३ मुहूर्त कालप्रमाण--३७७३ उछ्वासैरेको मुहूर्तः घटिकाद्रयप्रमाणेत्यर्थः । मुहूर्तस्य अन्ते मध्ये वा अन्तमुहूर्तः । ' पारेमध्ये ० ' इति हैमसूत्रेण ( ३-१-३० ) विकल्पेन अन्तश्शort प्राक् निपातो भवति । ४ मलयगिरीया प्रज्ञापनाटीका प. २९ प. ५२६. ५ तत्त्वार्थ हो. वा. अ. १ सू. १५ श्लो. २२. " Aho Shrut Gyanam". Page #105 -------------------------------------------------------------------------- ________________ प्रमाणनयतत्त्वालोकालङ्कारः परि. २ स. १० हि धारणाभिधानं ज्ञानं संस्कारः प्रतीयत इति वदन् संस्कारधारणयोरैकार्थ्यमचकथत् । अनन्तवीर्योऽपि 'तथानिर्णीतस्य कालान्तरे तथैव स्मरणहेतुस्संस्कारो धारणा' इति तदेवावदत् । ततः संस्कारस्य साक्षा स्मृतिहेतुतां समर्थयमानाभ्यामाभ्यां धारणाया एव सा समर्थितेति ५ चेत् । किमेवं वदतोरनयोर्यः स्मृतिकालानुयायी धर्मविशेषः संस्कार इति सर्ववादिनामविवादेन सिद्धः स धारणात्वेन सम्मतः । तथा चेत्, तर्हि यस्य पदार्थस्य कालान्तरे स्मृतिस्साप्रत्यक्षात्मिका धारणा तावत्कालं यावदनुवर्तत इति स्यात् । एतच्चानुपपन्नम् । एवं तर्हि यावत्पटपदार्थसंस्काररूपं प्रत्यक्षं पुरुषे भवेत्तावत्पदार्थान्तरस्य संवेदनमेव न स्यात् । क्षायोपशामिकापयागानां युगपदावविरोधस्याभ्यामपि प्रतिपन्नत्वात् । अथ तादृशि धर्मविशेषे प्रतीतामपि संस्कारसंज्ञां धार. णायां सांकेत्य तथाव्यवहरतामेतौ । नन्वेवमपि कृते का नामार्थसिद्धिरनयोः । नह्येवमपि धारणायाः साक्षात्स्मरणहेतुत्वमुक्तं भवति । तस्यास्तदानीमेव ध्वस्तत्वेनात्मशक्तिविशेषस्यैव साक्षात्तद्धेतुत्वात् । १५ न च स्मरण जनने नास्त्येवात्मनः शक्तिविशेष इति सङ्गतम् । एवं हि सर्वत्र शक्तिविलोपप्राप्तेश्चिरन्तनातीतस्य पर्यायविशेषस्यैव कस्यचिस्कार्योत्पत्तौ सर्वत्र कारणत्वेन कल्पयितुं शक्तत्वात् । तस्मादात्मशक्ति. विशेष एव संस्कारापरपर्यायः स्मृतेरानन्तर्येण हेतुः, न धारणा । पारम्पर्येण तु तस्यास्तद्धेतुताभिधाने न किञ्चिद्दषणम् ।। १० ॥ २० नन्वनिश्चयस्वभावत्वादीहा सन्देहान्न भिद्यत इत्यारेकामपाकुर्वन्नाहसंशयपूर्वकत्वादीहायाः संशयात् भेद इति ॥११॥ संशयः पूर्वं कारणं यस्याः सा संशयपूर्विका तस्या भावः संशयपूर्वकत्वं तस्मादीहायाः सम्भावनाप्रत्ययस्वभावायाः संशयादोलायमानज्ञानस्वभावात्सकाशाद्भेदः प्रेक्षाशालिभिरवगन्तव्यः । तथा हि पुरुषमवगृह्य किमयं दाक्षिणात्य उतोदीच्य इति चलितप्रतिपत्तिरूपः संशयः। एवं संशयितस्य प्रमातुरुत्तरकालं विशेषलिप्सायां प्रतिपतनमीहेति "Aho Shrut Gyanam" Page #106 -------------------------------------------------------------------------- ________________ परि. २ सु. १३] स्याद्वादरत्नाकरसहितः सुव्यक्तमेव संशयादर्थान्तरत्वमहायाः । अवग्रहादिप्रत्यक्षभेदसूत्रे च संशयस्याप्रतिपादनमप्रमाणत्वात् ॥ ११ ॥ अथ दर्शनादीनां कथञ्चिदव्यतिरेकेऽपि संज्ञाभेदसमर्थनायाह ॥ कथंचिदभेदेऽपि परिणामविशेषादेषां व्यपदेशभेद इति ॥ १२ ॥ ५ कथञ्चिदेकजीवद्रव्याविष्वग्भावेनाभेदेऽप्येकत्वेऽपि परिणामविशेषाद्विवर्त्तभेदादेषां दर्शनादीनां व्यपदेशस्य संज्ञाया भेदो नानात्वं सुघटमेवेति ॥ १२ ॥ अथैतेषामेव भेदभावनायाह ---- ३५१ || असामस्त्येनाप्युत्पद्यमानत्वेनासङ्कीर्णस्वभावत - १० यानुभूयमानत्वादपूर्वा पूर्ववस्तुपर्याय प्रकाशकत्वात्कमभावित्वाच्चैते व्यतिरिच्यन्त इति ॥ १३ ॥ असामस्त्येनाप्यसम्पूर्णत्वेनाप्युत्पद्यमानत्वेन कृत्वा यदसङ्कीर्णस्वभावतयानुभूयमानत्वं दर्शनादीना तस्मादेते दर्शनादयो व्यतिरिच्यन्त इत्येको हेतुः । इदमुक्तं भवति । गभीरे दर्शनज्ञानावरणाम्भोधौ निमज्जनो- १५. नमज्जने कुर्वाणस्यात्मनस्तत्तद्द्रव्यक्षेत्रकालाद्यपेक्षविचित्रतत्तत्क्षयोपशमवशात्कदाचिद्दर्शनमात्रमेव । कदाचिदर्शनावग्रहौ । कदाचिदर्शनावग्रहसंशयाः । कदाचिद्दर्शनावग्रहसंशयेहाः । कदाचिद्दर्शनावग्रहसंश. येहावायाः । कदाचित्तु धारणापर्यन्ताः । सर्वेऽप्येते चैतन्यविशेषाः यदुन्मीलन्ति तदेतेषां सामस्त्येनासामस्त्येन चोत्पद्यमानत्वं सिद्धम् । २० असामस्त्येनोत्पद्यमानत्वाच्चासङ्कीर्णस्वभावतयाऽनुभूयमानत्वम् । ततश्च व्यतिरेकः सिद्धो भवतीति । तथाऽपूर्वी पूर्वस्यान्यान्यस्य वस्तुपर्यायस्य पदार्थधर्मस्य प्रकाशकत्वादिति द्वितीयो हेतुः । क्रमभावित्वादिति तृतीयः । चकारो हेतुसमुच्चये । प्रयोगाः पुनरत्रैवं कार्याः । येऽसङ्कीर्ण " Aho Shrut Gyanam" Page #107 -------------------------------------------------------------------------- ________________ ३५२ प्रमाणनयतत्त्वालोकालङ्कारः [परि. २ सू. १३ स्वभावतयानुभूयन्ते ते परस्परं व्यतिरिक्तमूर्तयो यथा स्तम्भादयस्तथा चैते दर्शनादयो धारणापर्यन्ताश्चैतन्यविशेषा इति । तथा येऽपूर्वापूर्ववस्तुपर्यायप्रकाशकास्ते यथोक्तसाध्याः यथानुमानादयस्तथा चैते इति । तथा ये क्रमभाविनस्ते पूर्वोक्तसाध्याधारा यथाङ्कुरकदलकाण्डादयस्तथा ५ चैते इति ॥ १३ ॥ अथैते दर्शनादयः किमुक्तक्रमेणैव प्रादुर्भवन्त्याहोस्वित्क्रमान्तरेणापीत्यारेका निराकुर्वन्नाहक्रमोऽप्यमीषामयमेव तथैवऽसंवेदनादेवं क्रमाविर्भूत निजकर्मक्षयोपशमजन्यत्वाचेति ॥ १४ ॥ १० क्रमोऽपि परिपाटिरपि । न केवलं स्वरूपमित्यपिशब्दार्थः । अमीषां दर्शनादीनाम् । अयमेव यः पूर्वमुपन्यस्तः । अत्र हेतुद्वयमाह । तथैव यथोक्तक्रमेणैव । संवेदनादनुभवात् । तथा हि यदेव मया विषयिविषयसन्निपातदशायां सन्मात्रमालोकितं तदेव वर्णसंस्थानादिसामान्या कारेण पश्चादवगृहीतमनन्तरमनिर्धारितरूपतया संशयितं पुनः १५ प्रतिनियतविशेषाकारेणेहितं तद्नु तदेवाकातिविशेषाकारणावेतं पुन दृढतमावस्थापन्नावायरूपतया धारितमित्यहमहमिकया सर्वैरपि दर्शनादीनां क्रमः संवेद्यमानः कथमपोतुं पार्यते । तथा एवं क्रमेण दर्शनाद्युत्पत्तिक्रमेणाविर्भूतो योऽसौ निजकर्मणो दर्शनज्ञानावरणलक्षणस्य क्षयोपशमः समयसिद्धोऽपगमविशेषस्तेन जन्यत्वात्क्रमोऽप्यमीषामयमे२० वेति । चकारो हेतुसमुच्चये । इदमत्रैदम्पर्यम् । येन क्रमेणात्मनो दर्शनाद्या वरणकर्मक्षयोपशमो दर्शनादीनां कारणभूतः प्रादुर्भवति तेनैव क्रमेण दर्शनादयोऽपि तस्य समुल्लसन्ति । तथा हि ये यथाक्रमाविर्भूतनिजकारणजन्यास्ते तथा क्रमोपेताः । यथा स्थासकोशकुशूलादयस्तथा चैते दर्शनादय इति ॥ १४ ॥ २५ . दर्शनादीनां प्रदर्शितक्रमानभ्युपगमे दोषमाह "Aho Shrut Gyanam" Page #108 -------------------------------------------------------------------------- ________________ परि. २ स. १८] स्थाद्वादरत्नाकरसहितः ३५३ अन्यथा प्रमेयानवगतिप्रसङ्ग इति ॥१५॥ अन्यथेति दर्शनादीनां यथोक्तक्रमानभ्युपगमे, प्रमेयस्य परिच्छेद्यस्य वस्तुनोऽनवगतेरनवबोधस्य प्रसङ्गः । प्रतीयमानक्रमापहवे हि दर्शनादीनां प्रमेयापहव एव कृतो भवतीति भावः ॥ १५ ॥ उपवर्णितमेव क्रमं दर्शनादीनां व्यतिरेकद्वारा दर्शयन्नाह-- ५ न खल्वदृष्टमवगृह्यते नचानवगृहीतं सन्दिह्यते न चासन्दिग्धमीह्यते नचानीहितमवेयते नाप्यनवेतं धार्यते इति ॥ १६॥ सुगमम् ।। १६॥ कचिद्दर्शनादीनामुत्पत्तिक्रमानुपलक्षणे कारणमाहकचित्रमस्यानुपलक्षणमेषामाशूत्पादादुत्पलशतपत्र व्यतिभेदक्रमवदिति ॥ १७ ॥ अयमत्र भावः । यथोत्पलपत्रशतव्यतिभेदस्य सूच्यादिना क्रियमाणस्य क्रमः सन्नपि शीघ्रमुत्पादात् नोपलक्ष्यते तथा कचिदत्यन्ताभ्यस्ते करतलादौ विषये दर्शनादीनामपि । सामान्यतस्तावदवग्रहादेरिदं स्वरूपं निरदेशि किञ्चित् ॥ भेदप्रपञ्चोऽस्य तु सम्प्रधार्यः सिद्धान्तसिन्धोरभियोगधीरैः।। ३३१॥ १० इत्थं भेदप्रभेदपरिकरितं सांव्यवहारिकं प्रत्यक्ष लक्षयित्वा सम्प्रति पारमार्थिकं प्रत्यक्षं लक्षयति--- पारमार्थिकं पुनरुत्पत्तावात्ममात्रापेक्षामिति ॥१८॥ परमार्थिकं मुख्यं प्रत्यक्षं वक्ष्यमाणावधिज्ञानादिकम् । पुनःशब्दः सांव्यवहारिकप्रत्यक्षभेदादम्य भेदद्योतनार्थः । उत्पत्तौ स्वजन्मनि । १ लक्षणसूत्रम् २-२१. "Aho Shrut Gyanam" Page #109 -------------------------------------------------------------------------- ________________ ३५५ प्रमाणनयतत्त्वालोकालङ्कारः परि. २ सु. १० आत्ममात्रापेक्षं केवलजीवद्रव्यसव्यपेक्षम् । इदमत्र हृदयम् । क्षयक्षयोपशमविशिष्टमात्मद्रव्यमेवाव्यवहितं समाश्रित्य पारमार्थिकमेव तदवध्यादिप्रत्यक्षं समुन्मीलति । न पुनः सांव्यवहारिक प्रत्यक्षमिवेन्द्रियादिव्यवहितमात्मद्रव्यं समाश्रित्येति ।। १८ ॥ एतत्प्रकारप्ररूपणायाह ॥ तद्विकलं सकलं चेति ॥१९॥ तत्यारमार्थिकमेकं तावद्विकलविषयत्वाद्विकलम् । द्वितीयं तु सकलविषत्वात्सकलम् ॥ १९ ॥ विकलं भेदतो दर्शयन्नाह१० ॥तत्रविकलमवधिमनःपर्यायज्ञानतया द्वेधेति॥२०॥ __ तत्र तयोर्विकलसकलयोर्मध्ये यद्विकलं तदवधिमनःपर्यायज्ञानरूपतया द्वेधा द्विप्रकारं भवतीति ।। २० ॥ तत्रावधिज्ञानस्वरूपमाह॥ अवधिज्ञानावरणविलयविशेषसमुद्भवं भवगुण१५ प्रत्ययं रूपिद्रव्यगोचरमवधिज्ञानमिति ॥२१॥ अवधिज्ञानस्य यदावरणमदृष्टविशेषस्तस्य योऽसौ विलयविशेषो विनाशभेदः क्षयोपशमापरनामा तस्मात्समुद्भव उत्पत्तिर्यस्य तत्तथा । भवगुणप्रत्ययं भवः सुरनारकजन्मलक्षणः । गुणः सम्यग्दर्शनादिः । तौ प्रत्ययौ कारणे यस्य तत्तथा । तत्र भवप्रत्ययः सुरनारकाणाम् । २० गुणप्रत्ययं तु नरतिरश्चाम् । रूपिद्रव्यगोचरं मूर्त्तद्रव्यविषयम् । अवधि ज्ञानमिति अवशब्दोऽधःशब्दार्थः । अवधानादवाधिर्धानं परिच्छेदः । अवधिश्चासौ ज्ञानं च अवधिज्ञानमिति समासः । एतदुक्तं भवति । अधोधो विस्तृतविषयमनुत्तरोपपातिकादीनामवधिज्ञानम् । विषयस्य च १ न वियते उत्तर-प्रधानोऽस्मादित्यनुत्तरः । उपपतनं उपपातो जन्म अनुत्तरः प्रधानः संसारेऽन्यस्य तथाविधस्याभावात् उपपातोऽस्त्येषामित्यनुत्तरोपपातिकाः । "Aho Shrut Gyanam" Page #110 -------------------------------------------------------------------------- ________________ परि. २ सू. २३] स्याद्वादरत्नाकरसहितः बहुत्वमुररीकृत्यैव व्युत्पत्तिरास्थीयते । अन्यथा तिर्यगूर्व वा विषय परिच्छिन्दानस्यावधिव्यपदेशो न स्यात् । यद्वा, अवधिर्मर्यादा ! अवधेर्मानमवधिज्ञानम् । इदमुक्तं भवति । अमूर्तद्रव्यपरिहारेण मूर्तद्रव्यविषयत्वलक्षणया मर्यादया प्रवर्त्तमानत्वादस्यावधिज्ञानत्वम् । इदं च चतसृप्वपि गतिषु जन्तूनां प्रवर्तमानानामिन्द्रियनिरपेक्षं प्रतिविशिष्ट- ५ क्षयोपशमनिमित्तं पुद्गलानामेव परिच्छेदकमुल्लसतीति ॥ २१ ॥ __ मनःपर्यायज्ञानं लक्षयन्नाहसंयमविशुद्धिनिबन्धनाद्विशिष्टावरणविच्छेदाजातं मनोद्रव्यपर्यायालम्बनं मनःपर्यायज्ञानमिति॥२२॥ ____ संयमस्य चारित्रस्य विशुद्धिर्निर्मलता निबन्धनं कारणं यस्य स १० तथा तस्मात् । विशिष्टश्चासावावरणविच्छेदश्च मनःपर्यायज्ञानावरणक्षयोपशम इत्यर्थस्तस्माज्जातम् । मनोद्रव्याणां संज्ञिजीवमनस्त्वपरिणमितमनोवर्गणाना ये पर्याया वस्तुचिन्तनानुगुणा धर्मास्ते आलम्बन परिच्छेद्यं यस्य तत्तथाविधम् । मनःशब्देन मनोद्रव्याणि गृह्यन्ते । तेषां पर्यायेषु ज्ञानं यत् तन्मनःपर्यायज्ञानमिति । इदमिहैदम्पर्यम् । १५ मनुष्यक्षेत्रवर्तिसंज्ञिजीवगृहीतमनोद्रव्यपर्यायसाक्षात्कारि यज्ज्ञानं विशिष्टचारित्रिस्वामिकं तन्मनःपर्यायज्ञानमित्युच्यते । अनेन च मनःपर्यायज्ञानेन च परमार्थतो मनोद्रव्यपर्यायान् परिच्छिनत्ति । बायांस्तु चिन्तनीयानर्थाननुमानादेवंविधमनःपर्यायान्यथानुपपत्तेरिदमनेन चिन्तितमित्येवं लक्षणादवगच्छति मनःपर्यायज्ञानीति ॥ २२ ॥ अथ सकलप्रत्यक्षप्ररूपणायाह-- ॥सकलं तु सामग्रीविशेषसमुद्भूतसमस्तावरणक्षयापेक्षं निखिलद्रव्यपर्यायसाक्षात्कारस्वरूपं केवल ज्ञानभिति ॥२३॥ १ नारकतिर्थडनुष्यदवेगातचतुष्टयम् । २ मनोरूपतया परिमय्य आलंय च निसृष्टं मनःप्रायोग्यद्रव्यम् । ३ 'मानुष इति भ. पुस्तके पाठः । ४ — मनोद्रव्यपर्यायान् ' इति नास्ति प. भ. पुस्तकयोः । २३ "Aho Shrut Gyanam" Page #111 -------------------------------------------------------------------------- ________________ प्रमाणनयतत्वालोकालङ्कारः [ परि. २ सू. २३ सकलं तु सकलप्रत्यक्षं । पुनः केवलज्ञानमित्युत्तरेण योगः । सामग्री सम्यग्दर्शनादिलक्षणान्तरङ्गा । बहिरङ्गा तु जिनका लिकमनुष्यभवादिलक्षणेह विवक्षिता । तस्या विशेषोऽधिकत्वं ततः समुद्भूतः सम्पन्नो योऽसौ समस्तावरणक्षयः सकलघातिकर्मविघातस्तमपेक्षते स्वोत्पत्तौ यत्तत्तथा । किं स्वरूपमित्याह । निखिलद्रव्यपर्यायाणां यः साक्षात्कारः स्पष्टतया प्रतिभासः स स्वरूपं यस्य तत्तथा । केवलज्ञानमिति । केवलं सम्पूर्णं ज्ञेयमुच्यते । तस्मिन् यज्ज्ञानं तत्केवलज्ञानम् । यद्वा केवलमेकं मत्यादिज्ञानरहितमविद्यमानस्वप्रभेदं च । ततः केवलं च तज्ज्ञानं च केवलज्ञानामिति समासः || नेन्वावृतिक्षयापेक्षमि - १० त्युक्तं यद्विशेषणं व्यर्थं तत् । आवृतेरेव स्वरूपस्याप्रसिद्धितः । तथा हि किमावरणमभिप्रेतमायुष्मताम् । किं शरीरमा होस्विदेशकालादिकम् । न तावच्छरीरम् | तत्सद्भावेऽप्यर्थोपलम्भात् । अथ देशकालादिकम् । तथा हि मेर्वादेदूरदेशता । रावणादेर्दुरकालता । परमाण्वादेः सूक्ष्मस्वभावता । मूलकीलकोदकादेश्च भूम्यादिरावरणं लोके प्रसिद्ध१५ मेवेति चेत् । तदप्यसारम् । एवं स्वरूपस्यावरणस्य क्षयानुपपत्तेः । न खलु सातिशयसमृद्धिशाखिनाषि योगिना देशादीनामभावः कर्तुं शक्यते । न चान्यत्किञ्चिदावरणं प्रतीतिपद्धतिमधिरोहति । तन्नावृतिक्षयापेक्षामित्येतज्जैन कल्पितम् !! विशेषणं घटाकोटिसंटङ्कमति स्फुटम् ॥ ३३२ ॥ अलीककल्पना जालमलीमसधियामिदम् ॥ युक्तं भवादृशां वक्तुं न पुनः सूक्ष्मचक्षुषाम् || ३३३ ।। तथा हिन शरीरं नापि देशकालादिकमावरणम् । अपि तु तदतिरिक्तं कर्म्म । तच्चानुमानमाहात्म्यतः प्रतीतम् । तथा हि । स्वॅपरप्रमेयबोधक ३५६ २० १ ज्ञानावरणदर्शनावरणमोहनीयान्तरायाख्याचतुष्टयं घातिकर्म | २' तत्त्वावृत्ति' इति प. भ. पुस्तकयोः पाठः । ३ ' म्भसम्भवा इति प. भ. पुस्तकयोः पाठ: । ४ अत्र किञ्चित्पतितमस्ति । "Aho Shrut Gyanam" , Page #112 -------------------------------------------------------------------------- ________________ परि. २ सू. २३] स्याद्वादरत्नाकरसहितः स्वभावस्यात्मवेश्मादौ मोहवत् । यच्च शरीराद्यतिरिक्तं तत्कम्मैव । तथा यदप्रवृत्तिमत्स्वविषये तत्सावरणम् । यथा तैमिरिकस्य लोचनविज्ञानमेकचन्द्रमसि । अप्रवृत्तिमच्च स्वविषये समस्तार्थलक्षणेऽस्मदादिज्ञानमिति। ननु चास्मदादिज्ञानस्य समस्तार्थविषयत्वं कुतः सिद्धम् । आवरणापाये तत्प्रकाशकत्वाञ्चेत्, तर्हि परस्पराश्रयः । सिद्धे हि सकलविषयत्वे ५ तस्यावरणापाये तत्प्रकाशनं सिद्धयत्यतश्च सकलविषयत्वमिति । तदप्यपरीक्षितलक्षितम् । यतोऽनुमानमिच्छता भवताप्यवश्यं निःशेषवस्तुविषयं व्याप्तिज्ञानमभ्युपगतमेवेति । तथा यदस्पष्टं स्वगोचरे ज्ञानं तत्सावरणम् । यथा रजोनीहाराद्यन्तरिततरुनिकरादिज्ञानम् । अस्पष्टं च स्वगोचरे सर्वं सदनेकान्तात्मकमित्यादिज्ञानमिति । तथामिथ्यात्वपटल- १० विलुप्तविवेकशां यदेतत्सर्वस्मिन्ननेकान्तात्मके वस्तुनि विपर्ययज्ञानं तत्सावरणं मिथ्याज्ञानत्वाद्धत्तूरकाधुपयोगिनो मृत्तिकाशकले कनकज्ञानमिवेति । ततः सिद्धमावरणं कर्म ॥ . ननु प्रसिद्धस्यापि यथोक्तप्रकारस्य कर्मणः कार्यकारणप्रवाहे प्रवर्त्तमानस्यानादित्वात्तद्विनाशहेतुभूतस्य सामग्रीविशेषम्य १५ चाभावात्कथं क्षयो यत आवरणक्षयापेक्षत्वं केवलज्ञानस्य स्यादिति चेत् । तदपि नोपपद्यते । अनादेरपि तुषारगिरिगहरे शीतस्पर्शस्योष्णस्पर्शप्रकर्षे बीजाङ्कुरसन्तानस्य कार्यकारणरूपतया प्रवर्त्तमानस्य निर्दग्धबीजेऽङ्कुरे वा निर्मूलं प्रलयविलोकनात् । सम्यग्दर्शनादिरत्नत्रयलक्षणस्यावरणनि राहेतुभूतसामग्रीविशेषस्य सुप्रसिद्धत्वाच्च । निर्जरा २० च द्वधा । निरुपक्रमा सोपक्रमा च । तत्र निरुपक्रमा उपक्रमकारणमन्तरेण संसारिणां परिपाकोदयलक्षणप्राप्तस्य कर्मणः परिसादरूपा ! सोपक्रमा तु सम्ग्यदर्शनादिरत्नत्रयेश्वरैः साधुभिस्तपसा द्वादश १ प्रवाहेण ' इति प. भ. पुस्तकयोः पाठः । २ द्वादशविधस्तपः-बाह्याभ्यन्तरषद्रुयभेदात् । बाह्यतपः-अनशनमुनोदरता वृत्तेः संक्षेपणं रसत्यागः कायक्लेश: सलीनतेति । अभ्यन्तरतपः प्रायश्चित्तं विनयो वैयावृत्त्यं स्वाध्यायः ध्यानं चेति। "Aho Shrut Gyanam" Page #113 -------------------------------------------------------------------------- ________________ प्रमाणनयतत्त्वालोकालङ्कारः [ परि. २ सू. २३ विधेन विधीयमाना । इयमेव च प्रकृतार्थोपयोगिनी । ननु सम्यग्दर्शनादेरावरण निर्जरा हेतुत्वसिद्धावप्यंशत एव तन्निर्जरा भविष्यति न पुनः सामस्त्येनेति चेत् । तदसम्यक् । तद्विरोधिसम्यग्दर्शनादिपरमप्रकर्षे सति कचिदात्मनि तस्यात्यन्तं निर्ज्जरासिद्धेः । यत्र यद्विरोधिपरमप्रकर्षसद्भावस्तत्र तदत्यन्तनिवृत्तिमत् । यथा चक्षुषि तिमिरादि । आवरणविरोधिसम्यग्दर्शनादिपरमप्रकर्षसद्भावश्च कचिदात्मनि । नेदमुदाहरणं साध्यसाधनधर्मविकलम् । कस्यचिच्चक्षुषि तिमिरादेरत्यन्तनिवृत्तिमत्त्वप्रसिद्धेः तद्विरोधिविशिष्टाञ्जनादिपरमप्रकर्षसद्भावसिद्धेश्व निर्विवादत्वात् । कथं पुनरावरण विरोधिसम्यग्दर्शनादि निश्चीयत इति १० चेत् । तत्प्रकर्षे तदपकर्षदर्शनात् । यत्खलु प्रकृप्यमाणं यदपकर्षति तत्तद्विरोधि । यथोष्णस्पर्शः । शीतस्पर्शस्य आवरणमपकर्षति च प्रकृष्यमाणं तत् । तथा यत्प्रकृष्यमाणं तत् क्वचित्परमप्रकर्षसद्भावभाक् । यथा नमसि परिमाणम् । प्रकृष्यमाणं च सम्यग्दर्शनादि । न च दुःखेन व्यभिचारः । सप्तमनरकभूमौ नारकाणां तत्परमप्रकर्षसिद्धेः । १५ सर्वार्थसिद्धौ सुराणां सांसारिक सुखपरमप्रकर्षवत् । नापि संसारेण मिथ्यादर्शनादिना वा । तयोरप्यभव्येषु परमप्रकर्षसद्भावसिद्धेः । ज्ञानहान्याऽनेकान्त इति चेत्, न । तस्या अप्युपलश कलादौ परमप्रकर्षसद्भावसिद्धेः । इत्थं वा साकल्येनावरणप्रक्षये प्रयोगः । यद्यतो देशतः श्रीयमाणं समुपलभ्यते तत्ततः परमप्रकर्षावस्थाजायमा नसर्वप्रक्षयम् । २० यथा चिकित्सा समीरणादिभ्यो रोगजलधरादि । समुपलभ्यते च देशतः क्षीयमाणमावरणं सम्यग्दर्शनादिभ्य इति । यथा वा क्वचिदात्मनि साकल्येनावरणं विनश्यति विपाकान्तत्वाद्यत्तु न तथा न तद्विपाकान्तं यथात्मद्रव्यं विपाकान्तं चावरणं ततस्तथाविधम् । न च विपाकान्तत्वमावरणस्यासिद्धम् । तस्येतरकर्मवत्तत्सिद्धेः । न चेतरकर्मणां विपाकान्तत्वमसिद्धम् । नित्यत्वानुषङ्गात् । न च नित्यानि कर्माणि । नित्यं १ अनुत्तरोपपातिकजन्मनि I २ तथाविधानादिगरिणामिकाभावात् ( कदाचनापि ) सिद्धिगमनायोग्यः । २५ ३५८ ५. "Aho Shrut Gyanam" Page #114 -------------------------------------------------------------------------- ________________ परि. २ सु. २३] स्याद्वादरत्नाकरसहितः तत्फलानुभवनप्रसक्तेः । अथवा आवरणहानिः कचित्पुरुषविशेषे परमप्रकर्ष प्राप्ता प्रकृष्यमाणत्वात्परिमाणवत् । न च प्रकृष्यमाणत्वमसिद्धम् । तथा हि प्रकृष्यमाणावरणहानिरावरणहानित्वान्माणिक्याद्याचरणहानिवत् । आवरणहानिपरमप्रकर्षे च सिद्धे ज्ञानस्य परमप्रकर्षः सिद्धः । यत्खलु प्रकाशात्मकं तत्स्वावरणहानिप्रकर्षे प्रकृष्यमाणं दृष्टम् । यथा प्रदीपादि । प्रकाशात्मकं च ज्ञानमिति । तदेवमावरणप्रसिद्धिवत्तदभावोऽप्यनवयवेन प्रमाणतः सिद्धः । ततश्च सकलावरणक्षयसमुत्थमेव समस्तवस्तुविषयं ज्ञानं प्रतिज्ञातव्यम् । लेशतोऽप्यावरणसद्भावे तस्याशेषार्थगोचरत्वासम्भवात् । यत्रैवावरणसद्भावस्तत्रैवास्य प्रतिबन्धसम्भवात् । ननु पूर्वोपात्तसमस्तावरण विलयसम्भवेऽपि तद- १० वस्थायामेव नवनवावरणोत्पादसम्भवात्कथं केवलज्ञानोत्पत्त्यवकाश इति चेत् । न । भाविनस्तस्य संवरात् । " आश्रवेनिरोधस्संवर" इतिवचनात् । आश्रवो हि मिथ्यादर्शनाविरतिप्रमादकषाययोगविकल्पात्पञ्चप्रकारस्तस्मिन्सति कर्मणामाश्रवणात् । तस्य च निरोधः संवर इत्यभिधीयते । स च पुंसि गुप्तिसमितिधम्र्मानुप्रेक्षापरीषद जयचारित्रैर्वि- १५ धीयते इत्याद्यागमे विस्तरतः प्ररूपितस्तत एवावगन्तव्यः । इति सिद्धं समस्तावरणक्षयात् केवलज्ञानम् । आगमद्वारेणाशेषार्थगोचरं ज्ञानमिति मतस्य खण्डनम् । २० आगमद्वारेणाशेषार्थगोचरं ज्ञानमित्यपि न प्रामाणिकमनोऽनुकूलम् । स्पष्टज्ञानस्य प्राकरणिकत्वात् । न चागमज्ञानं स्पष्टम् । अस्पष्टतया ततः पदार्थानां प्रतीतेः । न चागमस्य समस्तार्थविषयत्वमपि सम्भवति । अनभिलाप्येष्वर्थपर्यायेषु तस्याप्रवृत्तेः । " मतिश्रुतयोर्निबन्धः सर्वद्रव्येष्वंसर्व पर्यायेषु" इति तत्त्वार्थे वाचकवचनात् । नापि करणद्वारेण समस्तवस्तुविषयज्ञानसम्भवः, करणानां हि रूपा १ तत्त्वार्थसू. ९ - १. २ समवा ५ समवाये, स्था. सू. १ स्था. सू. १३-१४ इत्यादिषु । ३ तत्त्वार्थसु. १२७. ३५९ "Aho Shrut Gyanam" Page #115 -------------------------------------------------------------------------- ________________ प्रमाणनयतत्त्वालोकालङ्कारः परि. २ सू. २३ दिमत्यव्यवहितानेकावयवप्रचयात्मकेऽर्थे प्रवृत्तिप्रतीतेस्तदुत्थज्ञानस्यातीन्द्रियार्थेषु प्रतिबन्धसम्भवात् । ननु योगजधर्मानुगृहीतानामिन्द्रियाणां गगनाद्यशेषातीन्द्रियार्थसा क्षात्कारिज्ञानजनकत्वसम्भवात्कथं तत्राशेषज्ञानयोगजधर्मानुगृहीतानामि५ न्द्रियाणां तदनुगृहीतमन-स्येन्द्रियजत्वेऽपि प्रतिबन्धसम्भवः । एतदपि सश्चाशेषार्थविषयकज्ञानज-नोपपद्यते । यतो योगजधर्मः स्वविषये प्रवर्तनकत्वामिति मतस्य नमा मानस्येन्द्रियम्यातिशयाधायकत्वेन वा सहका रिमात्रत्वेन वानुग्राहकः स्यात् । तत्र प्रथमपक्षो न युक्तः । व्योमादौ स्वयमिन्द्रियस्य प्रवर्त्तमानत्वाभावात् । प्रवर्त्तने १० वा तदनुग्रहदैयर्थ्यम् । योगजधर्मानुग्रहादिन्द्रियम्य व्योमादिषु प्रवृ त्तिसाधने च परस्पराश्रयः । सिद्धे हि योगजधर्मानुग्रहे तस्य तत्र प्रवृत्तिसिद्धिस्तस्यां च योगजधर्मानुग्रहसिद्धिरिति । द्वितीयपक्षोऽप्यसम्भाव्यः । सहकारिमात्रत्वेऽप्यम्य स्वविषयातिक्रमेणेन्द्रियानुग्रहायोगात् । अन्यथा एकस्यैवेन्द्रियस्याशेषरसादिविषयेषु प्रवृत्तौ योगजधर्मानुग्रहप्रसङ्गः स्यात् । अथैकमेवान्तःकरणं योगजधर्मानुगृहीतं युगपत्सूक्ष्माद्यशेषार्थविषयज्ञानजनकमिप्यते । तन्नोपपन्नम् । अणुपरिमाणस्य मनसः समस्ताथैः समं सकृत्सम्बन्धाभावस्तज्ज्ञानजनकत्वासम्भवात् । अन्यथा दीर्घशप्कुलीभक्षणादौ सकृचक्षुरादिभिर्मनसः सम्बन्धप्रसक्तेः रूपादिज्ञानपञ्चकस्य सकृदुत्पत्तिप्रसङ्गात् “ युगपज्ज्ञानानुत्पत्तिर्मनसो लिङ्गम्” इति सूत्रं विरुद्धचेत । क्रमशोऽन्यत्र तद्दर्शनादत्रापि क्रमकल्पनायां योगिनः सर्वार्थेषु सन्बन्धस्य क्रमकल्पनास्तु । तथा च कथमस्य सकलज्ञता । पुरुषायुषसहस्रेणापि सकलपदार्थानामानन्त्येन क्रमेण ज्ञातुमशक्तेः । अथ सर्वार्थानां साक्षात्करणसमर्थस्य योगिज्ञान स्योभयप्रसिद्धस्यान्यथानुपपत्तेस्तैयोगिमनसः सकृत्सम्बन्धसिद्धिरिति २५ चेत् । रूपादिज्ञानपञ्चकस्य कचिद्योगपद्येनानुभूयमानस्यान्यथानुपपत्तेर १ गौ. सू. ११११४. "Aho Shrut Gyanam" Page #116 -------------------------------------------------------------------------- ________________ परि. २ सू. २३ ] स्याद्वादरत्नाकरसहितः योगिमनसोऽपि सकृच्चक्षुरादिभिः सम्बन्धोऽस्तु । कुतश्चिद्धर्मविशेषादत्रापि तथोपपत्तेः । तादृशो धर्मविशेषः कथमयोगिनः सिद्ध इति चेत् । योगिनोऽपि कथं सिद्धः । सकृत्सर्वार्थज्ञानात्तत्कार्यविशेषादिति चेत् । तर्हि सकृद्रूपादिज्ञानपञ्चकात्कार्यविशेषादयोगिनां तद्धेतुधर्मविशेषोऽस्तीति किं न सिद्धयेत् । तथा सति तस्य रूपादिज्ञानपञ्चकं नेन्द्रियजं स्यात्किं तर्हि धर्मविशेषजमेवेति चेत् । सर्वार्थज्ञानमप्येवं योगिनोऽन्तःकरणजं माभूत्समाधिविशेषोत्थधर्मविशेष जत्वात्तस्य 1 मनोऽनपेक्षस्य ज्ञानस्यादर्शनाददृष्टकल्पना स्यादिति चेत् । मनोपेक्षस्य वेदनस्य सकृत्सर्वार्थसाक्षात्कारिणः कचिद्दर्शनं किमस्ति । येनादृष्टस्य कल्पना न स्यात् । सर्वार्थज्ञानं मनोपेक्षं ज्ञानत्वादस्मदादि - १० ज्ञानवदित्यतस्तत्सिद्धेर्नादृष्टकल्पनेति चेत् । तदयुक्तम् । हेतोः कालात्ययापदिष्टत्वात्पक्षस्यानुमानबाधितत्वात् । तथा हि सर्वज्ञविज्ञानं मनोऽनपेक्षं सकृत्सर्वार्थपरिच्छेदकत्वात् । यत्पुनर्मनोपेक्षं तन्न सकृत्सर्वार्थपरिच्छेदकम् । यथाऽस्मदादिज्ञानम् । न च तथेदम् । तस्मान्मनोऽनपेक्षमिति । नन्वेवं शष्कुलीभक्षणादौ रूपादिज्ञानपञ्चकं मनोनपेक्षं १५ सकृद्रूपादिपञ्चकपरिच्छेदकत्वात् । यन्नैवं न तदेवम् । यथा क्रमशो रूपादिज्ञानम् । न च तथेदम् । अतो मनोनपेक्षमित्यप्यनिष्टं सिद्धयेदिति मामंस्थाः । साधनस्यासिद्धत्वात् । जैनस्यापि हि नैकान्तेन शष्कुलीमक्षणादौ रूपादिज्ञानपञ्चकस्य सकृदूपादिपञ्चकपरिच्छेदकत्वंसिद्धम् | उपयुक्तस्य प्रमातुरनेकज्ञानस्यैकत्रात्मनि क्रमभावित्वेनोपगमात् । अनुपयुक्तस्य शक्तितो यौगपद्यप्रसिद्धेः । प्रतीतिविरुद्धं चास्य मनोऽनपेक्षत्वसाधनम् । तदन्वयव्यतिरेकानुविधायितया तदपेक्षत्वसिद्धेः अन्यथा कस्यचिदपेक्षा न स्यात् । ततः कस्यचित्सूक्ष्माद्यर्थसाक्षात्करणमिच्छता मनोऽनपेक्षमेव तदेषितव्यमिति ॥ " Aho Shrut Gyanam". ३६१ २० Page #117 -------------------------------------------------------------------------- ________________ तत्खण्टनम् । ३६२ प्रमाणनयतत्त्वालोकालङ्कारः [परि. २ सू.२३ शाक्याः पुनरेवमाहुः । “भावनाप्रकर्षपर्यन्तजं योगिज्ञानम्" इति। भावनाप्रकर्षपर्यन्तजं तथा हि भावना द्विप्रकारा। श्रूतमयी चिन्तामयी योगिज्ञानमिति बा-च। तत्र श्रतमयी श्रयमाणेभ्यः क्षणिकत्वद्धमतमुपदर्य नैरात्म्यादिगोचरेभ्यः परार्थानुमानवाक्येभ्यः समु५ स्पद्यमानज्ञानेन श्रुतशब्दवाच्यतामास्कन्दता निवृत्ता परमप्रकर्ष प्रतिपद्यमाना स्वार्थानुमानज्ञानलक्षणया चिन्तया निवृत्तां चिन्तामयीं भावनामारभते । सा च प्रकृप्यमाणा प्रकर्षपर्यन्तं सम्प्राप्ता योगिप्रत्यक्षं जनयतीति कथमस्यावरणापायप्रभवत्वमिति । तेऽपि न यथावस्थितदर्शिनः । क्षणिकत्वनैरात्म्यादिभावनायाः श्रुतमय्याश्चिन्तामय्याश्च मिथ्यारूपत्वात् । न च मिथ्याज्ञानस्य परमार्थविषययोगिज्ञानजनकत्वम् । अतिप्रसक्तेः । यथा च न क्षणिकत्वनैरास्यादिकं वस्तुनस्तथाग्रे वक्ष्यते । किं च निखिलप्राणिनां सुगतवत्तथाविधभावनावशात् योगिज्ञानोत्पत्तिः किन्न स्यात् । तेषां तथाभूत भावनाया अभावाच्चेत् । ननु प्रतिपन्नतत्त्वानां प्रवृत्तमनसां सर्वेषां १५ सुगतभावनाया समाना भावनैव कुतो न स्यात् । प्रतिबन्धककर्म सद्भावाच्चेत् । तर्हि भावनाप्रतिबन्धककर्मापाये योगिज्ञानोत्पत्तिरपि स्वीकर्तव्या । तस्मात् केवलसूत्रे संसूत्रितमावृत्तिक्षयापेक्षम् ।। इत्येतद्युक्तिवशाद्विशेषणं सिद्धिमधिरूढम् ॥ ३३४ ॥ १. व २० केवलाख्यं प्रत्यक्षं न तथा सर्वसत्तावेदकं किमपि मान नेति वदतो मीमां- सकस्य विस्तरशो मलनिर्देशः। अत्राह मीमांसकवावदूकः प्रत्यक्षमस्तीह न केवलाख्यम् ॥ सर्वज्ञसद्भावसमर्थकं यन्न युज्यते किञ्चिदपि प्रमाणम् ॥३३५|| १ न्यायबिन्दुः पृ. २० पं. ९. २ ' आरभते ' इति भ. पुस्तके पाठः । ३ ' भावनाप्रवृत्त' इति प. भ. पुस्तकयोः पाठः । "Aho Shrut Gyanam" Page #118 -------------------------------------------------------------------------- ________________ परि. २ सू. २३] स्याद्वादरत्नाकरसहितः ३६३ तथा हि । प्रत्यक्षं नैव तावत्कलयति सकलज्ञस्य सत्तां कथंचि ल्लिङ्गं नैवास्ति यस्मादनुमितिरुदयं प्राप्य तां ज्ञापयेच्च ।। नित्यो बा नश्वरो वा गमयति न हि तामागमोऽप्यन कश्चित् __ कर्तुं ज्ञप्तिं न तस्यामुपमितिमतिरप्येति सामर्थ्यमुद्राम् ॥३३६।। ५ अर्थापत्तिर्नापि सर्वज्ञसत्तासिद्धौ सक्ता लक्ष्यते काचिदत्र ॥ तस्माद्भावग्राहकाणामयुक्तेः सर्वज्ञस्थाभाव एवास्तु युक्तः।।३३७|| तथा हि । प्रत्यक्षस्य तावत्प्रतिनियतासन्नरूपादिगोचरचारित्वेन परसन्तानवतिसंवेदनमात्रेऽपि शक्तिर्न सम्भवति । किं पुनरनन्तातीतानागतवर्तमानसूक्ष्मान्तरितादिस्वभावसकलपदार्थसाक्षात्कारिसंवेदना- १० ध्यासितपुरुषविशेषपरिच्छेदे । न खलु निखिलपदार्थग्रहणं विना प्रत्यक्षेण तत्साक्षात्कारिग्रहणमुपपद्यते । ग्राह्याग्रहणेन तनिष्ठग्राहकत्वस्याप्यग्रहणात् । लिङ्गस्यापि सर्वज्ञानुमानजनकस्य धर्मिसिद्धौ सत्यां सिद्धिः स्यात् । धर्मिणश्च सिद्धिः प्रत्यक्षेणानुमानेन वा । न प्रत्यक्षेण । अतीन्द्रियज्ञानशालिन्यतीन्द्रिये धर्मिणि प्रत्यक्षस्याप्रवृत्तेः । १५ प्रवृत्तौ वा प्रत्यक्षेणैवास्य प्रतिपन्नत्वात् किमत्रानुमानपरिश्रमेण । नाप्यनुमानेन, हेतोः पक्षधर्मातानिश्चयमन्तरेण धमिनिश्चायकस्यानुमानस्यैवाप्रवृत्तेः । न चानिश्चिते धर्मिणि हेतोः पक्षधर्मत्वनिश्चयः सम्भवति । नाप्यनिश्चितः पक्षधर्मत्वे हेतुः प्रतिनियतसाध्यसिद्धिनिबन्धनमिति । किंचाविशेषेण सर्वज्ञः कश्चित्साध्यते विशेषेण वा । २० तत्राद्यपक्षे विशेषतोऽर्हत्प्रणीतागमाश्रयणं भवतामनुपपन्नम् । द्वितीयपक्षे तु हेतोरसाधारणानकान्तिकत्वम् । जिज्ञासितसर्वज्ञादपरसर्वज्ञस्याभावेन सपक्षे वृत्त्यसम्भवात् । अन्यच, यतो हेतोः प्रतिनियतोऽर्हन् सर्वज्ञः साध्यते तत एव तथागतोऽपि तथाविधः- साध्यताम् । विशेषाभावात् । तन्नानुमानेनापि सर्वज्ञसत्तासिद्धिः । नाप्यागमेन २५ नित्येन, कार्यकार्थे तत्प्रामाण्यप्रसिद्धेः । यश्च हिरण्यगर्भ "Aho Shrut Gyanam" Page #119 -------------------------------------------------------------------------- ________________ प्रमाणनयतत्त्वालोकालङ्कारः [ परि. २ सू. २३ ( प्रकृत्य स सर्ववित्स लोकवित् ' इत्यादिरागमस्तस्यापि कर्मार्थवादप्रधानत्वेन सकलज्ञविधायकत्वानुपपत्तेः । नापि सकलज्ञस्यानुवादकोऽसौ । पूर्वमन्यैः प्रमाणैरबोधितस्य तस्यानुवदितुमशक्यत्वात् । अनादिश्चागमस्ततः कथमादिमान् सर्वज्ञस्तदर्थः स्यात् । ५ विरोधात् । नश्वरेणागमेन सर्वज्ञप्रणीतेन पुरुषान्तरप्रणीतेन वा तत्सिद्धिः । प्रथमपक्षेऽन्योन्याश्रयः । सर्वज्ञसिद्धौ हि तत्प्रणीतत्वेनागमस्य प्रामाण्यसिद्धिस्तत्सिद्धौ चात: सर्वज्ञसिद्धिरिति । पुरुषान्तरप्रणीतस्य चागमस्याप्रमाणभूतत्वात् कथं ततस्तन्निश्वयः : । तथाभूतादप्यतः सर्वज्ञनिश्चये स्ववचनादेव तन्निश्चयः किन्न स्यादविशेषात् । न ह्यप्राप्त१० प्रमाणभावस्य पुरुषान्तरवाक्यस्य स्ववचनात्कश्चिद्विशेषः प्रतीयते । तन्नागमेनापि तत्सिद्धिः । नाप्युपमानेन तस्य सदृशपदार्थग्रहणनान्तरीयकत्वात् । गवोपमानवत् । न च सर्वज्ञसदृशः कश्चिज्जगति प्रतीयते । सर्वज्ञाप्रतीतौ तत्सदृशप्रतीतेरनुपपत्तेः । नाप्यर्थापच्या तत्प्रतीतिः । निखिलार्थज्ञसत्तामन्तरेणानुपपद्यमानस्य षट्प्रमाणप्रमितस्य कस्यचिदर्थ१५ स्यासम्भवात् । न च धर्माद्युपदेशकरणान्यथानुपपत्त्या बुद्धादीनामखिलज्ञता भविष्यतीत्यभिधानीयम् । तेषां तदुपदेशकरणस्य व्यामोहादेवोपपद्यमानत्वात् । द्विविधो छुपदेशो व्यामोहपूर्वकः सम्यग्ज्ञानपूर्वकश्च । तत्र व्यामोह पूर्वको यथा स्वप्मोपलब्धार्थोपदेशः । सम्यग्ज्ञानपूर्वको यथा मन्वादीनां सकलार्थज्ञानोदय कारण वेदमूलो धम्र्म्माद्यशे२० घार्थोपदेशः । ते हि निखिलपदार्थज्ञानोत्पत्तिहेतोर्वेदादा विर्भूतशुद्धबोधा " ३६४ . धर्माद्यशेषपदार्थसार्थमुपदिशन्ति । न पुनः सुगतादयः । अन्यथा मन्वाद्युपदेशवत्तदुपदेशोऽपि त्रयीविद्भिराश्रीयेत । न च तैरसावाश्रितः । ततो व्यामोहादेवासौ तद्विषयस्तैः कृतः इत्यवसीयते । यदाह भट्टः । " सर्वज्ञो दृश्यते तावनेदानीमस्मदादिभिः ॥ दृष्टो न चैकदेशोऽ२५ स्ति लिङ्ग यो वानुमापयेत् ॥ १ ॥" ( एकदेश इति गम्यगमकभाव १ मी. श्लो, वा. सू. २ श्लो. ११७. "Aho Shrut Gyanam" Page #120 -------------------------------------------------------------------------- ________________ परि. २ सू. २३] स्याद्वादरत्नाकरसहितः ३६५ समुदायमध्याल्लिङ्गाख्य एकदेशोऽत्र दृष्टो नास्तीति भावः । ) "न चागमविधिः कश्चिनित्यः सर्वज्ञबोधकः । न च मन्त्रार्थवादानां तात्पर्यमवकल्पते ॥ २॥ न चान्यार्थप्रधानैस्तैस्तदस्तित्वं विधीयते ॥ न चानुवदितुं शक्यः पूर्वमन्यैरबोधितः॥३॥ अनादेरागमस्यार्थो न च सर्वज्ञ आदिमान् ।। कृत्रिमेण त्वसत्येन स कथं प्रतिपाद्यते ॥४॥ अथ तद्वचनेनैव सर्वज्ञोऽज्ञैः प्रतीयते । प्रकल्पेत कथं सिद्धिरन्योन्याश्रययोस्तयोः ॥ ५ ॥ सर्वज्ञोक्ततया वाक्यं सत्यं तेन तदस्तिता ।। कथं तदुभयं सिद्धयेत्सिद्धमूलान्तराहते ॥ ६ ॥ असर्वज्ञप्रणीतात्तु वचनान्मूलवर्जितात् ॥ सर्वज्ञमवगच्छन्तः स्ववाक्याकिं न जानते ॥ ७ ॥ सर्वज्ञसदृशं किञ्चि- १० यदि पश्येम सम्प्रति ॥ उपमानेन सर्वज्ञं जानीयाम ततो वयम् ॥ ८॥ उपदेशो हि बुद्धादेर्धर्माधर्मादिगोचरः ।। अन्यथा नोपपद्यत सर्वशं यदि नाभवत् ॥९॥ बुद्धादयो ह्यवेदज्ञास्तेषां वेदादसम्भवः । उपदेशः कृतोऽतस्तैर्व्यामोहादेव केवलात् ॥ १० ॥ ये तु मन्यादयः सिद्धाः प्राधान्येन त्रयीविदाम् ॥ त्रयीविदाश्रितः १५ ग्रन्थास्ते वेदप्रभवोक्तयः ॥११ ।।" इति न च प्रमाणान्तरं सर्वज्ञसत्तासाधकं सम्भवति । तथा चेदमनुमानं तदभावसाधनाय लब्धावसरम् । न च कश्चित्पुरुषविशेषः सर्वज्ञोऽस्ति सदुपलम्भकप्रमाणपञ्चकागोचरचारित्वात्। य इत्थं स इत्थं यथा वान्ध्येय इति । अतोऽप्यनुमानात् प्रसिद्धयति तदभावः । तथाहि विवादविषयापन्ने देशकाले च प्रत्यक्ष- २० प्रमाणमत्रत्येदानीन्तनप्रत्यक्षप्रमाणग्राह्यसजातीयार्थग्राहकं तद्विजातीयसूक्ष्माद्यर्थग्राहकं न भवति प्रत्यक्षप्रमाणत्वात् । यदेवं तदेवं यथात्रत्येदानीन्तनप्रत्यक्षप्रमाणमिति । ननु गृध्रवराहपिपीलिकादीनां चक्षुःश्रोत्रप्राणादिषु दूरस्थितरूपशब्दगन्धादिग्रहणलक्षणोऽतिशयो दृश्यते । तथा हि “द्विकरतलविनमत्कपोलपाली लङ्केशापहृतां रघोः पुरन्ध्रीम् ।। २५ १वन्ध्यासुतः। "Aho Shrut Gyanam" Page #121 -------------------------------------------------------------------------- ________________ प्रमाणनयतत्वालोकालङ्कारः परि. २ सू. २३ योजनशतवर्तिनीमपि द्राक् संपातिः प्रविलोकयाञ्चकार ॥ १ ॥ सत्यपि पशुसंचयेऽपरस्मिन्करिनिकरस्य तुरङ्गहेषितानि ।। सहसैव दवीयसोऽपि देशान्मूर्च्छन्ति श्रुतिकोटरेषु कामम् ॥२॥ आघ्राय च वसुं समाश्रगन्धं तनुतस्तस्य बिलात्प्रपत्य साधोः ॥ किल कुलम५ खिलं पिपीलिकानां पातालादपि तूर्णमुच्चचाल ॥ ३ ॥" ततश्च तद्वत् कचित्पुरुषविशेषे चक्षुरादीनां विषयान्तरग्रहणलक्षणो ह्यतिशयः सम्भाव्येत । प्रज्ञामेधादिभिश्च नराणामतिशयदर्शनात् । कस्यचिदतीन्द्रियार्थद्रष्टुत्वेनाप्यतिशयः स्यादिति । अत्रोच्यते । योऽपि गृध्रादिचक्षुरादीनामतिशयो दृष्टः सोऽपि स्वार्थापरित्यागेन दूरसूक्ष्मादि१० दृष्टौ दृष्टो न रूपादौ श्रोत्रादेः । चक्षुरादेरपि स्वार्थापरित्यागेनैवातिशयः स्यात् । तदुक्तम् । “यत्रीप्यतिशयो दृष्टः स स्वार्थानतिलचन्नात् ।। दूरसूक्ष्मादिदृष्टी स्यान्न रूपे श्रोत्रवृत्तिता ॥१॥” इति । यश्च प्रज्ञामेधादिभिर्नराणामतिशयो दृष्टः सोऽपि नियतविषयस्तोकस्तोकान्तरत्वे नैव न विषयान्तरे नापि प्रकर्षपर्यन्तगमनेन । उक्तं च, “येऽपि १५ सातिशया दृष्टाः प्रज्ञामेधावलैनराः ॥ स्तोकस्तोकान्तरत्वेन न त्वतीन्द्रियदर्शनात् ॥ १॥ प्राज्ञोऽपि हि नरः सूक्ष्मानर्थान् द्रष्टुं क्षमोऽपि सन् ॥ सजातीरनतिक्रामन्नतिशेते परानरान् ॥२॥ एकशास्त्रविचारेषु दृश्यतेऽतिशयो महान् ॥ न च शास्त्रान्तरज्ञानं तन्मात्रेणेव लभ्यते ।। ३ ॥ ज्ञात्वा व्याकरणं दूरबुद्धिः शब्दाप२० शब्दयोः।। प्रकृष्यते न नक्षत्रतिथिग्रहणनिर्णये ॥ ४ ॥ज्योतिर्विश्च प्रकृष्टोऽपि चन्द्रार्कग्रहणादिषु ॥ न भवत्यादिशब्दानां साधुत्वं ज्ञातुमर्हति ॥५॥ तथा वेदेतिहासादिज्ञानातिशयवानपि ।। न स्वर्गदेवतापूर्वप्रत्यक्षीकरणे क्षमः ॥६॥ दशहस्तान्तरं व्योनि यो नामो स्प्लुत्य गच्छति ॥न योजनमसौ गन्तुं शक्तोऽभ्यासशतैरपि ॥७॥" २५ इति । प्रसङ्गविमर्षयाभ्यां च सर्वज्ञज्ञानस्य निःशेषार्थविषयत्वं बाध्यते। १ मी. श्लो. वा. सू. २ श्लो. ११४. "Aho Shrut Gyanam" Page #122 -------------------------------------------------------------------------- ________________ ३६७ परि. २ सू. २३ स्याद्वादरत्नाकरसहितः तथाहि सर्वज्ञस्य ज्ञानं यदि प्रत्यक्षमुपगम्यते तदा तद्धर्मादिग्राहकं न स्यात् । विद्यमानोपलम्भनत्वात् । विद्यमानोपलम्भनं तत्सत्सम्प्रयोगजत्वात् । सत्सम्प्रयोगजं तत्प्रत्यक्षशब्दवाच्यत्वादस्मदादिप्रत्यक्षवत् । अथ तद्धर्मादिग्राहकं स्वीक्रियते । न तर्हि प्रत्यक्षम् । अविद्यामानोपलम्भनत्वात् । अविद्यमानोपलम्भनं तदसत्सम्प्रयोगजत्वादसत्सम्प्रयोगजं तदप्रत्यक्षशब्दवाच्यत्वादिति । तदेवं धर्मज्ञत्वनिषेधसिद्धौ सत्यामन्याशेषार्थप्रत्यक्षत्वेऽपि न प्रेरणायाः प्रामाण्यं प्रतिहन्यते । धर्मे तम्या एव प्रामाण्यात् । तथा चाभ्यधायि, “सर्वप्रमातृसम्बन्धिप्रत्यक्षादिनिवारणात् । केवलागमगम्यत्वं लप्स्यते पुण्यपापयोः ॥१॥ धर्मज्ञत्वनिषेधस्तु केवलोऽत्रोषयुज्यते ।। सर्वमन्यद्विजानस्तु पुरुषः १० केन वार्यते ॥ २ ॥” इति । किं च कथं धर्मादिग्राहकज्ञानस्य समुत्पत्तिः ! अभ्यासादिति चेत्, अभ्यस्यमानं हि ज्ञानं प्रतिसमयं क्रमेण परमप्रकर्षपर्यन्तमाप्तं धर्मादीन्परिच्छिनत्ति । तुच्छमेतत् । सामान्यतः सदेव हि क्वचिद्वस्तुनि ज्ञानमभ्यासात्प्रकर्षमासादयप्रसिद्धम् । धमादौ च सामान्यतो ज्ञानं चक्षुरादिजनितमनुमानाविर्भूत- १५. मागमप्रभवं वाऽङ्गीक्रियते। नाद्यः पक्षः । चक्षुरादीनां प्रतिनियतरूपादिविषयत्वेन तज्जनितज्ञानस्यापि तत्रैव प्रवृत्तेः । अनुमानाविर्भूतं तदित्यपि नोपपन्नम् । धर्मादेरतीन्द्रियत्वेन तज्ज्ञापकलिङ्गस्य तेन सम्बन्धासिद्धरसिद्धसम्बन्धस्य चाज्ञापकत्वात् । आगमप्रभवं तदित्यप्ययुक्तम् । यतोऽसावागमोऽग्दिर्शिप्रणीतोऽतीन्द्रियज्ञानवत्प्रणीतो २० वा स्यात् । आद्यपक्षे, नास्य प्रामाण्यम् । अतीन्द्रियार्थानिश्चयपूर्वकत्वात् । प्रचुरतरचारुचारिसंचारसाराङ्गहाराभिरामं रम्भाप्रभूतप्रगुणकणन्मणिकिङ्किणीकाणकन्दलितमृदङ्गवेणुवीणास्वनसुभगस्वर्गिगेयगोचरमधुरता श्लायित्वदुपदेशवत् । द्वितीयपक्षे तु चक्रकम् । अतीन्द्रियार्थज्ञाने सिद्ध हि तद्वत्पुरुषप्रणीतागमसिद्धिस्तत्सिद्धौ च तज्ज्ञाना. २५ १. प्रचुरचारि' इति भ. पुस्तके पाठः । "Aho Shrut Gyanam" Page #123 -------------------------------------------------------------------------- ________________ प्रमाणनयतत्त्वालोकालङ्कारः [परि. २ सू. २३ भ्याससिद्धिरिति । अथ स्यादेवं यद्येक एव कश्चिदतीन्द्रियदर्शी स्वीकृतः स्यात् । यावता रात्रिन्दियपरम्परावदनादिरयमतीन्द्रियदर्शिनां सन्तानः। ततश्च पूर्वपूर्वातीन्द्रियदर्शिप्रतिपादितागमोद्भूतधर्मादिज्ञानमभ्यस्यन्पाश्चात्य; पुमानतीन्द्रियदर्शी सम्पद्यते । ततो नोक्तदोषानुषङ्गः । अनुमानेनापि वेद्यन्त एव धर्मादयोऽतीन्द्रियेन्द्रियवत् । अथार्थोपलम्भान्यथानुपपत्तिरूपार्थापत्तेरिन्द्रियादिगतिर्नानुमानादिति चेत् । न । अर्थापत्तेरनुमानादनन्तरत्वेन प्रतिपादनात् । अस्तु वासौ ततो भिन्ना । तथापि तया ज्ञास्यन्त एव धर्मा दयः । न खल्वपत्तावनुमाने वा तात्पर्यमपि तु ज्ञानमात्र एवेति । १० तदप्यवल्गु । अस्पष्टं ह्यनुमानागमज्ञानमभ्यस्यमानमपि न तत्साक्षा स्कारि भवितुमर्हति । न हि धूमानुमानज्ञानं ज्योतिःशास्त्रज्ञानं वाभ्यस्यमानमपि पावकग्रहादिसाक्षात्कारि कस्यचिद्दष्टम् । एतत्तु स्यादनभ्यस्तं तत्कतिपयकाठकलाविलम्बेनाभ्यस्तं तु सपदि समुन्मीलतीति । न च वचनीयं विलोक्यत एव कामशोकायुपप्लुतचेतसामस्पष्टस्यापि १५ ज्ञानस्य वैशद्यम् । तदुक्तम् । “कामशोकभयोन्मादचौरस्वमाधु पप्लुताः । अभूतानपि पश्यन्ति पुरतोऽवस्थितानिव ॥१॥" इति तद्वदस्याप्युपप्लुतत्वप्रसक्तेः । किं च केवलज्ञानम्य सकलार्थग्रहणं सकलत्वं प्रधानभूतकतिपयार्थग्रहणं वा । प्रथमपक्षे क्रमेण तद्रहणं युगपद्वा । न तावत्क्रमण । अतीतानागतवर्तमानार्थानां परिसमाप्त्यभावतस्तज्ज्ञानस्याप्यपरिसमाप्तेः सर्वज्ञत्वायोगात् । नापि युगपत् , परस्परविरुद्धशीतोष्णाद्यर्थानामेकत्र ज्ञाने प्रतिभासासम्भवात् । सम्भवे वा प्रतिनियतार्थस्वरूपप्रतीतिविरोधः । एकक्षण एव च समस्तार्थग्रहणादकिञ्चिज्ज्ञोऽसौ द्वितीयक्षणे प्रसज्येत । परसन्तानतिरागादिसाक्षात्करणाद्रागादिमानप्येष प्राप्नुयात् । इतरथा सर्वार्थसाक्षात्करणविरोधः । नापि प्रधानभूतकतिपयार्थग्रहणं केवलज्ञानस्य सकलत्वं युक्तम् । इतरार्थव्येवच्छेदेनेतेषामेवाभिमतप्रयोजननिप्पादित्वात्प्राधान्यमित्येवं हि २० २५ "Aho Shrut Gyanam" Page #124 -------------------------------------------------------------------------- ________________ परि. २ सू. २३] स्याद्वादरत्नाकरसहितः ३६९ निश्चयः समस्तार्थपरिज्ञाने सत्येवोपपद्यते नान्यथा । न च समस्तार्थज्ञानं सम्भवतीत्यनन्तरमेवोपपादितम् । अपि च सर्वज्ञोऽतीतकालाद्याकलितं वस्तु स्वेन रूपेण प्रतिपद्यते । किं वा वर्तमानतयैव । प्रथमपक्षे ज्ञानस्य प्रत्यक्षतानुपपत्तिः । अवर्तमानवस्तुविषयत्वात् । द्वितीयपक्षे तु तज्ज्ञानस्य भ्रान्तत्वप्रसक्तिः । अन्यथास्थितस्यार्थस्यान्यथा- ५ त्वेन ग्राहकत्वात् । अपि चेदमिदानीमिह सदित्यस्यां सकलविदि संविदि वस्तुसत्तावत्प्रागभावप्रध्वंसौ प्रतिभासेते न वा । यदि प्रतिभासेते । तदा युगपत्क्रमेण वा । युगपञ्चेत् । तर्हि तदैव वस्तुनोऽनुत्पन्नोत्पन्नप्रध्वस्तत्वेन प्रतिभासाधुगपदजातजातमृतव्यपदेशापत्तिः । यत्खलु येन स्वरूपेण प्रतिभासते तत्तेनैव व्यपदेशभाग्भवति । यथा १० नीलं नीलतया । प्रागभावसत्त्वप्रध्वंसरूपतया प्रतिभासते च सकलज्ञस्य निखिलं वस्त्विति । यथा च प्रतिनियतेन स्वरूपेण वस्तुप्रतिपत्तेरभावात्सुव्यवस्थितास्यासकलज्ञता । तन्न युगपत्प्रतीतिः । नापि क्रमेण, प्रागभावप्रध्वंसयोरनादित्वानन्तत्वाभ्या परिसमात्यभावतस्तज्ज्ञानस्याप्यपरिसमाप्तेः सर्वज्ञतायोगात् । अथ बस्तुसत्तावत्प्रागभावप्रध्वंसौ न १५ प्रतिभासेते । तदा कथमसौ त्रिभुवनभवनान्तर्वर्तिवस्तुन्तोमाविर्भावककेवलावलोककलितः स्यादिति । अन्यञ्च सर्वज्ञकालेऽप्यसर्वज्ञैः सर्वज्ञो ज्ञातुं न पार्यते । सर्वज्ञज्ञानग्राह्यसमस्तपदार्थपरिज्ञानाभावात् । तदुक्तम् "सर्वज्ञोऽयमिति ह्येतत्तत्कालेऽपि बुभुत्सुभिः॥ तज्ज्ञानज्ञेयविज्ञानरहितैर्गम्यते कथम् ॥ १॥ कल्पनीयाश्च सर्वज्ञा भवेयुर्बहवस्तव ।। २७ य एव स्यादसर्वज्ञः स सर्वज्ञं न बुद्धयते ॥२॥ सर्वज्ञो नाचबुद्धश्च येनैव स्यान्न तं प्रति ॥ तद्वाक्यानां प्रमाणत्वं मूलाज्ञानेऽन्यवाक्यवत् ॥ ३ ॥” इति ! एवं च व्यवस्थितमिदम् वन्ध्याम्तनन्धयनिभः सकलार्थवेदी ___ सद्भावसाधनपटुप्रमितेरयुक्तेः ।। १मी. श्लो. वा. स. २ श्लो. १३४।१३५।१३६. "Aho Shrut Gyanam" Page #125 -------------------------------------------------------------------------- ________________ ३७० प्रमाणनयतत्त्वालोकालङ्कारः १० त्रैलोक्यवर्त्तिनिखिलार्थमितौ समर्थ ज्ञानं ततोऽस्ति न हि केवलनामधेयम् || ३३८ | इत्थं मिथ्यामतिभिरपरैस्तस्करैर्लुठ्यमाने त्रैलोक्यार्थ प्रकटनपटावत्र सर्वज्ञसत्त्वे || तेषां सम्प्रत्यमलमतयो निग्रहार्थं यतन्ते स्याद्वादज्ञाः स्फुरितनिशितन्यायशस्त्र प्रहारैः || ३३९ ॥ तथा हि यत्तावदवादि प्रत्यक्षं नैवेत्यादि । तदसत्यम् । यतोऽर्वा - ग्दर्शिप्रत्यक्षापेक्षयेदमुच्यते योगिप्रत्यक्षापेक्षया वा । प्रथमपक्षे सिद्धसाध्यता । अर्वाग्दर्शिप्रत्यक्षस्य सर्वज्ञसत्ताग्राहकत्वेनास्माभिरप्यनङ्गीकारात् । द्वितीयपक्षे तु माता मे वन्ध्येत्यादिवत्स्ववचनविरोधः । योगिप्रत्यक्षेण योगी न गृह्यतेऽतोऽसौ नास्तीह कस्त्वदपरो ब्रूयात् । अथ स्थादेवं यदि प्रत्यक्षमभ्युपगम्येत्थमुच्येत । यावता तस्याभावादेव तेन तग्रहणं वार्यते । तदसत् । तदभावस्याद्याप्यसिद्धेः । भावोऽपि तस्य कुतः १५ सिद्ध इति चेत् । मा सिधत्तावत् । तथापि सर्वज्ञसत्ताया: प्रत्यक्षेणाग्रहणं सन्दिग्धं भविष्यति । अनुमानं तु तद्राहकं विद्यत एव । तथा हि कश्चिदात्मा समस्तवस्तूनि साक्षात्करोति तद्ग्रहणस्वाभाव्ये सति प्रध्वस्ततदावरणत्वात् । यद्यग्रहणस्वाभाव्ये सति प्रध्वस्ततदावरणं तत्तत्साक्षात्करोति । यथा व्यपगततिमिरावरणं चक्षू रूपम् । तग्रहण२० स्वाभाव्ये सति प्रध्वस्ततदावरणश्च कश्चिदात्मा । ततः समस्तवस्तूनि साक्षात्करोतीति । न तावदत्रात्मनः समस्तवस्तुग्रहणस्वाभाव्यं हेतोर्विशेषणमसिद्धम् । नोदनाबलान्निखिलार्थज्ञानोत्पत्त्यन्यथानुपपत्तेः सामस्त्येन व्याप्तिज्ञानान्यथानुपपत्तेश्च भवतां तस्य तत्सिद्धेः । सोऽयं सकलज्ञापलापि नोदना हि भूतं भवन्तं भविष्यन्तं सूक्ष्मं व्यवहितं विप्र२५ क्रुष्टमित्येवंजातीयकमर्थं शक्नोत्यवगमयितुमिति स्वयं ब्रुवाणो धूमाद्यनुमानेषु सामस्त्येन व्याप्तिज्ञानं च स्वीकुर्वाणः सकलार्थग्रहणस्वभावता [ परि. २ सू. २३ पूर्वो कमीमांसक मतस्य विस्तरशः खण्डनम् । "Aho Shrut Gyanam" Page #126 -------------------------------------------------------------------------- ________________ परि. २ सू. २३] स्याद्वादरत्नाकरसहितः मात्मनः प्रतिक्षिपतीति कथं सुधियामवधानाहः । प्रध्वस्ततदावरणत्वं च प्रागेव प्रसाधितत्वान्नासिद्धम् । यच्च नाप्यनिश्चितपक्षधर्मत्वे हेतु: प्रतिनियतसाध्यसिद्धिनिबन्धनमित्यभ्यधायि । तदपि न साधु । न हि सर्वज्ञोऽत्र धर्मित्वेनोपात्तो थेनास्यासिद्धेश्यं दोषः स्यात् । किं तर्हि कश्चिदात्मा तत्र चाविप्रतिपत्तिः । न चापक्षधर्मस्यापि हेतोरगमक- . ५ त्वम् । “ पित्रोश्च ब्राह्मणत्वेन पुत्रब्राह्मणतानुमा ॥ सर्वलोकप्रसिद्धा न पक्षधर्ममपेक्षते " इति स्वयमभिधानात् । यच्चोक्तमविशेषेण सर्वज्ञः कश्चित्साध्यते विशेषेण वेत्यादि । तत्राविशेषेणेति नः पक्षः । सामान्यतः सर्वज्ञसिद्धावेव साम्प्रतं विप्रतिपत्तेः । विशेषविप्रतिपत्तौ तु दृष्टेष्टाविरुद्धवाक्यत्वादहत एवाशेषार्थज्ञत्वं सेत्स्यति । तदित्थं सिद्धः १० सकलज्ञगोचरोऽनुमानसद्भावः । आगमोऽपि सर्वज्ञसाधकः समस्त्येव । स्वर्गकेवलार्थिना तपोध्यानादि कर्त्तव्यमिति । पौरुषेयागमस्य च प्रामाण्य. मागमप्रमाणविचारावसरे समर्थयिष्यते । उपमानमपि समस्तवेदिसद्भावावेदकं विद्यत एव । हृद्भताशेषसंशयपरिच्छेदादिना समुपलब्धसर्वज्ञस्य कस्यचित्पुंसस्तदन्योपलब्धौ तत्सादृश्यप्रतीतिसिद्धेः । अगृ. १५ हतिगागवयपिण्डस्य च गव्यप्युपमान न सम्भवत्येव । न चैतावता गोस्तद्गोचरातिक्रान्तत्वम् । अनभ्युपगमादिति । अर्थापत्तिरपि समस्ति कश्चिदतीन्द्रियदर्शी चन्द्रोपरागाद्युपदेशान्यथानुपपत्तेरित्यादिका तद्राहिका सम्भवत्येव । एवं च नाप्यागमेनेत्यादि प्रतिक्षिप्तम् । तथा चैतदन्ते प्रोक्तमय सदुपलम्भकप्रमाणपञ्चकागोचरचारित्वादिति हेतोर- २० सिद्धतादौस्थ्यमुपस्थितम् । यदपि विवादविषयापन्ने देशे काले च प्रत्यक्षप्रमाणमित्याद्यनुमानमुपन्यस्तम् । तदपि यथाभूतमिन्द्रियादिजनितं प्रत्यक्षमिदानीमत्र च यथाभूतस्याविप्रकृष्टस्य ग्राहकं तद्विजातीयस्य विप्रकृष्टस्याग्राहकं वा दृष्टं देशान्तरे कालान्तरेऽपि तथाभूतमेव प्रत्यक्षं तथाभूतस्यार्थस्य ग्राहकमन्यथाभूतस्याग्राहकं चेति साध्येत अन्यथा- २५ भूतं वा । यदि तथाभूतम् । तदा सिद्धसाध्यता । अन्यथाभूतं चेत्तथा "Aho Shrut Gyanam" Page #127 -------------------------------------------------------------------------- ________________ ३७२ प्रमाणनयतत्त्वालोकालङ्कारः [परि. २ सू. २३ साध्यते । त_प्रयोजको हेतुः स्यात् । यथाभूतं हि प्रत्यक्षं यथाभूतस्यार्थस्य ग्राहकमग्राहकं वा दृष्टं तथाभूतस्यैव प्रत्यक्षस्य तथाविधार्थस्य ग्राहकत्वेऽग्राहकत्वे वा स्यात्प्रत्यक्षप्रमाणत्वस्य हेतोः प्रयोजकत्वं नान्यथा भूतस्योत्पत्तिमत्त्वादेरिव । तथा हि यादृग्भूतानां प्रासादादीनामुत्पत्ति५ मत्त्वादिबुद्धिमत्कारणपूर्वकं दृष्ट तादृम्भूतानामेव जीर्णप्रासादादीनां बुद्धि मत्कारणपूर्वकं तत्तस्य प्रयोजकं नान्याग्भूतानां भूधरादीनाम् । यदि पुनरन्यथाभूतस्यापि प्रत्यक्षप्रमाणस्य प्रत्यक्षप्रमाणत्वसाधनं यथोक्तसाध्यस्य प्रयोजकं स्यात्तदा तादृग्भूतानां भूधरादीनामप्युत्पत्तिमत्त्वादि बुद्धिमत्कारणपूर्वकत्वस्य प्रयोजकं भवेत् । तथा च समस्तस्य जगतः कर्तसिद्धया ज्ञातृसिद्धेः सर्वज्ञाभावो न स्यात् । अथ नोत्पत्तिमत्त्वादावप्रयोजकत्वं ब्रूमो दूषणान्तरैरम्य दुष्टत्वात् । तदसत् । अस्य हेतोर्वाचस्पतिना विशिष्टमुत्पत्तिमत्त्वमसिद्धं पृथिव्यादिषु उत्पत्तिमत्त्वमात्रं त्वप्रयोजकम् । विशेषप्रयुक्तव्याप्त्युपजीवित्वेन स्वाभाविकप्रतिबन्ध वैकल्यात् । स्वाभाविकप्रतिबन्धवतश्च हेतोरनुमानाङ्गत्वात् । इतरथो१५ -पाध्यायदर्शनादेरपि शिप्याद्यनुमापकत्वप्रसङ्गादिति वदता कणिकाया मप्रयोजकत्वेनाभिधानात् । किं चोत्पत्तिमत्त्वादौ कुतोऽअयोजकत्वस्यावचनं किमेतद्दषणमेव हेतोर्न भवति । किं वात्रैतन्न विद्यते । यद्वा सदप्युपेक्ष्यते । नाद्यः पक्षः। तत्पुत्रत्वादेः सम्यग्वेतुत्वप्रसङ्गात् । न द्वितीयः । तत्पुत्रत्वादिनास्य तुल्यकक्षत्वात् । अथ तत्र शाकाद्याहार२० परिणामस्योपाधेः सत्त्वाद्युक्तमप्रयोजकत्वम् । नन्वत्राप्यक्रियादर्शिनोऽपि कृतबुद्धयुत्पादकत्वमुपाधिरस्त्येव । नापि तृतीयः । एवमप्युत्पत्तिमत्त्वादेरप्रयोजकत्वे दृष्टान्तत्वानपायात् । अथ तथाभूतमेव प्रत्यक्ष तथा प्रसाध्यते। न च सिद्धसाधनम् । सर्वप्रत्यक्षाणामीदृशत्वादित्युच्यते । नन्चीदृशमस्तीत्यर्वान्दर्शिना कुतोऽवसीयते । ननु देशान्तरकालान्तर२५ भाविप्रत्यक्षं समानं सदिन्द्रियसम्प्रयोगजत्वादत्रत्येदानीन्तनप्रत्यक्षव दित्यतोऽनुमानादेतदवसीयत इति चेत् । अत्रापि स्तोकस्तोकान्तरत्वेन "Aho Shrut Gyanam" Page #128 -------------------------------------------------------------------------- ________________ परि. २ सु. २३ ] स्याद्वादरत्नाकरसहितः ३७३ मनागपि विशेषो नास्तीति सर्वप्रत्यक्षाणामीदृशत्वं साध्येतातीन्द्रियार्थाविषयत्वेन वा विशेषो नास्तीति । प्रथमपक्षेऽनैकान्तिको हेतुः । गृध्रवराहपिपीलिकादीनां प्रत्यक्षेषु स्तोकस्तोकान्तरत्वेनास्मदादिप्रत्यक्षविलक्षणेषु सदिन्द्रियसम्प्रयोगजत्वस्य हेतोः सद्भावात् । अथातीन्द्रियार्थाविषयत्वेन विशेषाभावात् सर्वप्रत्यक्षाणामीदृशत्वं प्रसाध्यते । तर्खे- ५ तस्मादेव सर्वप्रत्यक्षाणामतीन्द्रियार्थविषयत्वाभावसिद्धेरेतदेवास्तु । प्रथमानुमानोपन्यासे च द्वितीयमनुमानमुपन्यस्यमानं हेत्वन्तरं नाम निग्रहस्थानं स्यात् । अथ यदायमेव हेतुः प्रागुपादीयते तदायमदोष इति चेत्, न । यतस्तदाप्ययमस्मान्प्रत्यसिद्धो हेतुः । विवादास्पदीभूतस्य प्रत्यक्षस्यास्माभिः सदिन्द्रियसम्प्रयोगजत्वानभ्युपगमात् । अथ विवादा- १० स्पदीभूतं प्रत्यक्षं सदिन्द्रियसम्प्रयोगजं प्रत्यक्षशब्दवाच्यत्वादस्मदादिप्रत्यक्षवदित्यतोऽनुमानात्तस्य सदिन्द्रियसम्प्रयोगजत्वं प्रसाध्यत इत्युच्यते । तत्रापि यथाभूतस्य प्रत्यक्षशब्दवाच्यस्य सदिन्द्रियसम्प्रयोगजत्वं दृष्टं तथाभूतस्यैव सदिन्द्रियसम्प्रयोगजत्वं प्रसाध्येतान्यथाभूतस्य वा । यदि तथाभूतस्य । तदा सिद्धसाध्यता । अथान्यथाभूतस्य, तद्यु- १५ त्पत्तिमत्त्वादिवदप्रयोजको हेतुः स्यात् । तथाभूतस्यैव तत्साध्यते न च सिद्धसाधनं सर्वप्रत्यक्षणामीदृशत्वादिति चेत् । ननु कुतस्तदीदृशत्वसिद्धिः । सदिन्द्रियसम्प्रयोगजत्वादिति चेत् । नन्वयमस्मान्प्रत्यसिद्धो हेतुः । किं च सर्वप्रत्यक्षाणामीदृशत्वासिद्धौ विवादास्पदीभूतस्य प्रत्यक्षस्य सदिन्द्रियसम्प्रयोगजत्वसिद्धिस्तत्सिद्धौ च सर्वप्रत्यक्षाणामीदृशत्व- २० सिद्धिरिति परस्पराश्रयदूषणं दुष्परिहारं स्यात् । तदेवं सर्वप्रत्यक्षाणामीदृशत्वासिद्धिः । यथाभूतस्यार्थम्य ग्राहकं दृष्टं तथाभूतस्यार्थस्य ग्राहकमिति साधने च सिद्धसाधनमिति स्थितम् । यदप्यन्यदुक्तं यत्राप्यतिशयो दृष्ट इत्यादि । एतदपि कुतः प्रमाणावगतम् । अथ विवादास्पदीभूताश्चक्षुरादयो न विषयान्तरे प्रवर्तन्ते चक्षुरादिशब्दवाच्य- २५ त्वादस्मदादिचक्षुरादिवत् । तथा विवादास्पदीभूता रूपादयो नेन्द्रि "Aho Shrut Gyanam" Page #129 -------------------------------------------------------------------------- ________________ ૩૦૪ श्रमाणनयतत्त्वालोकालङ्कारः ५ यान्तरग्राह्या रूपादिशब्दवाच्यत्वात्परिदृष्टरूपादिवदित्याभ्यामनुमानाभ्यामेतदवगम्यते । नन्वत्रापि किं यथाभूताश्चक्षुरादयो न विषयान्तरे प्रवर्त्तन्ते तथाभूता एव तथा साध्यन्ते अन्यथाभूता वा । यदि तथाभूताः । तदा सिद्धसाध्यता । अन्यथाभूताश्चेत्, तर्बुत्पत्तिमत्त्वादिवदप्रयोजको हेतुः । ननु तथाभूता एव चक्षुरादयस्तथा साध्यन्ते । न च सिद्धसाघनम् । सर्वचक्षुरादीनामीदृशत्वादिति चेत् । कुतस्तदीदृशत्वसिद्धिः । किमनुमानान्तरादुतास्मादेवानुमानात् । यद्यनुमानान्तरात्, तदा तत्रापि यदि मनागपि विशेषो नास्तीति सर्वचक्षुरादीनामीदृशत्वं प्रसाध्येतः । तदानुमानविरुद्धः पक्षैकदेशः । गृध्रवराहपिपीलिकादीनां चक्षुः श्रोत्रघ्रा१० णादिषु दूरादिस्वभावरूपशब्दगन्धादिग्रहणलक्षणातिशयस्य कार्यतः प्रतिपत्तेः । विषयान्तरग्रहणलक्षणातिशयाभावात्तदीदृशत्वप्रसाधनेऽनुमानान्तरादेव विषयान्तरे प्रवृत्त्यभावसिद्धेस्तदेवास्तु किं प्रकृतेनानुमानेन । तथाभ्युपगमे च हेत्वन्तरं नाम निग्रहस्थानं स्यात् । अस्मादेवानुमानात्तदीदृशत्वसिद्धिश्चेत् । अत्रापि यदि मनागपि विशेषो १५ नास्तीति तत्साध्यते । तदा पूर्ववदनुमानविरुद्धः पक्षैकदेशः । विषयान्तरग्रहणलक्षणातिशयाभावात्तदीदृशत्वसाधने विवादास्पदीभूतानां चक्षुरादीनां विषयान्तरे प्रवृत्त्यभावसिद्धौ सर्वचक्षुरादीनामीदृशत्वसिद्धिस्तत्सिद्धौ च विवादास्पदीभूतानां चक्षुरादीनां विषयान्तरे प्रवृत्त्यभावसिद्धिरितीतरेतराश्रयः स्यात् । एवं सर्वचक्षुरादीनामीदृशत्वा२० सिद्धेर्यथाभूतानां चक्षुरादीनां विषयान्तरे प्रवृत्त्यभावो दृष्टस्तथाभूतानामेव तथा साधने सिद्धसाधनमिति स्थितम् । द्वितीयेऽप्यनुमाने किं यथाभूतानां पुरुषाणामिन्द्रियान्तरेणाग्राह्या रूपादयो दृष्टा देशान्तर - कालान्तरभाविनामपि तथाभूतानामेव तेषामिन्द्रियान्तरेण प्राद्या रूपादयो न भवन्तीति प्रसाध्यतेऽथान्यथाभूतानामित्यादिदूषणं नातिवर्तते । २५ अभ्युपगम्य चाक्षत्वं सर्वज्ञज्ञानस्यातीन्द्रियार्थसाक्षात्कारित्वं समर्थितं न पुनः परमार्थतः । तज्ज्ञानस्य घातिकर्मचतुष्टयक्ष्योद्भूतत्वेन समर्थ - । [ परि. २ सु. २३ "Aho Shrut Gyanam" · Page #130 -------------------------------------------------------------------------- ________________ परि. २ सु. २३ स्याद्वादरत्नाकरसहितः नात् । यदप्युक्तम् । येऽपि सातिशया दृष्टा इत्यादि । अत्रापि यथाभूतानामिदानीमत्र च प्रज्ञामेधादिभिः स्तोकस्तोकान्तरत्वेनैवातिशयो दृष्टो न त्वतीन्द्रियदर्शनात्तथाभूतानामेव देशान्तरे कालान्तरे च तथाभूतोऽतिशयः कल्पयितुं च युक्तो नान्यथाभूतानाम् । यथास्मत्सदृशानां दशहस्तादूर्द्धमुत्प्लुत्य गच्छतामनुपलम्भादस्मादृशानामेव दशहस्तादूर्द्ध- ५ मुत्प्लुत्य गमनं नास्तीति ज्ञायते नान्यथाभूतानां गृध्रभेरुण्डताय॑सावकप्रकाराणाम् । तदेतेन लङ्घनदृष्टान्तः स्वमतविघातीत्युक्तं भवति । नन्वस्मद्विलक्षणेषु गृध्रादिषु हशहस्तादुर्द्धमुत्प्लवनसामर्थ्यस्य दर्शनात्तप्रतिवेधो न युक्त इति युक्तम् । नैवमतीन्द्रियज्ञानं कदाचिदस्मद्विलक्षणेषु दृष्टम् । अस्मद्विलक्षणानां पुरुषाणामेवाभावात् । तस्मादस्मादृशेषु १० दृष्टोऽतिशयो युक्तः सर्वत्र कल्पयितुमदृष्टश्च निषेद्भुमिति चेत् । अहो श्रोत्रियाः, अम्मद्विलक्षणा न सन्ति पुरुषा इत्येतदसर्वज्ञः कथं विजानीयात् । यच्चाक्तं प्रसङ्गविपर्ययाभ्यां चेत्यादि । तदपि न साधु । साध्यसाधनयोहि व्याप्यव्यापकभावसिद्धौ हि व्याप्याभ्युपगमो व्यापकाभ्युपगमनान्तरीयको यत्र प्रदर्श्यते तत्प्रसङ्गसाधनम् । व्यापक- १५ निवृत्तौ चावश्यम्भाविनी व्याप्यनिवृत्तिर्यत्र प्रदर्श्यते स तद्विपर्ययः । न च प्रत्यक्षशब्दवाच्यत्वसत्सम्प्रयोगजत्वविद्यमानोपलम्भनत्वधर्माद्यग्राहकत्वानां व्याप्यव्यापकभावः कचित्प्रतिपन्नः । स्वात्मन्येवासौ प्रतिपन्न इति यदि प्रतिपाद्यते । तदसङ्गतम् । असत्सम्प्रयोगजेऽपि ज्ञाने प्रत्यक्षशब्दवाच्यत्वदर्शनात् । तथा हि, स्मरणसव्यपेक्षेन्द्रियादिजन्यं २० प्रत्यभिज्ञाप्रत्यक्षं कालविप्रकृष्टस्यातीततत्कालसम्बन्धित्वस्यातीतदर्शनसम्बन्धित्वस्य च ग्राहकं पुरोव्यवस्थितार्थे भवतैवाभ्युपगम्यते । प्रातिभं च ज्ञानमध्यक्षं शब्दलिङ्गव्यापारानपेक्षं श्वो मे भ्राता आगन्तेत्याकारमनागतातीन्द्रियकालविशेषेणार्थप्रतिभासं जाग्रद्दशायां स्फुटतरमनुभूयते । यच्चाकथि कथं धर्मादिग्राहकज्ञानस्य समुत्पत्तिरिति । तत्रानन्तर- २५ कारणं समस्तावरणक्षयोऽभ्यासोऽपि च परम्परया तत्कारणमुच्यते । "Aho Shrut Gyanam" Page #131 -------------------------------------------------------------------------- ________________ ३७६ प्रमाणनयतत्त्वालोकालङ्कारः परि. २ सु. २३ यञ्चास्पष्टं ह्यनुमानागमज्ञानमित्यादि जल्पितम् । तदसमीक्षिताभिधानम् । न हि सर्वथा कारणसदृशं कार्यमुपजायते । विलक्षणस्याप्यकुरादेः कार्यस्य बीजादेरुत्पत्तिदर्शनात् । किं चात्र सिद्धरससंस्कृतजात्यताम्रखण्डादकम्रवपुषोऽप्युपजायते नो ।। ५ चामीकरं किमपि पिङ्गलरश्मिजालैालप्रवालपटलीचटुलैर्विलासि।३४०॥ सर्वत्र हि सामग्रीभेदात्कार्यभेदः । ततोऽत्राप्यनुमानादिज्ञानेनास्पष्टेनाप्यभ्यासादिसामग्रीसहायेन स्पष्टं यदि विज्ञानमाविर्भाव्येत । तदा को दोषः स्यात् । यदप्यमाणि । तद्वदस्याप्युपप्लवत्वप्रसक्तेरिति । तदसा. म्प्रतम् । भावनाबलात् ज्ञानं वैशद्यमनुभवतीत्येतावन्मात्रेण कामायुपप्लुतज्ञानस्य दृष्टान्ततोपपत्तेः । न चाशेषदृष्टान्तधर्माणां साध्यहमणोपादानं युक्तम्। सकलानुमानोच्छेदप्रसङ्गात् । यच्चाकल्पि, केवलज्ञानस्य सकलार्थग्रहणं सकलत्वं प्रधानभूतकतिपयार्थग्रहणं वेति । तत्राय एव नः पक्षः । यत्तु तत्र विकल्पितं क्रमेण तद्रहणं युगपद्वति । तत्रापि युगपदिति बमः। सकलावरणप्रलये हि सहस्रमयूखचद्युगपदेव निखिलार्थद्योतकं केवलज्ञान१५ मुजृम्भते । यत्पुनरत्राभ्यधायि । परस्परविरुद्धशीतोष्णाद्यर्थानामेकत्र ज्ञाने प्रतिभासासम्भवादिति । तदपि न यौक्तिकम् । तत्र हि तेषां सकृदभावादप्रतिभासस्तत्प्रतिभासे तस्यासामर्थ्याद्वा । न तावत्सकृदभावात् । शीतोष्णाद्यर्थानां सकृत्सम्भवात् । तत्प्रतिभासे तस्यासामर्थ्यादित्यप्य सारम् । परस्परविरुद्धानामन्धकारोद्योतादीनां युगपदुद्योतनसमर्थस्यैक२० स्यापि ज्ञानस्य संवेदनात् । सकृदेकत्र विरुद्धानामर्थानां प्रतिभासा सम्भवे यत्कृतकं तदनित्यमित्यादिव्याप्तिश्च न स्यात् । साध्यसाधनतया कृतकत्वानित्यत्वयोर्विरुद्धत्वसम्भवात् । नाप्येकत्र ज्ञाने सकृत्तेषां प्रतिभासे तस्य प्रतिनियतार्थग्राहकत्वविरोधः । सकृदन्धकारोद्योतादि विरुद्धार्थप्राहिणोऽपि ज्ञानस्य प्रतिनियतार्थग्राहकत्वप्रतीतेः । यत्पुनरु२५ क्तमेकक्षण एवं समस्तार्थग्रहणादकिञ्चिज्ज्ञोऽसौ द्वितीयक्षणे प्रसज्ये तेति । तदप्यसम्बद्धम् । यदि हि द्वितीयक्षणे पदार्थानां तज्ज्ञानस्य "Aho Shrut Gyanam" Page #132 -------------------------------------------------------------------------- ________________ ३७७ परि. २ सू. २३] स्याद्वादरत्नाकरसहितः वा सद्भावो न भवेत्तदायं दोषः स्यान्न चैवम् । अनन्तत्वात्तद्यस्य । न च द्वियीयक्षणे गृहीतग्राहित्वेन सर्वज्ञज्ञानस्याप्रामाण्यं वक्तुमुचितम् । गृहीतग्राहितयापि ज्ञानानां प्रामाण्यस्य समर्थितत्वात् । यच्च परसन्तानवर्तिरागादिसाक्षात्करणाद्रागादिमानप्येष प्राप्नुयादिति गदितम् । तदप्यपेशलम् । तथापरिणामो हि रागादिमत्त्वकारणं न तत्संवेदन- ५ मात्रम् । अन्यथा । जीर्णा स्वादुरसा सुरेति वचनम्यार्थावबोधाभ्दुवं ___ सीधुस्वादनदोषदुष्टचरितः किं नाम नाभूद्भवान् ॥ तद्रोः सम्प्रति विप्रपुङ्गव गयागङ्गाप्रयागादिषु प्रायश्चित्तपरिग्रहाय गमनं युक्तं तवेक्षामहे ।। ३४१ ॥ १० इन्द्रियाजन्यत्वात्तदवबोधस्यादोषोऽयमिति चेत् । इतरत्रापि तुल्यम् । न खलु सकलज्ञज्ञानमिन्द्रियप्रभवमभ्युपगम्यते । अपि चाङ्गनालिङ्गनसेवनाद्यभिलाषम्यन्द्रियोद्रेकहेतोराविर्भावाद्रागादिमत्वं प्रसिद्धम् । न चासौ प्रक्षीणमोहे भगवत्यस्तीति कथं रागादिमत्त्वस्याशङ्कापि । यदप्यभ्यधायि सर्वज्ञः समस्तमतीतकालाद्याकलितं वस्तु स्वेन रूपेण १५ प्रतिपद्यत इत्यादि । तदप्यनुपपन्नम् । यतः स्वेनैव रूपेण तत्प्रतिपद्यते सकलज्ञः । न पैवं ज्ञानस्य प्रत्यक्षतानुपपत्तिरवर्त्तमानवस्तुविषयत्वादिति वाच्यम् । परिस्फुटतयार्थस्य ग्राहकत्वात् । परिस्फुटतयार्थस्य प्रतिभासो हि प्रत्यक्षलक्षणम् । स चेदतीतादेरप्यर्थस्यास्ति कथं न तबाहकज्ञानस्य प्रत्यक्षता । यथा चेन्द्रियप्रभवप्रत्यक्षे दूरदेशार्थ- २० ग्रहणेऽपि परिस्फुटप्रतिभासित्वं न विरुद्धयते । तथातीन्द्रियप्रत्यक्षस्य कालावप्रकृष्टार्थग्रहणेऽपि नचैवमतीतादेवर्तमानतापत्तिवर्तमानार्थग्रहणग्राह्यत्वाद्वर्तमानार्थवदित्यभिधातव्यम् । दूरदेशार्थस्याप्यदूरदेशार्थग्रहणग्राह्यत्वाददूरदेशताप्राप्तेरिति । न च वाच्यमतीतादेरसत्त्वात्कथं सर्वज्ञज्ञानेन ग्रहणमिति । यतोऽतीतादेरतीतादिकालसम्बन्धित्वेनातीतादेरपि २५ सत्त्वसम्भवात् । वर्तमानकालसम्बन्धित्वेन त्वतीतादेरसत्त्व "Aho Shrut Gyanam" Page #133 -------------------------------------------------------------------------- ________________ ३७८ प्रमाणनयतत्त्वालोकालङ्कारः [परि. २ सु. २३ मभितमेव । वर्तमानकालसम्बन्धित्वातीतादिकालसम्बन्धित्वयोः परस्परं विरोधात् न च वर्तमानकालसम्बन्धित्वेनासत्त्वे स्वकालसम्बन्धेनाप्यतीतादेरसत्त्वम् । अतीतादिकालसम्बन्धित्वेनासत्त्वे वर्तमानकालसम्बन्धित्वेनाप्यसत्त्वाद्वर्त्तमानस्याप्यसत्त्वप्रसङ्गान्निखिलशू५ न्यतापत्तेः । न चातीतादेः सत्त्वेन ग्रहणे वर्तमानत्वानुषङ्गः । सकलनियतसत्त्वरूपतयैव तस्य ग्रहणात् । ननु चातीतादेस्तज्ज्ञानकाले सन्निधानाभावात्कथं प्रतिभासः । सन्निधाने वा वर्तमानवदिति । एतदपि व्याप्तिज्ञानेन कृतोत्तरम् । एतेनेदमिदानीमिह सदित्यस्यां सकलवेदिसंविदि वस्तुसत्तावत्प्रागभावप्रध्वंसौ प्रतिभासेते न वेत्याद्यपि प्रतिक्षिप्तम् । यथैव हीन्द्रियप्रभवप्रत्यक्षे यद्देशविशिष्टं वस्तु नीलरूपं वा भावरूपमभावरूपं वा तद्देशविशिष्टतयैव प्रतिभासते । तथैव समस्तार्थवेदिसंवेदनेऽपि यद्देशकालाकारविशिष्टं वस्तु भावरूपमभावरूपं वा तद्देशकालाकारतयैव तत्प्रतिभासते । ततः कथं युगपदजात जातमृतव्यपदेशप्रसक्तिः । प्रतिनियतार्थस्वरूपाप्रतीतिर्वा । यतः १५ सर्वज्ञता पुरुषविशेषस्य सुव्यवस्थिता न स्यात् । अतीतादिकालस्य हि वस्तुस्वभावतया प्रतीतौ युगपदजातजातमृतव्यपदेशप्रसङ्गः प्रतिनियतार्थस्वरूपाप्रतीतिश्च स्यात् । न पुनर्यथाकालं तत्प्रतीताविति । यच्चान्यदवादि सर्वज्ञकालेऽप्यसर्वज्ञैः सर्वज्ञो ज्ञातुमपर्याप्त इत्यादि । तदपि न न्याय्यम् । विषयापरिज्ञाने विषयिणोऽप्यपरिज्ञानाभ्युपगमे कथं २० जैमिन्यादेः सकलवेदार्थपरिज्ञाननिश्चयः स्यादसकलवेदार्थविदाम् । तदनिश्चये च कथं तद्व्याख्यातार्थाश्रयणादग्निहोत्रादावनुष्ठाने प्रवृत्तिभवेत् । कथं वा व्याकरणादिसकलशास्त्रार्थापरिज्ञाने तदर्थज्ञतानिश्चयो व्यवहारिणाम् । यतो व्यवहारप्रवृत्तिः स्यादिति । अथैवं पर्यन युज्यते । पूर्वं पश्चाद्वा यदि क्वचित्कदाचिन्निखिलदर्शिनो विज्ञानं २५ विश्रान्तम् । तर्हि तावन्मात्रत्वात्संसारस्य कुतोऽनाद्यनन्तता । अथ व विश्रान्तम् । तर्हि नानेन युगसहस्रेणापि सकलसंसारसाक्षात्करण "Aho Shrut Gyanam" Page #134 -------------------------------------------------------------------------- ________________ ३७९ परि. २ सु. २३] स्थाद्वादरत्नाकरसहितः मिति । अत्रोच्यते। किमिदं विश्रान्तत्वं नाम तज्ज्ञानस्य विवक्षितम् । किं किञ्चित्परिच्छेद्यः परस्यापरिच्छेदः। सकलविषयदेशकालगमनासामर्थ्याद्वान्तरेऽवस्थानं वा कचिद्विषये समुत्पद्य विनाशो वा । न तावत्प्राचीनः समीचीनः पक्षः । अनभ्युपगमात् । न खलु निखिलज्ञज्ञानं क्रमेणार्थपरिच्छेदकन् । युगपदशेषार्थोद्योतकत्वात्तस्येत्यनन्तरमेव निरणायि । ५ द्वितीयपक्षोऽनभ्युपगमादेव प्रतिहतः । न हि विषयस्य देशं कालं वा गत्वा ज्ञानं तत्परिच्छेदकमिति केनाप्यभ्युपगतम् । अप्राप्यकारिणस्तस्य कचिद्गमनाभावात् । केवलं यथाऽनाद्यनन्ततया स्थितोऽर्थस्तथैव तं तत्प्रतिपद्यते । तृतीयपक्षोऽप्ययुक्तः । कचिदेव विषये तस्योत्पत्तेरनभ्युपगमात् । समकालं समस्तवस्तुविषयतयैव तस्याविर्भावस्वीकारात् । न १० चैवस्वभावस्यापि तस्य विनाशः । आत्मद्रव्यस्वरूपतया विनाशासम्भवात् । एवं च। उत्पत्तिस्थितिभङ्गभङ्गिसुभगा विश्वापि विश्वत्रयी यज्ज्ञाने युगपत्प्रतिक्षणमियं साक्षात्समाभासते ।। गम्भीरे पयसां प्रभौ प्रविलसन्मुक्तेव सत्त्या यतः सोऽयं सम्प्रति सिद्धिपद्धतिमगात्कश्चिन्नरग्रामणीः ॥३४२॥ एवं तावद्विश्वचेदिप्रसिद्धौ दोषापेतोऽदर्शि मानप्रबन्धः ।। हहो ब्रूताद्यापि वो यद्यतोषस्तस्यामन्ययेन मानं वदामः ।। ३४३ ॥ धर्मादयो विशदसंवेदनवेद्याः प्रमेयत्वाद्यदेवं तदेवं यथा स्तम्भस्तथा पुनरमी धर्मादयस्तस्मात्तथा । न तावदयमसिद्धो हेतुः स हि स्वरूप- २० द्वाराश्रयद्वारा वा भवेत् । न स्वरूपद्वारा प्रमेयत्वस्वरूपस्यास्य सर्ववादिनामविवादसिद्धत्वात् । नाप्याश्रयद्वारा । आश्रयभूतानां धादिपदार्थानामविवादेनावाच्यं प्रतिपन्नत्वात् । नापि विरुद्धः । साध्यवति स्तम्भादावन्वयस्योपलभ्यमानत्वात् । ननु सामान्ये साध्ये विरुद्धो माभूत् । अभिमतेन्द्रियानिन्द्रियमितक्किादावेदनवेद्यत्वे तु साध्ये विरुद्धता २५ "Aho Shrut Gyanam" Page #135 -------------------------------------------------------------------------- ________________ प्रमाणनयतत्वालोकालङ्कारः [ परि. २ सु. २३ वारयितुं न पार्यते । तद्विपरीतेन विशदसंवेदनवेद्यत्वेन साधर्म्यदर्शने स्तम्भादावन्चयदर्शनात् । अनन्वयोऽप्युदाहरति दोषोऽत्र । साधो } साधु द्रवसे । परं नात्र विशेषः सिषाधयिषितः । धर्मादीनां शाब्दमानेनैव श्रोत्रियैर्वेदनाभिप्रायात् । विशदसंवेदन संवेद्यत्यमात्र एव तावद्विवाद इति तदेव प्रथमं प्रसाधनीयम् । सिद्धे पुनरस्मिन्ननुमानान्तरादिन्द्रियानिन्द्रियनिमित्त विशदसंवेदनवेद्यत्वरूपविशेषसिद्धिः । तथा हि । धर्मादिविशदवेदनं नेन्द्रियानिन्द्रियपरतन्त्रम् । अपर्यायत एवार्थावभासहेतुत्वात् । यत्तु नैवं न तदेवं यथास्मदादिवेदनम् । इदं तु न तस्मात्तथा । अवयवविशुद्धिस्तत्र पूर्ववद्विधातव्या । तस्मान्न विरुद्धानन्वयदोषावतारः । १० ननु साध्यानवबोधनोऽयं हेतुर्भविष्यति । उपाधिविशेषाविनाभावमूलत्वात् । तथा हि यद्यपि प्रमेयत्वविशदसंवेदनवेद्यत्वे नात्र सहावस्थिते अनुभूते । तथापि न प्रमेयत्वमात्रानुबन्धि विशदसंवेदनवेद्यत्वम् । अपि तु प्रमेयत्वावान्तरनेत्रादीन्द्रियविषयत्वानुबद्धम् । ततः प्रमेयत्वे सत्यपि य इन्द्रियविषयः स एव विशदसंवेदनवद्यो नीपादिः । नापरं धर्मा१५ धर्मादि । तस्येन्द्रियाविषयत्वादिति न प्रमेयत्वमात्रं साध्यावबोधनम् । अत्राभिधयते । विशेषस्य विशेषं प्रति बोधनेत्वेऽपि सामान्यव्याप्तेरनिरासार्हत्वमेव । यथा धूमविशेषस्य खादिरादिवह्निविशेषसम्बन्धेऽपि न धूम सामान्यस्य वहिसामान्यसम्बन्धो विशीर्यते । तथेहापि प्रमेयत्वावान्तरस्य नेत्रादीन्द्रियविषयत्वस्य नेत्रादीन्द्रियसमुद्भवविशदसंवेदनबो२० ध्येत्वेन व्याप्तौ सत्यामपि न प्रमेयत्वमात्रस्य विशद संवेदनवेद्यत्यसामान्येनाविनाभावो न भवतीति सर्वं प्रसिद्धानुमानसमानमेव । नाप्ययं हेतुः सविसंवादः । प्रमेयस्य सतो विशदसंवेदनावेद्यस्य सर्वथैवाभावात् । नन्वस्य विसंवादितापनोदं न मृप्यामहे । अभावेन विसंवादस्य दुर्वारत्वात् । तथा हि प्रमेयोऽप्ययं न विशदसंवेदनवेद्यः । अभावमानेनैवा ३८० १' बोधत्वेऽपि ' इति भ पुस्तके पाठः । २ ' वेद्यत्वेन ' इति प. भ. पुस्तकयोः पाठः । ३ ' सर्वम्' इति भ० पुस्तके नास्ति । " Aho Shrut Gyanam" Page #136 -------------------------------------------------------------------------- ________________ परि. २ सू. २३] स्याद्वादरत्नाकरसहितः वसीयमानत्वात् । नैतत्साधु । अभावस्य वस्त्वंशतया विशदसंवेदनरूपमानावसेयतयापि समर्थितत्वात् । नन्वनुमानान्तरबाधितार्थसिद्धयर्थमुपस्थितत्वाद्वह्निशैत्यानुमानवहाधितविषयमनुमानमिदम् । अमनोहरमेतत् । तथा ह्यत्र विशदवेदनमनुमान शाब्दमुपमानमर्थापत्तिरभावो वा धर्मादिविशदवेदनस्य बाधायै प्रभवेत् । यदि विशदवेदनम् । तदापी- ५ न्द्रियप्रभवमनिन्द्रियप्रभवं वा तद्भवेत् । यदीन्द्रियप्रभवम् । तदापि त्वत्सम्बन्धि समस्तपुरुषसम्बन्धि वा तत्स्यात् । यदि त्वत्सम्बन्धि । तदापि नियतदेशदशाविशेषितस्य तस्याभावं साधयेदशेषदेशादिवर्तिनो वा । यदि नियतदेशदशाविशेषितस्य तदा सिद्धसाधनम् । अस्माभिरपि नियतदेशदशाविशेषितस्य तस्याभावसाधनात् । अथाशेषदेशादिवर्तिनः। तदापि १० तदिन्द्रियप्रभववेदनं तेऽशषदेशादौ प्रवर्तते वा न। यदि प्रवर्तेत । तदा भवानेव समस्तदेशादिविशेषवेदी धर्मादिदर्शीति तव शरास्त्वय्यैव निष. तिताः । अथ न प्रवर्तत इति निवर्तमानमिन्द्रियवेदनं त्वत्सम्बन्धिधर्मादिदर्शनस्य बाधनम् । तदप्यसत् । यदि हि तत्तस्य हेतुप्पी वा स्यात्तदा तस्य निवृत्त्या धर्मादिविशदवेदनस्यापि निवृत्तिर्विभाव्येत् । १५ अन्यथा मन्दरामरमन्दिरादीनामा प्रभावः स्यात् । न पुनरिदमिहास्ति। अथ समस्ति समस्तपुरुषसम्बन्धि तत्तद्वाधनम् । तदसिद्धम् । न हि सर्वे पुरुषा धर्मादिविशदवेदनं न विदन्तीत्यत्रासर्वविदः सामर्थ्यमस्ति । तथाभ्युपेत्य धर्मादिविशददर्शनस्यन्द्रियप्रभवसंवेदनविषयतां त्वत्सम्बन्धीत्यादिभेदवृन्दमवादि । यावतेन्द्रियप्रभवसंवेदनस्य धर्मादिविशदवेदनं विषय २० एव न भवति । न हि परपुरुषवर्तिनः संवेदनविशेषा अस्माभिरिन्द्रियोदितवेदनेन वेद्यन्ते । अविषयस्यापि यदि तेनाभावः साध्यते । तर्हि नयनोत्थे संवेदनेन शब्दाभावः साध्येत । तन्नेन्द्रियप्रभवं वेदनं धर्मादिदर्शनं बाधते। नाप्यनिन्द्रियप्रभव । तस्यासिद्धत्वात् । सिद्धौ वा पर्याप्तं विवादेनेति भक्ताम् ' इत्याधिक प. भ. १' प्रवर्तते ' इति भ. पुस्तके पाटः । २ पुस्तकयोः । "Aho Shrut Gyanam" Page #137 -------------------------------------------------------------------------- ________________ ३८२ प्रमाणनयतत्त्वालोकालङ्कारः [परि. २ सु. २३ व विशदवेदनं धर्मादिविषयविशदवेदनबाधनायोत्सहते। नाप्यनुमानम् । तत्र हि धर्मादिविशदसंवेदनं नास्तीति साध्यधर्मिनिर्देशः स्यात् । धर्मादयो विशदसंवेदनवेद्या न भवन्तीति वा । यद्वा विवादाध्यासितः पुरुषो धर्मादिदर्शी न भवतीति । यदि वा विवादाध्यासिता धर्मादयः सिद्धान्तेनैव वेद्या इति । आद्यविधायां साधनमनुपलम्भो विरुद्धविधिर्वा भवेत् । यद्यनुपलम्भः सोऽपि धादिदर्शनस्य, तद्धतोः, तद्व्यापिनः, तत्साध्यस्य वा स्यात् । यदि धर्मादिदर्शनस्य, तदाप्यसौ स्वसम्बन्धी सर्वसम्बन्धी वा । यदि म्वसम्बन्धी । नासौ तदभावहेतुः । विसंवादित्वात् । नापि सर्वसम्बन्धी । म्वरूपासिद्धत्वात् । न १० हि सर्वात्मनामप्रतिपत्तौ तत्सम्बन्धी धर्मादिदर्शनानुपलम्भो विभावयितुं पायते । नापि धादिदर्शनहेतोरनुपलम्भोऽस्ति । तदावृतिप्रध्वंसस्य तद्धेतोरनुमानबलात्प्रसाधितत्वात् । नापि तव्यापिनः । धर्मादिदर्शनव्यापिनः संविद्रूपतादेस्तत्र सद्भावात् । तत्साध्यानुप लम्भोऽप्यसिद्धः । धांद्यशेषार्थप्रतिपादनपरस्य राद्धान्तस्य तत्साध्य१५ स्योपलभ्यमानत्वात् । विसंवाददुस्थोऽप्येषः । घूमादिफलानुपलम्भेऽपि विभावसुप्रभृतिहेतोर्मुर्मुराद्यवस्थासु सद्भावविभीवनात् । न ह्यवश्यं साधनानि साध्यवन्ति भवन्ति । तन्नानुपलम्भः साधनतां बिभर्ति । नापि विरुद्धविधिः । यतः सोऽपि प्रतिनियतदेशादौ तस्याभावं साधये दशेषदेशादौ वा । आद्यभेदे सामस्त्येन धर्मादिदर्शनस्य नाभावः २० सिद्धयेत् । यत्रैव यदैव हि तद्विरुद्धस्य विधानं तत्रैव तदैव तदभावः साधयितुं पार्यते नान्यत्रान्यदा। अतिव्याप्तेः । द्वितीयभेदोऽप्यसम्भाव्यः। असर्वदर्शिनः सर्वत्र सर्वदा तद्विरुद्धविधेरसम्भवादिति ने विरुद्धविधिरपि साधनत्वमश्नुते । तथा हेतुद्वयेऽप्यऽस्मिन् धर्मादिविशदसंवेदनस्वरूपः साध्यधर्मी स्वसिद्धः परसिद्धो वाभिधीयते। यदि स्वसिद्धः। १ विभावात् ' इति भ. प. पुस्तकयोः पाठः । २ 'न' इति नास्ति प. भ. पुस्तकयोः । "Aho Shrut Gyanam" Page #138 -------------------------------------------------------------------------- ________________ परि. २ सू. २३] स्याद्वादरत्नाकरसहितः. ३८३ तर्हि तस्य प्रतिषेधो माता मे वन्ध्येति नीतिमनुसरति । अथ परासद्धोऽयमुपादीयते । तदापि परस्यासौ यदि मानेन सिद्धः । तदा तवापि सिद्ध एवेति नोपपन्नस्तत्प्रतिषेधः । अथ नायं स्वस्य परस्य वा मानेन सिद्धः । तदाऽसिद्ध एवेति हेतोराश्रयासिद्धता दुष्प्रतिविधेया । तन्न धर्मादिविशदसंवेदनं नास्तीति साध्यर्भिनिर्देशः सूपपादः । नापि ५ धर्मादयो विशदसंवेदनवेद्या न भवन्तीति । अत्राप्यनुपहतस्य हेतोरभावात् । स ह्यमूर्तस्वरूपोऽतीन्द्रियत्वस्वभावो वा भवेत् । न तावदाद्यः। तस्य सविसंवादत्वात् । अमूर्तम्यापि सामान्यादेविंशदसंवेदनवेद्यत्वेनाभ्युपेतत्वात् । अतीन्द्रियत्वस्वभावोऽत्र हेतुः । तथा हि न धर्मादयो विशदसंवेदनवेद्या अतीन्द्रियत्वाद्यत्तु नैवं न तदेवं यथा स्तम्भस्तथा १० च न धर्मादयस्तस्मान्न विशदसंवेदनवेद्या इति । एतदपि प्रलापमात्रम् । उपाधिविशेषाविनाभावमूलत्वेन हेतोः साध्यानवबोधनात् । तथा ह्यतीन्द्रियत्वे सत्यपि य एव भावनाविशेषातिशयविषयो भवति भावः स एव विशदसंवेदनवेद्यः । यथा विषमशरशरविसरनिरन्तरप्रहारहारितसमस्तसातवार्तस्य पुंसः प्रेयसीमयीं भुवनत्रयीं भावयतस्तद्वदना- १५ रविन्दम् । भावनाविशेषातिशयविषयीभूतास्तु पुरुषस्य धर्मादयस्तस्मादतीन्द्रियत्वेऽपि ते तस्य विशदसंवेदनवेद्या भवन्ति । अथ भावनाविशेषातिशयभाविप्रेयसीवदनारविन्ददर्शनं भ्रान्तं धर्मादिदर्शनं प्रत्युदाहृतित्वाय नालम् । अन्यथा तत्सामान्येन धर्मादिदर्शनं भ्रान्तं स्यादिति । प्रलापमात्रमेतत् । विपदप्रतिभासमात्रतया तस्योदाहृतित्वोप- २० पत्तेः । यदि तु साध्यधर्म्युदाहृत्योः सर्वथा साम्यमभिप्रैति देवानांप्रियः । तदा सर्वत्रोदाहृतेरभाव एव स्यात् । महीधरमहानसयोरपि सर्वथा साम्याभावात् । तत्र भावनाविशेषभावित्वेऽपि बाधकमानोपनिपातेन प्रियतमावदनारविन्ददर्शनं भ्रान्तम् । धादिदर्शनं तु बाधादिरहितत्वेनाभ्रान्त १' इति न तस्यात्रान्तम्' इति प. भ. पुस्तकयोरधिकम् । २ प्रत्युदाहृतित्वं पेशलम्' इति प. भ. पुस्तकयोः पाठः। "Aho Shrut Gyanam" Page #139 -------------------------------------------------------------------------- ________________ प्रमाणनयतत्त्वालोकालङ्कारः [परि. २ सू. २३ भविष्यति। विशदप्रतिभासत्वं तूभयत्रापि समानमिति भवत्येतावतात्रास्योदाहृतित्वम् । तथाऽतीन्द्रियत्वादिति हेतुरपि इन्द्रियासम्बद्धत्वमिन्द्रियसम्भवसंवेदनाविषयत्वं वा स्यात् । तत्रेन्द्रियासम्बद्धत्वं विसंवादि। पदार्थानां नयनेन्द्रियासम्बद्धत्वेऽपि तदुत्पाद्यविशदसंवेदनवेद्यत्वात् । ५ नयनेन्द्रियासम्बद्धत्वं तु तेषां नयनस्याप्राप्यदर्शित्वेन समर्थितत्वात् । इन्द्रियसम्भववेदनाविषयत्वं तु साध्यसमम् । भवतां मते इन्द्रियसम्भवस्यैव विशदसंवेदनस्य भावादिति । य एवार्थो विशदसंवेदनवेद्यो न भवतीति स एवातीन्द्रियत्वादिति । संशयितसाध्यशून्यपदार्थव्यावृत्तिरप्ययं हेतुः। अतीन्द्रिया अपि विशददर्शनवेद्या भविष्यन्ति विरोधाभावात् । तथा १० यतीन्द्रियत्वविशददर्शनवेद्यत्वयोर्विरोधः सहानवस्थारूपो वा शीत वयोरिव । परस्परस्थितिपरिहारस्वरूपो वा भावाभावयोरिव । न प्रथमस्तयोः सम्भवति । स हि समवहितसमस्तसाधनस्य भवतोऽन्यभावेsभावाद्विशदवेदनानुपलम्भाभ्यामवसीयते । नन्वेवभिहापि भविष्यति । नैवम् । न हि धर्मादीनां विशददर्शनवेद्यत्वस्य पूर्वं भवतोऽतीन्द्रियत्व१५ सन्निधानानिवृत्तिर्विप्रैः समुपलभ्यते । यतस्तेन तस्य विरोधः स्यात् । उपलम्भे वा निष्फलं तन्निरासेनात्मानमायासयन्ति श्रोत्रियाः । द्वितीयोऽपि विरोधो नात्र सम्भवति । यतो नातीन्द्रियत्वं विशददर्शनवेद्यत्वव्युदासेन व्यवस्थितम् । अपि विन्द्रियविषयत्वव्युदासेनेति धर्मा दयो विशदसंवेदनवेद्या न भवन्तीत्येषोऽपि साध्यम्मिनिर्देशोऽनुपपन्न २० एव । योऽपि विवादाध्यासितः पुरुषो धादिदर्शी न भवतीति । तत्राप्युपदेशित्वं पुरुषत्वं वा हेतुः स्यात् । यद्यपदेशित्वम् । तदापि मानविरुद्धार्थोपदेशित्वं तद्विपरीतार्थोपदेशित्वमुपदेशित्वमात्रं वा स्यात् । प्रथमभिदायां हेतोरसिद्धिः । तत्रभवतस्तथाभूतार्थोपदेशित्वासम्भवात् । उत्पादव्ययधैौव्यस्वभाववस्तुवादी हि तत्रभवान्न तु तथाविधवस्तुनि -- - १' चेदथ' इति प. भ. पुस्तकयोः पाठः । २ — संशयित्व ' इति भ. पुस्तके पाठः। "Aho Shrut Gyanam" Page #140 -------------------------------------------------------------------------- ________________ परि. २ सु. २३ ] स्याद्वादरत्नाकरसहितः ३८५ मानविरोधः सम्भवतीति पुरतः प्रसाधयिष्यते । द्वितीयभिदायां विसंवादी हेतुः । तथार्थोपदेशित्वस्य धर्मादिदर्शित्वेन सह विरोधाभावात् । तथा विश्वत्रयवर्तिनोऽर्थानाश्रित्य विरुद्धार्थोपदेशित्वमभ्युपेयते नियतान्वेति । तत्र प्रथमभेदे विरुद्धत्वं हेतोः। तथाविधमानाविरुद्धार्थोपदेशित्वस्य धर्मादिदर्शित्वे सत्येव सम्भवात् । उत्तरभेदे त्वसिद्धं तावत्। ५ न हि वयं प्रतिनियतमानाविरुद्धार्थोपदेशिनं विवादास्पदपुरुषमभ्युपेम। तस्य सर्वोपदेश्यपदार्थेषु तथाविधत्वात् । तृतीयभिदायां तु विसंवादित्वं हेतोः । उपदेशित्वमात्रस्य धादिदर्शित्वेन विरोधासम्भवात् । अथ रथ्यापुरुषादौ धर्माद्यदर्शित्वे सत्येवोपदेशित्वस्योपलादिदर्शने तु सर्वदापि तस्यानुपलम्भात्ततो व्यावृत्तिः सिध्यत्येवेति । तदपि १० त्रपास्पदम् । सर्वसम्बन्धिनोऽनुपलभ्यस्यासिद्धत्वेनात्मसम्बन्धिनस्तु विसंवादित्वेन प्रतिपादनात् । ननु धर्मादिदर्शिनः सर्वथैवाभावादुपपन्नं ततो व्यावृत्तिरुपदेशित्वस्य । तदेतदतिसाहसम् । धर्मादिदर्शिनोऽभावस्याद्याप्यप्रसिद्धेः । न हि तत्प्रसिद्धौ साधनमस्ति । तद्धि, उपदेशिल्वमेव भवेदन्यद्वा । प्रथमभिदि त्रिपददोषावतारः । उपदेशित्वाद्धि १५ धादिदीभावसिद्धौ ततोऽस्य व्यावृत्तिसिद्धिस्तसिद्धौ तु धर्माद्यदर्शित्वेन व्याप्तिस्तस्यां सिद्धायां पुनरतो धर्मादिदीभावसिद्धिरिति । अथान्यदनुपलम्भादि तदभावसाधनाय साधनमभिधीयते । तदप्यनुपपन्नम् । तस्यानल्पदोषदृष्तित्वेन प्रतिपादितत्वादिति नोपदेशित्वमत्र हेतुः । नापि पुरुषत्वम् । विपर्यये बाधाविधायिमानासम्भवेन २० साध्यशून्यपदार्थाच्यावृत्तेस्तस्य सन्देहदोलावलम्बित्वात् । न हि नामायं सम्भवी यत्सम्प्रतिपन्ने पुरुष प्रतिभातमप्रतिभातं वा तेन सर्वत्र भवितव्यं 'चेति । अन्यथा रथ्यापुरुषो धर्मादिदीभावाऽनवसायी १' तत्सिद्धौ' इति प. भ. पुस्तकयोः पाठः । २ 'धर्माद्यदर्शिनैव ' इति प. भ. पुस्तकयोः पाठः । ३ ‘न्यायः' इत्यधिकं प. भ. पुस्तकयोः । ४ 'न भवितव्यं चेति' इति भ. पुस्तके पाठः । "Aho Shrut Gyanam" Page #141 -------------------------------------------------------------------------- ________________ प्रमाणनयतत्त्वालोकालङ्कारः [परि. २ सू. २३ वेदार्थधीशून्यः शूद्रः पशुप्रायः समुपलभ्यत इति भवदाराध्यपुरुषोऽपि तथा स्यात् । पुरुषत्वस्योभयत्राप्यविशेषादित्यतिलोभाभिभूतस्य तवाहो अशनिनिपातः शिरसि । अथ पुरुषत्वाविशेषोऽपि तस्य रथ्यापुरुषादुत्त मत्वाद्धर्मादिदीभाववेदनादिरतिशयो न विरुद्धयते । तर्हि तथाभूतस्यैव ५ पुरुषविशेषस्य धर्मादिदर्शनातिशयोऽपि मा विरोधीति संशयितसाध्यशू न्यपदार्थव्यावृत्तित्वेन विसंवादित्वात् पुरुषत्वमपि नात्र हेतुः । ततो विवादाध्यासित इत्यादिरपि साध्यधर्मनिर्देशो न सुन्दरः । नापि विवादाध्यासिता धर्मादयः सिद्धान्तेनैव वेद्या इति । हेतोरत्रापि दुर्लभत्वात् । अथास्त्येव धर्मादिशब्दाभिधेयत्वादिति । नन्वतो हेतोः साम्प्रतपुरुषसदृशानां । पुंसां सिद्धान्तेनैव धर्मादिवेद्यत्वं साध्यतेऽन्यादृशानां वा । यदि साम्प्रतपुरुषसदृशानाम् । तदा सिद्धसाधनम् । अथान्यादृशानाम् । तदा तत्साधनेनैव बाधितविषयमिदमनुमानम् । तन्नानुमानमपि धर्मादीनां विशदसंवेदनवेद्यत्वं बाधते । नापि शाब्दम् । ननु शान्तमेतत् । नित्यस्य सिद्धान्तस्य १५ तद्विधानपरस्यादर्शनाद्वाधादिहेतुत्वमेव हि व्यवसीयते । अथ स्वयम्भुवं प्रतीत्य "स सर्वविद्यस्यैषा महिमा भुवि दिव्ये ब्रह्मपुरे ह्येषा व्योमात्मसु" इत्यादिना तत्र तत्र वेदे विश्ववेदिताप्रतिभासनपरा स्तुतिईश्यते । सत्यां तु विश्ववंदिताया धर्मादिदर्शनमपि सिद्धमेवेति न सिद्धान्तस्य तद्वाधाविधाथित्वमिति ! अशोभनभेतत् अस्याः स्तुतेः सर्वविधिपरत्वाभावात् । तस्य स्वान्तेनाधीतत्वात् । अनादेः सिद्धान्तस्यादिमिति धादिदर्शिनि प्रवृत्तावनादिताविरोधापत्तेः । अपि तु स्वयम्भुवमुद्दिश्य विधिश्रितस्य तथाविधाध्वरादेः प्रवर्तनायार्थवादमात्रमेतत् । अर्थवादास्तु विधिप्रशंसापरतया मानतां लभन्ते न स्वतन्त्रतयेति सर्वदर्शिविधिसाधनं न भवति । तथा यदि नित्यः २५ सिद्धान्तः प्रमा । तदा निष्फलमेव सर्ववित्साधनम् धर्माद्यपदेशस्य तत एव सिद्धेः । अनित्यस्य तु सिद्धान्तस्य सर्वदर्शिसाधनत्वं तद्वि "Aho Shrut Gyanam" Page #142 -------------------------------------------------------------------------- ________________ परि. २ सु. २३ ] स्याद्वादरत्नाकरसहितः हितस्येतरस्य वा । यदि तद्विहितस्य । तदेतरेतराश्रयम् । तस्मिन् सिद्धे हि तद्विहितस्य सिद्धान्तस्य मानता तस्मात्तु तस्य सिद्धिरिति । नापीतरविहितस्य । तस्य मानत्वासम्भवात् । अमानादपि तस्मात्तप्रतिपत्तौ स्वविहितपदसमूहादपि तत्प्रतिपत्तिः स्यादेव । विशेषाभावादिति । सिद्धान्तबाधितविषयमिदमनुमानं भवत्येवेति । ५ एतदपीpपित्तसन्तापोपप्लुतस्यास्य प्रलापमात्रम् । यतो यावन्तं वेदसम्बन्धिनं विधिध्वनिप्रबन्धं भवान्निशामयति तावानेवास्ति, आहोस्विदन्योऽपि । न तावत्प्रथमः । वेदांशानामनन्तानां स्थाने स्थाने तिरोभावनिशमनात् । अथ द्वितीयः । तदा तत्र वेदांशे सर्ववेत्ता भविष्यति । तथा नित्यस्य सिद्धान्तस्य तद्विधानपरस्यादर्शनादित्यत्र १० सर्वविद्विधानं सर्वविदभिधायित्वं सर्वविन्निष्पादनत्वं वाभिप्रेतम् । नायो भेदः । यतः पूर्वमेव प्रतिपादितस्तदभिधायी वेदान्तः । नापि तस्यार्थवादमानत्वेनामानत्वमित्याद्यभिधेयम् । यतोऽर्थवादः प्रमा साधयति न वा । यदि साधयति तदा मानतैवास्य । प्रमासाधनत्वान्मानस्य । प्रमां न साधयतीति तु प्रतीतिपराहतम् । अथेवादशब्देभ्योऽपि १५ प्रमोत्पत्तिप्रतीतेः । सर्वविन्निष्पादनत्वं तु न मानधर्मः । परमभावनातिशयरूपहेतुधर्मत्वात्तस्य । अनादेः सिद्धान्तस्यादिमतीत्याद्यपि लूतातनुमात्रावलम्बनम् । यतः प्रवाहमाश्रित्य सर्वविद्विशेषमाश्रित्य वा । प्रथमभिदा नाभिमता । सर्वदर्शिपरम्पराया अनादित्वात् । द्वितीयभिदायां तु विसंवादिता । अश्वमेधादीनां नियतविषयमाश्रित्य सादी- २० नामपि तत्र विधानदर्शनात् । अपि तु स्वयम्भुवमित्याद्यपि नानवद्यम् । यतो भवतु विधिप्रशंसापरतयार्थवादानां मानता। तथापि ये निर्वाधामर्थप्रतीति निष्पादयन्ति ते मानता स्वार्थे लम्भन्ते न वा । यदि लम्भन्ते तदायमपि मानमेव । द्वितीयभेदे तूमयसम्प्रतिपन्नानुमानादिमानानामपि न मानता । नापि नित्ये सिद्धान्ते सर्वविदो निष्फलता- २५ १. निशमयति' इति प. भ. पुस्तकयोः पाठः । २५ "Aho Shrut Gyanam" Page #143 -------------------------------------------------------------------------- ________________ प्रमाणनयतत्त्वालोकालङ्कारः [ परि. २ सू. २३ विषयदर्शनोत्थस्य धर्म्माद्युपदेशस्य सर्वविदैव विधीयमानत्वात् । अनित्योऽपि संवादशाली सिद्धान्तः सुरपुरसर्वदर्शनार्थिनां तपोध्यानादि विधेयमित्यादिः सर्वदर्शिनमभिदधानः शतशो दृश्यते । नाप्यत्रेतरेतराश्रयम् । सर्ववित्समयपरम्पराया अनादित्वात् । इति सिद्धान्ते ५ सर्वदर्शिप्रतिपादनप्रसिद्धया न शाब्दमपि धर्मादीनां विशदसंवेदनवेद्यतां बाधितुं समर्थम् । नाप्युपमानम् । तथा हि यद्युपमानभूताः सर्व एवेदानीन्तनाः पुरुषा अपरे वोपमेयास्त्रिभुवनान्तर्वर्त्तिनोऽवधारिता भवेयुस्तदेदानीन्तनपुरुषसादृश्योपमानेनान्येषामपि धर्मादिदर्शित्वाभावसाधनं भवेत् । यावता परिमितदेशविशेषिताः पुरुषा इदानीन्तना १० विभाविता न सर्वे । विभाविता अपि न धर्माद्यदर्शित्वेनावधारिताः । परात्मधर्मस्य धर्मादिदर्शनाभावस्य पिशितनयनैर्वैशद्येन प्रतिपत्तुमपर्यासत्वात् । नापि शेषाः प्रमिताः । तस्मादुपमानोपमेययोर्वैशद्येनाप्रतिपत्तेर्नोपमानमत्र सम्भवति । अथोपमानभूतानामिदानीन्तनानामुपमेयभूतानामन्येषां वा पुंसामसर्वदर्शित्वेन विशदा प्रतीतिरिष्यते । तत्रापि १५ नोपमानेन फलम् । विशददर्शनेनैव सर्वेषाम सर्वदर्शित्वसिद्धेः । ततोऽपीदानीन्तनानन्यान्या सर्वान सर्वदर्शित्वेन पश्यन् भवानेन सर्वदर्शी स्यादिति सिद्धं नः समीहितम् । ततो नोपमानमपि धर्मादीनां विशदसंवेदनवेद्यतां बाधते । नाप्यर्थापत्तिः । सा हि सर्वदर्यसाधनतया सर्वदभावसाधनतया वा तां बाधेत । न तावत् सर्वदर्श्यसाधनतया । २० असिद्धत्वात् । धर्म्मादिदर्शिसाधनोद्धुराया अर्थापत्तेः पूर्वं प्रतिपादितत्वात् । नापि सर्वदर्श्यभावसोधननया । असिद्धत्वात् । न हि नाम सोऽर्थः सम्भवति यः सर्वविदभावं विना नोपपद्यते । नाप्यभावस्तां बाधितुमीशः । स हि सत्तासाधनप्रमानिवृत्तिरूपो वा स्यादभावविषयमानसप्रतीतिरूपो वा । न तावदाद्यो भवति भेदः । सत्तासाधनप्रमा ३८८ १ 'बेदित्वाभाव' इति प. भ. पुस्तकयोः पाठः । २ 'सर्वदर्श्यसाधनतया' इति भ. पुस्तके पाठः । "Aho Shrut Gyanam" Page #144 -------------------------------------------------------------------------- ________________ परि. २ सू. २३] स्याद्वादरत्नाकरसहितः निवृत्तेरसंवेदनरूपतया धर्मादिदर्शनाभावसाधनत्वानुपपत्तेः । भवतु वा तदभावसाधनत्वम् । तथाप्यसिद्धैव तन्निवृत्तिः । प्रस्तुतानुमानस्यैव तत्र प्रवृत्तेः । तथा तन्निवृत्तिनियतदेशविशेषिता स्यादनियतदेशविशेषिता वा । न प्रथमा सर्वत्र सर्वदा धादिदर्शनाभावं साधयति । अन्यथा स्तम्भादीनां देशान्तरवर्तिनामत्र देशविशेषे स्वविषयमानाप्रवृत्तेर्देशान्तरेऽ- ५ प्यभावः स्यात् । ततो निःशेषव्यवहारविलोपः । नापि द्वितीया । सा हि विशदसंवेदनसिद्धा तदितरमानसिद्धा वा भवेत् । विशदसंवेदनमपीन्द्रियप्रभवमनिन्द्रियप्रभवं वा । इन्द्रियप्रभवमपि सर्वदेशवेदि नियतदेशवेदि वा । न प्रथमो भेदः । इन्द्रियप्रभवसंवेदनस्य सर्वदेशाविषयत्वात् । नापि द्वितीयः । सर्वदेशावेदने तद्विशेषितधर्मादिदर्शन- १० सत्तासाधनप्रमानिवृत्तेरपि वेदयितुरपार्यत्वात् । नाप्यनिन्द्रियप्रभवम् । तद्धि स्वसंवेदनरूपं तदितरद्वा । न स्वसंवेदनरूपम् । प्रमानिवृत्तेरसंवेदनरूपतया स्वसंविदितत्वासम्भवात् । नापीतरत् । तदितरस्यानिन्द्रियसम्भवस्य विशदसंवेदनस्य परेषामसिद्धेः । यदि त्वनिन्द्रियप्रभवं तत्सर्वत्र तन्निवृत्तिसाधनं सिद्धम् । तदा तद्यस्यास्ति स एव धर्मादिदी १५ प्रसिद्ध इत्यलं विवादेन । अथ तदितरमानसिद्धा । तदापि तदितरमानमनुमानं सिद्धान्तो वा । न तावदनुमानम् । प्रसिद्धाविनाभावस्य हेतोरसम्भवात् । नापि सिद्धान्तः । तस्यापि वादिप्रतिवादिसम्मतस्याभावात् । तन्न सत्तासाधनप्रमानिवृत्तिरूपोऽभावः । नाप्यमावविषयमानसप्रतीतिरूपः। सोऽपि हि नियत देशे धादिदर्शनाभावं भावयेत्स- २० र्वत्र वा । यदि नियतदेशे । तदा सिद्धसाधनम् । देशविशेषे तदभावस्य सम्मतत्वात् । अथ सर्वत्र तदनवधारिताभिधानम् । आधारविरोधिनोरेव बोधस्याभावप्रतीतिनिबन्धनस्यात्रासम्भवात् । यथा हि. नीपाभावस्य प्रतीतावाधारस्य भूतलादेविरोधिनस्तु नीपस्यावबोधोऽस्ति। नैवमिहाधारविरोधिनौरवबोधः सम्भवति । अत्र ह्याधारस्त्रिभुवनं तद्विषयोऽ- २५ प्यवबोधस्तव नास्त्येव । तद्भावे वा सर्वदर्शिता तवैव संवृत्तेत्यप्रया "Aho Shrut Gyanam" Page #145 -------------------------------------------------------------------------- ________________ 380 प्रमाणनयतत्त्वालोकालङ्कारः परि. २ सु. २३ सोपनतोऽस्मन्मनोरथः । नापि विरोधिनो धादिदर्शनस्यावबोधोऽत्र सम्भवति । सम्भवे वा नात्यन्तं तस्याभाव इति नाभावोऽपि धर्मादीनां विशदसंवेदनवेद्यतां बाधत इति न बाधितविषयोऽप्ययं हेतुः । तस्मादशेषदोषरहितत्वात् स्वसाध्यसिद्धिसौधमध्यमध्यासयन्नयं हेतु५ स्त्रिदशशापेनापि नापहस्तयितुं पार्यत इति । अथाभिधीयते भवतु धर्मादिदर्शी । तथापि धर्मादिदर्शनस्य हेतुरभिधातव्यः । स हि बाह्यन्द्रियं भावना तत्सहितं बाह्येन्द्रियं मनो विलीनमलोपलेपमात्मस्वरूपं वा । न बालेन्द्रियम् । तस्य पुरो वर्तमानरूपादिमदर्थसंदर्शनमात्रहेतुत्वेन सम स्तात्रभुवनवर्तिधर्मादिदर्शनहेतुत्वासम्भवात् । नापि भावना, तस्याः १० स्मृतिमात्रहेतुतयाऽननुभूतपूर्वधर्मादिदर्शनं प्रत्यहेतुत्वात् । नापि भावना सहित बाह्येन्द्रियम् । तस्य पुरोवर्तिवर्तमानार्थदर्शनहेतुतया भावनायास्त्वनुभूतविषयस्मृतिमात्रसाधनतया परस्परसहविधायित्वासम्भवात् । नापि मनो हेतुः । बाह्येन्द्रियरहितस्य मनसो बहिर्विषयेष्वप्रवृत्तेः । अन्यथा अन्धबधिराघभावः स्यात् । नापि विलीनमलोपलेपमात्म१५ स्वरूपमेव । मलोपलेपस्य हि सर्वथा विलयो भवेद्देशतो वा । न प्रथमः । सर्वथा मलोपलेपस्य विलयासम्भवात् । तथा हि स मलोपलेप आत्मनोऽभिन्नो भिन्नो वा । यद्यभिन्नः । तदा तद्विलये आत्मनोऽपि विलयः स्यात् । तथा सति मूलनाशाद्विलीनं धादि दर्शनम् । अथ भिन्नः तदा तथासत्यात्मस्वरूपस्य तदवस्थत्वात्पूर्व२० मिव तद्विलयसमयेऽपि न धर्मादिदर्शनं स्यात् । तदवस्थावत्पूर्वमपि वा भवेत् । विशेषाभावात् । तथा स मलोपलेपः सादिरनादिर्वा । यदि सादिः । तदा मलोपलेपात्पूर्वं धादिदर्शनप्राप्तिः मलोपलेपाभावाविशेषात् । अथानादिः । तर्हि न तद्विलयः । अनादित्वादात्म स्वरूपवत् । भवतु वा मलोपलेपविलयः । तथापि पुनर्मलान्तरोप२५ लेपसम्भवाद्धर्मादिदर्शनाभावः स्यात् । तथा मलोपलेपविलये हेतुरभि १' तत्तथा ' इति प. पुस्तके पाठः । २. 'स' इत्याधिकं प. पुस्तके । "Aho Shrut Gyanam" Page #146 -------------------------------------------------------------------------- ________________ परि. २ सू. २३] स्याद्वादरत्नाकरसहितः धानीयः । स तु प्रतिदर्शनभिन्न इति । तस्यापि न नैयत्यं सम्भवति । तन्न सर्वथा मलोपलेपविलये आत्मस्वरूपं धर्मादिदर्शनस्य हेतुः । नापि देशतो मलोपलेपविलयः । यतस्तस्मिन् सति यद्यात्मस्वरूपं धर्मादिदर्शनहेतुः स्यात् । तदा सर्वेषां धर्मादिदर्शनोपपत्तिः । देशतो मलोपलेपविलयस्य सर्वेषां सम्भवात् । तन्न विलीनमलोप- ५ लेपमात्मस्वरूपमपि धादिदर्शनहेतुः । ततो हेत्वभावाद्धर्मादिदर्शनाभाव इति फलितमस्मदाशावल्लरीभिः । एतदपि तरस्विनीशैवलिनीप्रवाहनीयमानदेहस्य दूर्वापल्लवलवावलम्बनम् । सिद्धे हि प्रमाबलेन धर्मादिदर्शने नूनं तदनुसारवता हेतुना भाव्यम् । साध्यं हि निःसंशयमुपलभ्य साधनं तदनुसारि सम्भाव्यते । न तु साधनानुप- १० पत्तिमात्रान्निर्मलानुमानसिद्धमपि साध्यं प्रतिषिध्यते । तत्र न बाह्येन्द्रिय भावना भावनासहित बाधेन्द्रियं मनो वा धर्मादिदर्शनहेतुरभिधीयते । येन तद्भेदोपदर्शितदोषा नः पतेयुः । विलीनमलोपलेपं चात्मस्वरूपं तस्य हेतुरिष्यत एव । तत्र तु यदुदितं मलोपलेपस्य हि सर्वथा विलयो देशतो वेत्यादि । तत्र सर्वथा मलोपलेपविलये सर्वथा देशतो १५ मलोपलेपविलये देशतः। ततो नात्र दोषलेशोऽपि । तथा यदन्यत्प्रलपितम्, स मळोपलेप आत्मनो भिन्नोऽभिन्नो वेत्यादि । तदप्यसम्बद्धम् । मलोपलेपस्यात्मनः सर्वथा भिन्नस्य अभिन्नस्य वानभ्युपेतत्वात् । भिन्नाभिन्नस्य तस्य प्रमाबलतः प्रतीतेः । अतः सर्वथा भेदेऽभेदे वा दर्शिता दोषा अनभ्युपगमपरिहता एव । तथा स मलोपलेपः सादिर- २० नादिःत्याद्यप्यवधानशून्यव्याहृतम् । प्रवाहतोऽनादेविशेषाश्रयात्तु सादेस्तस्य संदर्शितत्वात् । तपनीयोपलादौ मलोपलेपस्य तथाविधस्यैव दर्शनात् । भवतु वेत्यादिना मलोपलेपान्तरोत्पादप्रतिपादनमपि नोपपन्नम् । मलोपलेपान्तरहेतोमिथ्यादर्शनादेः पूर्वमलोपलेपस्य सर्वथा विलयात् । न हि हेतुषिनाशे साध्यं सम्भवति । सर्वथाप्यशुद्धि- २५ १ सम्भाव्यत' इति भ. पुस्तके पाठः । "Aho Shrut Gyanam" Page #147 -------------------------------------------------------------------------- ________________ प्रमाणनयतत्त्वालोकालङ्कारः [ परि. २ सू. २३ चिनाशे हेम्न इव । मलोपलेपस्यापि विलये हेतुरभिधानीय इत्याद्यपि प्रमाविद्यापरिश्रमाभावपिशुनम् । भेदेऽपि मलोपलेपविलयस्य हेतोर्यः पूर्वापराविरुद्ध सिद्धान्तप्रतिपादितः स एव रत्नत्रयरूपोऽस्य हेतुर्भविष्यति । यदि तु भवता सर्वथा संशयितेन स्थीयते । तदा सुरपुरादि५ प्राप्तेऽपि न यतनीयम् । तत्रापि प्रवादिनां परस्परं विप्रतिपत्तेः । एवमपि । ३९२ १० १५ विश्वत्रयोदरदरीविवरान्तरस्थधर्माद्यतीन्द्रियपदार्थपरम्परायाः || निर्भासमान गुणताभ्युदितः स एव श्रीसर्ववेदिदिवसाधिपतिः प्रसिद्धः || ३४४ ॥ त्रिवर्गपरिहारेण कृतं सर्वज्ञसाधनम् || त्रिवर्गपरिहारेण स्थितायास्तु पदाय नः || ३४५ ॥ सर्वज्ञसामान्यमिदं प्रसिद्ध मित्थंविशेषस्तु कथं प्रसिद्धयेत् ॥ तस्यापि सिद्धिर्ननु नातिदूरे स्याद्वादिनां दर्शयतां प्रमाणम् || ३४६ ॥ २३ ॥ तदाह ॥ तद्वानर्हन्निर्दोषत्वादिति ॥ २४ ॥ तद्यथोक्तलक्षणलक्षितं केवलज्ञानं नित्यमस्यास्ति स तद्वानिति २० नित्ययोगे मत्वर्थीयः । अर्हति देवादिकृतां पूजामित्यर्हन् श्रीवर्धमानादिः । अत्र हेतुर्निर्दोषत्वादिति । दोषा रागद्वेषाज्ञानलक्षणाः निष्क्रान्तो दोषेभ्यो निर्दोषस्तस्य भावस्तत्त्वं तस्मात् । प्रयोगस्त्वेवम् । अर्हन् सर्वज्ञो निर्दोषत्वाद्यस्तु न सर्वज्ञो नासौ निर्दोषो यथा सम्प्रतिपन्नो निर्दोषश्चार्हंस्तस्मात्सर्वज्ञ इति ॥ २४ ॥ १ निर्मासनाय सतताभ्युदितः स एष ' इति प. भ. पुस्तकयोः पाठः । 靠 "Aho Shrut Gyanam" Page #148 -------------------------------------------------------------------------- ________________ परि. २ सू. २६ ] स्याद्वादरत्नाकरसहितः अथ विप्रतिपन्नम्प्रति निर्दोषत्वमर्हतः प्रसाधयन्नाह - ॥ निर्दोषोऽयं प्रमाणाविरोधिवाक्त्वादिति ॥ २५॥ निर्दोष इति पूर्ववत् । अयमित्यर्हन् । अत्र हेतुः प्रमाणाविरोधि - वाक्त्वादिति । प्रमाणं प्रत्यक्षादि तेनाविरोधिनी वाग् यस्य स तथा तस्य भावस्तत्त्वं तस्मात् । प्रयोगः पुनरेवम् । अर्हन् मोक्षसंसारतत्कारणेषु निर्दोषस्तत्र प्रमाणाविरोधिवाक्त्वाद्यो यत्र प्रमाणाविरोधिवाक् स तत्र निर्दोषो यथा कचिद्याध्युपशमे भिषग्वरः । प्रमाणाविरोधि - वाक्चान् मोक्षसंसारतत्कारणेषु । तस्मान्निर्दोष इति ॥ २५ ॥ प्रमाणाविरोधिवाक्त्वमप्यर्हतः प्रसाधयन्नाह- ३९३ ॥ तदिष्टस्य प्रमाणेना बाध्यमानत्वात्तद्वाचस्तेना विरोधसिद्धिरिति ॥ २६ ॥ तस्यार्हत इष्टं प्रतिपाद्यतया सम्मतं मोक्षादितत्त्वं तस्य । प्रमाणेनाबाध्यमानत्वाद्धेतोः । तस्यार्हतो वाक् तस्याः । तेन प्रमाणेनाविरोधसिद्धिः । प्रयोगस्त्वेवम् । अर्हन् मोक्षसंसारतत्कारणेषु प्रमाणाविरोधिवाक् तत्र प्रमाणाबाध्यमानाभिमततत्तत्त्वात् । यस्य यत्राभिमतं तत्त्वं १५ प्रमाणेन न बाध्यते स तत्र प्रमाणविरोधिवाक् । यथा रोगस्वास्थ्ये तत्कारणतत्त्वे भिषग्वरः । न बाध्यते च प्रमाणेनार्हतोऽभिमतं तत्त्वं मोक्षसंसारतत्कारणेषु । तस्मात्तत्रासौ प्रमाणाविरोधिवागिति । एवं च मोक्षसंसारतत्कारणतत्त्वलक्षणस्य विषयस्य प्रमाणेनाबाध्यमानत्वाद्विषविण्या अर्हद्वाचः प्रमाणाविरोधित्वसिद्धिः । " Aho Shrut Gyanam" १० २० तत्र न तावद्भगवतोऽभिमतं मोक्षतत्त्वं प्रमाणेन बाध्यते । प्रत्यक्षस्य तदविषयत्वेन तद्वाधकत्वानुपपत्तेः । अनुमानभगवतोऽभिमतं मोक्षतत्त्वं न प्रत्यक्षादिप्रमाणेन मपि मोक्षप्रतिक्षेपदक्षं न सम्भवत्येव । नास्ति बाधितमित्युपकस्यचिन्मोक्षः सदुपलम्भकप्रमाणपञ्चकागोचरत्वात् कूर्मरोमादिवदित्यत्रानुमानं बाधकमस्तीति २५ पादनम् । चेत् । मैचम् । असिद्धसाधनत्वादस्यानुमानस्य | अनुमानादागमाच्च 1 1 Page #149 -------------------------------------------------------------------------- ________________ [ परि. २ सू. २६ प्रसिद्धप्रामाण्यान्मोक्षास्तित्वस्य व्यवस्थापयिप्यमाणत्वात् । अत एवामोऽपि मोक्षतत्त्वं न बाधते । तथा मोक्षकारणतत्त्वमपि न प्रमाणेन विरुध्यते । प्रत्यक्षेणाकारणकमोक्षप्रतिपत्तेरभावात्तेन तद्बाधनायोगात् । नानुमानेनापि तद्वाधनम् । ततो मोक्षस्य कारणवत्त्वप्रसिद्धेः । तथा हि सकारणको मोक्षः प्रतिनियतकालादित्वात्कलशादिवत् । तस्याकारणकत्वे सर्वदा सर्वत्र सर्वस्य सद्भावानुषङ्गः । परापेक्षारहितत्वादिति । नागमेनापि मोक्षकारणतत्त्वं बाध्यते । तस्य तत्साधकत्वात् । " सम्यग्देर्शनज्ञानचारित्राणि मोक्षमार्गः " इति वचनात् । तथा संसारमपि न प्रमाणेन बाध्यते । प्रत्यक्षतः १० संसाराभावासिद्धस्तस्य च तद्बाधकत्वाघटनात् । तथा हि स्वोपात्तकर्मवशादात्मनो भवान्तरावाप्तिः संसारः स न प्रत्यक्षविषयो येन प्रत्यक्षं तं बांधेत । अनुमानं तद्बाधकमिति चेत् । न । संसारतत्त्वाभावप्रतिबद्धलिङ्गाभावात् । ननु गर्भादिमरणपर्यन्तचैतन्यविशिष्टकायात्मनः पुरुषस्य जन्मनः पूर्वं मरणाच्चोत्तरं नास्ति भवान्तरमनुपलब्धेः १५ खपुप्पवदित्यनुपलम्भः संसारतत्त्वाभावग्राहकः संसारतत्त्वस्य बाधक इति चेत् । नैतत् । चैतन्यानुपलम्भस्यासिद्धेः । प्राणिनामाद्यं चैतन्यं चैतन्योपादानकारणकं चिद्विवर्त्तत्वान्मध्यचैतन्यविवर्त्तयत् । तथान्त्यचैतन्यं चैतन्यकार्यकं तत एव तद्वदित्यनुमानाभ्यां पूर्वोत्तर भावोपलम्भाद्यथोक्तसंसारतत्त्वसिद्धेः । गोमयादेरचेतनाचेतनस्य वृश्चिकादेरुत्पत्ति२० दर्शनात्तेन व्यभिचारी प्रथमानुमाने हेतुरिति न वाच्यम् । वृश्चिकादिचैतन्यस्य पक्षीकरणात् । तथा हि वृश्चिकादिशरीरस्याचेतनस्यैव गोमयादेरचेतनात् सम्मूर्च्छनं न पुनर्वृश्चिकादिचैतन्यविवर्त्तस्य । तस्य पूर्वचैतन्य विवर्त्तनादेवोत्पत्तिप्रतिज्ञानात् । बुद्धचरमचित्तेन चित्तान्तरस्याजनकेन व्यभिचारो द्वितीयानुमाने हेतोरित्यपि न मन्तव्यम् । बुद्धचरम ३९४ ५ प्रमाणनयतत्त्वालोकालङ्कारः १ तत्त्वार्थसू. १३१. २ ' बाधते ' इति प पुस्तके पाठ: । ३ 'नैतद्वचनीयम् । अनुपलम्भस्य ' इति प. भ. पुस्तकयोः पाठः । "Aho Shrut Gyanam" Page #150 -------------------------------------------------------------------------- ________________ परि. २. सू. २६ ] स्याद्वादरत्नाकरसहितः ३९५ चित्तस्यैव चित्तान्तराजनकस्य प्रमाणतोऽप्रसिद्धत्वात् । निरन्वयक्षणक्षयस्य प्रतिक्षेप्स्यमानत्वात् । अथ यथा प्रथमः पथिकाग्निररणिनिमन्थनसमुत्थो नाग्निपूर्वको दृष्टः । परस्त्वग्निपूर्वक एव । तथाचं चैतन्य कायाकारपरिणतभूतेभ्यो भविष्यति । परं तु चैतन्यपूर्वकं विरोधाभावादिति चेत् । अनुत्तरमेतत् । चिद्विवर्त्तत्वस्य हेतोः साध्येन ५ व्याप्तेरखण्डनात् । प्रथमपथिकानेरनम्न्युपादानत्वे च जलादीनामप्यजलाधुपादानत्वापत्तेः पृथिव्यादिभूतचतुष्टयस्य तत्त्वान्तरभावविरोधः । तथा हि येषां परस्परमुपादानोपादेयभावस्तेषां न तत्त्वान्तरत्वम् । यथा क्षितिविवर्तानाम् । परस्परमुपादानोपादेयभावश्च पृथिव्यादीनामित्येकमेव पुद्गलतत्त्वं पृथिव्यादिविवर्त्तमवतिष्ठेत । अथ क्षित्यादीनां न परस्पर- १० मुपादानोपादेयभावः सहकारिभावोपगमादित्युच्यते । तर्हि कथमपावकोपादानः प्रथमः पथिकपावकः प्रसिद्धयेत् । यतस्तद्वदचेतनपूर्वकं प्रथमं चैतन्यं प्रसज्येत । यथैव हि प्रथमाविर्भूतपावकादेस्तिरोहितपावकान्तरादिपूर्वकत्वम् । तथा गर्भचैतन्यस्याविर्भूतस्वभावस्य तिरोहितचैतन्यपूर्वकत्वमिति किं न व्यवस्था स्यात् । स्यान्मतं सहकारिमात्रादेव १५ प्रथमपथिकामेरुत्पादस्वीकारात्तिरोहिताम्यन्तरोपादानत्वमसिद्धमिति । तद्नुपपन्नम् । अनुपादानस्य कस्यचिदुत्पादादर्शनात् । शब्दविद्युदादेरुपादानादर्शनाददोषश्चेत् । नैवं वाच्यम् । शब्दादिः सोपादान एवं कार्यत्वात्कुम्भादिवदित्यनुमानात्तस्यादृश्योपादानस्यापि सोपादानत्वसाधनात् । नन्वस्तु सर्वोऽनिरम्यन्तरोपादान एव । सर्वस्य सजातीयोपा- २० दानत्वव्यवस्थितेः । चेतनस्य चेतनान्तरोपादानत्वनियमो न युक्तः । तस्य भूतोपादानवघटनात् । भूतचेतनयोः सजातीयान्तरत्वासिद्धेरिति चेत् । तदपि न न्यायसङ्गतम् । तयोभिन्नलक्षणत्वात्तत्त्वान्तरत्वोपपत्तेः। तोयपावकयोरपि भिन्नलक्षणत्वादेव परैस्तत्त्वान्तरत्वसाधनात् । तथा हि १ सपूर्वस्य ' इति प. भ. पुस्तकयोः पाठः । २ 'चेतनस्य तु' इति प. भ. पुस्तकयोः पाठः। "Aho Shrut Gyanam" Page #151 -------------------------------------------------------------------------- ________________ ३९६ प्रमाणनयतत्वालोकालङ्कारः [परि. २ सू. २६ तत्त्वान्तरं भूतेभ्यश्चैतन्यं तद्भिन्नलक्षणत्वान्यथानुपपत्तेः । नात्रासिद्धो हेतुः । क्षित्यादिभूतेभ्यो रूपादिसामान्यलक्षणेभ्यः स्वसंवेदनलक्षणस्य चैतन्यस्य भिन्नलक्षणत्यसिद्धेः । न हि भूतानि स्वसंवेदनलक्षणानि अस्मदायनेकप्रतिपतृप्रत्यक्षत्वात् ! यत्पुनः स्वसंवेदनलक्षणं तन्न तथा प्रतीतं यथा ज्ञानम् । तथा च भूतानि तस्मान्न स्वसंवेदनलक्षणानि । अनेकयोगिप्रत्यक्षण सुखादिसंवेदनेन व्यभिचारी हेतुरिति न शङ्कनीयम् । अस्मदादिग्रहणात् । न च ज्ञानस्थ स्वसंवेदनलक्षणत्वमसिद्धम् ! अधस्तात्सप्रपञ्चमुपपादितत्वात् । तदेवं भूतचैतन्ययोभिन्नलक्षणत्वं प्रसिद्धं सत्तत्त्वान्तरत्वं तयोः साधयति । तच्चासजातीयत्वम् । तदप्युपादानोपादेयभावाभावम् । उपादानोपादेयभावस्य सजातीयत्वप्रयोजकत्वात् । तदेवं भूतचेतनयोर्नास्त्युपादानोपादेयभावो भिन्नलक्षणत्वादिति । व्यापकविरुद्धम्य व्याप्तोपलब्धिः । उपादानोपादेयभावव्यापकस्य सजातीयत्वविशेषस्योपादानोपादेयभावव्यापकत्वमसिद्धम् । विजातीयत्वाभिमतयोः पयःपावकयोः सत्त्वादिना सजातीययोरप्युपादा१२ नोपादेयभावानभ्युपगमात् । कथंचिद्विजातीययोरपि मृद्धटाकारयोः पार्थि वत्वादिना विशिष्टसामान्येन सजातीययोरुपादानोपादेयभावसिद्धेः । कथं तर्हि सजातीयत्वविशेषस्य तत्त्वान्तरभावेन विरोध इति चेत् । तत्त्वान्तरभूतयोर्जलानलयोः सजातीयत्वविशेषस्य जलत्वादेरनुपलम्भात् । पूर्वाकारापरित्यागाज द्वृत्तोत्तराकारान्वयप्रत्ययविषयस्योपादानत्वप्रतीतेः । परित्यक्तपूर्वाकारेण द्रव्येणात्मसाक्रियमाणोत्तराकारस्योपादेयत्वविज्ञानात् । अन्यथातिप्रसङ्गात् । कथं तत्त्वान्तरभावेन भिन्नलक्षणत्वं व्याप्तमिति चेत् । उच्यते । तत्त्वान्तरभावस्याभावे भिन्नलक्षणत्वस्यानुपपद्यमानत्वात् । किण्वादिमदिरादिपरिणामयोरतत्त्वान्तरभावेऽपि भिन्नलक्षणत्वस्य दर्शनात्तस्य तत्त्वान्तरभावेनाव्याप्तिरिति चेत् । न । २५ तयोभिन्नलक्षणत्वासिद्धेः । किप्वादिरपि मदजननशक्तिसद्भावान्मदि. १ तस्मान' इत्यधिक प. भ. पुस्तकयोः । "Aho Shrut Gyanam" Page #152 -------------------------------------------------------------------------- ________________ परि. २ सु. २६] स्थाद्वादरत्नाकरसहितः । ३९७ रादिपरिणामवत् । सर्वथा मदजननशक्तिविकलत्वे हि कण्वादेर्मदिरादिपरिणामदशायामपि तद्वैकल्यप्रसङ्गः । नन्वेवं भूतान्तस्तत्त्वयोरपि भिन्नलक्षणत्वं माभूतत्कायाकारपरिणतभूतविशेषावस्थातः प्रागपि क्षित्यादिभूतानां चैतन्यशक्तिसद्भावात् । अन्यथा तदवस्थायामपि चैतन्योतिविरोधादिति चेत् । नैवं प्रत्यवस्थेयम् । चैतन्यस्यानाधनन्तत्वसिद्धेरात्मवादिनामिष्टप्रतिष्ठानात् । न चैवं चैतन्यस्य भूतविवर्त्तत्वापत्तिः । क्षित्यादितत्त्वस्यापि चैतन्यविवर्त्तत्वप्रसङ्गात् । अनाधनन्तत्वाविशेषात् । ततो भिन्नलक्षणत्वं तत्त्वान्तरत्वेन ब्याप्तं भूतचैतन्ययोस्तत्त्वान्तरत्वं साधयत्येवेति चैतन्यपरिणामोपादान एवाद्यचैतन्यपरिणामः । प्राणिनामन्त्यचैतन्योपादेयश्च जन्मान्तराद्यचैतन्यपरिणामः १० सिद्धः । पूर्वभवत्यागेन भवान्तरपरिग्रह एव संसार इति न संसारतत्त्वमनुमानेन बाध्यते । नाप्यागमेन । तस्य तत्प्रतिपादकतया श्रुतेः, “संसारिणत्रसस्थावराः" इति वचनात् । तथा संसारोपायतत्त्वमपि मिथ्यादर्शनादिकं न प्रमाणेन बाध्यते । प्रत्यक्षस्य तदविषयत्वेन तदबाधकत्वात् । निर्हेतुकः संसारोऽनाद्यनन्तत्वादाकाशा- १५ दिवदित्यनुमानेन । तद्बाध्यत इति चेत् । नैतदुचितम् | पर्यायार्थादेशात्संसारस्यानाद्यनन्तत्वासिद्धेः । दृष्टान्तस्यापि व्योम्नः क्षितिखननकूपोत्सेचनादौ सहेतुकतया सादिसान्ततया साध्यसाधनविकल. त्वात् । द्रव्यार्थादेशात्तु संसारस्य निर्हेतुकत्वेन सम्मतत्वात् । सुखदुःखादिभावपरिवर्तनलक्षणस्य संसारस्य द्रव्यक्षेत्रकालभावभव- २० विशेषहेतुकत्वप्रैतीतेः नाहेतुसंसारसाधनानुमानमनवद्यमिति । न किंचिदनुमानं संसारोपायतत्त्वस्य बाधकं सम्भवति । नाप्यागमः । तस्य तत्साधकत्वात् “मिथ्यादर्शनाविरतिप्रमादकषाययोगा बन्धहेतवः” इति वचनात् । बन्धहेतूनामेव च संसारहेतुत्वात् । तदेवं १'एव च' इति प. भ. पुस्तकयोः पाठः । २ तत्त्वार्थ. २।१२. ३ 'प्रतीतेश्व' इति प. भ. पुस्तकयोः पाठः । ४ तत्त्वार्थ. ८1१. "Aho Shrut Gyanam" Page #153 -------------------------------------------------------------------------- ________________ ३९८ प्रमाणनयतत्वालोकालङ्कारः [ परि. २ सू. २६ मोक्षसंसारतत्कारणतत्त्वं भगवतोऽभिमतं प्रमाणेन प्रत्यक्षादिनाऽबाध्यं सिध्यत्तद्वाचस्तेनाविरोधित्वं साधयति । तच्च निर्दोषत्वम् । तदपि सर्वज्ञत्वमिति । एवं च । खण्डनम् । निष्कण्टकेन ऋजुना तदनेन तूर्णं निष्कम्पयुक्तिसुपथा निरुपद्रवेण ॥ अर्हन्महीधरशिखाशिखरे सुखेन सर्वज्ञता समधिरोहति नेतरत्र ॥३४७॥ ननु निर्दोषत्वेन कपिलादयोऽपि किमिति सर्वज्ञा न भवन्ति । उच्यते । तेषां प्रमाणविरुद्धभाषित्वेन निर्दोषकपिलादीनां सर्वज्ञत्वस्य मोक्षतत्त्वस्य च त्वसिद्धेः । तथा हि कपिलादयो न निर्दोषाः प्रमाणविरुद्धभाषित्वाचे प्रमाणविरुद्धभाषिणस्ते न निर्दोषा यथा दुर्वेधादयस्तथा च कपिलादयस्तस्मान्न निर्दोषा इति । न चात्र प्रमाणविरुद्वभाषित्वं कपिला - दीनामसिद्धम् । तदभिमतस्य मोक्षसंसारतत्कारणतत्त्वस्य प्रमाणेन बाधनात् । तत्र कपिलस्य तावत्स्वरूपे चैतन्यमात्रेऽवस्थानमात्मनो मोक्ष इत्यभिमतम् । तत्प्रमाणेन बाध्यते । चैतन्यविशेषेऽनन्तज्ञानादौ स्वरूपा1 १५ वस्थानस्य मोक्षत्वस्य साधनात् । न ह्यनन्तज्ञानादिकमात्मनोऽस्वरूपम् । सर्वज्ञत्वादिस्वरूपं नात्मन इति च मिथ्या । तस्याचेतनत्वादाकाशवत् । ज्ञानादेरप्य चेतनत्वादचेतनप्रधानस्वभावत्वं युक्तमेवेत्यपि विचारबाह्यम् । प्रमाणाभावात् । नन्वचेतना ज्ञानादय उत्पत्तिमत्त्वाद्धादिवदित्यनुमानं प्रमाणमस्त्येवेति चेत् । नैतद्वाच्यम् । हेतोरनुभवेन व्यभिचारात् । २० तस्य चेतनत्वेऽप्युत्पत्तिमत्त्वात् । कथमुत्पत्तिमाननुभव इति चेत् । परापेक्षत्वात् युद्धादिवत् । परापेक्षोऽसौ, “ बुद्धयध्यवसितमर्थं पुरुष - तयते " इति वचनात् । बुद्धयध्यवसितार्थानपेक्षत्वेऽनुभवस्य सर्वत्र सर्वदा पुंसोऽनुभवप्रसङ्गात् सर्वस्य सर्वदर्शित्वापत्तेस्तदुपायानुष्ठानवैयर्थ्यमेव स्यात् । यदि पुनरनुभवसामान्यं नित्यमनुत्पत्तिमदेवेति मतम् । २५ तदा ज्ञानादिसामान्यमपि नित्यत्वादनुत्पत्तिमद्भवेदित्यसिद्ध उत्पत्तिमत्त्वादिति हेतुः । ज्ञानादिविशेषाणामुत्पत्तिमत्त्वान्नासिद्ध इति चेत् । fo " Aho Shrut Gyanam" Page #154 -------------------------------------------------------------------------- ________________ परि. २ सू. २६ ] स्याद्वादरत्नाकरसहितः ३९९ तर्ह्यनुभवविशेषाणामप्युत्पत्तिमत्त्वादनैकान्तिकोऽसौ कथं न स्यात् । नानुभवस्य विशेषाः सन्तीति चायुक्तम् । वस्तुत्वविरोधात् । तथा हि नानुभवो वस्तु सकलविशेषरहितत्वात् । खरविषाणवत् । नात्मनानेकान्तः । तस्यापि सामान्यविशेषात्मकत्वात् । अन्यथा तदवस्तुत्वापत्तेः । अचेतना ज्ञानादय इति पक्षश्च प्रत्यक्षबाधितः । ज्ञानादीनां स्वसंवेदनप्रत्यक्षत्वा चेतनत्वप्रसिद्धेः । अथ चेतनसंसर्गादचेतनस्यापि ज्ञानादेश्चेतनत्वप्रतीतिः प्रत्यक्षतो भ्रान्तैव । तदुक्तम् । " तस्मात्तत्संसर्गादचेतनं चेतनादिव लिङ्गम् " इति । एतदप्यचर्चिताभिधानम् | शरीरादेरप्येवं चेतनत्वप्रतीतिप्रसङ्गात् । चेतनसंसर्गाविशेषात् । I शरीराद्यसम्भवी बुद्धयादेरात्मना संसर्गविशेषोऽस्तीति चेत् । स कोड- १० न्योऽन्यत्र कथञ्चित्तादात्म्यात् । आत्मादृष्टकृतकत्वादिविशेषस्य च शरीरादावपि भावात् । ततो नाचेतना ज्ञानादयः स्वसंविदितत्वादनुभववत् । स्वसंविदितास्ते परसंवेदनान्यथानुपपत्तेरिति प्रतिपादितप्रायम् । तथा चात्मस्वभाचा ज्ञानादयश्चेतनत्वादनुभववदेचेति न चैतन्यामात्रेऽवस्थानं मोक्षः । अनन्तज्ञानादिचैतन्यविशेषावस्थानस्य मोक्षत्वप्रतीतेः । १५ एवं च । "Aho Shrut Gyanam" ५. कपिल: : कल्पयामास यदिदं मोक्षलक्षणम् ॥ परीक्षां क्षमते तन्न स्याद्वादन्यायशालिनाम् || ३४८ ॥ एतेन बुद्धयादिविशेषगुणोच्छेदादात्ममात्रेऽवस्थानमात्मनो मुक्तिरिति कणभक्षाक्षपाद मतमपि प्रमाणेन बाधितमुपदर्शितम् । पुंसोऽनन्तज्ञानादि- २० स्वरूपत्वसाधनात् । स्वरूपोपलब्धेरेव मुक्तित्वसिद्धेः । स्यान्मतम् । न बुद्ध्यादयः पुंसः स्वरूपं तद्विरुद्धधर्माधिकरणत्वात् घटादिवत् । तद्विरुद्धधर्माधिकरणत्वं पुनस्तेषामुत्पादविनाशधर्मकत्वादात्मनोऽनुत्पादविनाशधर्मकत्वात् प्रसिद्धमिति । तदयुक्तम् । विरुद्धधर्माधिकरणत्वेऽपि सर्वथा भेदाभेदासिद्धेः । मेचकज्ञानतदाकारवत् । एकं हि मेचकज्ञान १ सौ. का. २०. २५ Page #155 -------------------------------------------------------------------------- ________________ प्रमाणनयतत्त्वालोकालङ्कारः मनेकश्च तदाकारो नीलादिप्रतिभासविशेष इत्येकत्वानेकत्वविरुद्धधर्माधिकरणत्वमेदेऽपि स्यादिति मतम् । तदा तत्किमनेकया शक्त्या - नेकमर्थं युगपद्गृह्णाति किं चैकया । यद्यनेकया, तदेकमनेकशक्त्यात्मकमिति स एव विरुद्धधर्माध्यासः । अनेकशक्तेरनेकत्वधर्माधारभू५ ताया ज्ञानात्पृथक्त्वे ज्ञानस्य त्वेकधर्माधारत्वान्नैकत्र विरुद्धधर्म्माध्यास इति चेत् । तर्हि कथमनेका शक्तिस्तस्येति व्यपदिश्यते, ततो भेदादर्थान्तरवत् । सम्बन्धादिति चेत्, तर्हि तदनेकया शक्त्या सम्बध्यमानमनकेन रूपेण कथमनेकरूपं न स्यात् । तस्याप्यनेकरूपस्य ततोऽन्यत्वादेकमेवेति चेत् । कथं तर्हि तत्तस्येति व्यपदेष्टव्यम् । १० सम्बन्धादिति चेत्, तर्हि स एव दोषः । अनिवृत्तश्च पर्यनुयोगोऽनवस्थानात् । यदि पुनरेकेनैव रूपेणानेकया शक्त्या सम्बध्यते । तदा येनैव पीतग्रहणशक्त्या सम्बध्यते तेनैव नीलादिग्रहणशक्त्या चेत्पीतग्राहित्यविशेषणमेव मेचकज्ञानं स्यान्न नीलादिग्राहित्वविशेषणमिति पीतज्ञानमेव तन्न तु मेचकज्ञानम् । अथैकया १५ शक्त्यानेकमर्थं गृह्णातीति द्वितीयविकल्पः समाश्रयिते । तदापि सर्वार्थग्रहणप्रसङ्गः । तथा हि, पीतग्रहणशक्त्यैकया यथा नीलादिग्रहणं तथातीतानागतवर्त्तमानाशेषपदार्थग्रहणमपि केन वार्येत । अथ न पीतग्रहणशक्त्या नीलग्रहणशक्त्या वा पीतनीलाद्यनेकार्थग्राहि मेचकज्ञानमिष्यते किं तर्हि नीलपीतादिप्रतिनियतानेकार्थग्रहणशक्त्यैकयेति २० मतम् । तदा न कार्यभेदः कारणशक्तिभेदव्यवस्थाहेतुः स्यादित्येकहेतुकं विश्वस्य वैश्वरूप्यं प्रसज्येत । तथा चानेककारणप्रतिवर्णनं सर्वकार्योत्पत्तौ विरुध्यते । तदभ्युपगच्छता मेचकज्ञानमनेकार्थत्राहि नानाशक्त्यात्मकमुररीकर्तव्यम् । तेन च विरुद्धधर्म्माधिकरणेनैकेन प्रकृतहेतोरनैकान्तिकत्वान्न ज्ञानानामात्मनो भेदैकान्तसिद्धिर्येनात्मा २५ तज्ज्ञानादिरूपो न भवेत् । निराकरिष्यमाणत्वाच्च पुरस्ताद्गुणगुणिनोरन्य १' ज्ञानादीनाम् ' इति प. भ. पुस्तकयोः पाठः । 200 "Aho Shrut Gyanam" [ परि. २ सु. २६ Page #156 -------------------------------------------------------------------------- ________________ परि. २ सू. २६ ] स्याद्वादरत्नाकर सहितः तैकान्तस्य । न ज्ञानादयो गुणः सर्वथात्मनः पृथग्भूताः शक्याः प्रतिपादयितुम् । यतोऽशेष विशेषगुण निवृत्तिर्मुक्तिर्व्यवतिष्ठेत । ननु धर्माधर्मयोस्तावन्निवृत्तिरात्यन्तिकी मुक्तौ प्रतिपत्तव्या । अन्यथा मुक्तेरनुपपत्तेः । धर्माधर्मनिवृत्तौ च तत्फलबुद्धयादिविनिवृत्तिरवश्यंभाविनी । निमित्तापाये नैमित्तिकस्यानुपपत्तेः । मुक्तस्यात्मनोऽन्तःकरणसंयोगा- ५ भावेन च तत्कार्यस्य बुद्धयादेरनुत्पत्तिरित्यशेषगुणानिवृत्तिर्मुक्तौ सिध्यत्येवेति केचित् । तेऽपि धर्माधर्मनिबन्धनानां बुद्धधादीनामात्मान्तःकरणसंयोगजानां च मुक्तौ निवृत्तिं ब्रुवाणा न निवार्यन्ते । कर्मक्षयहेतुकयोस्तु प्रशमसुखानन्तज्ञानयोर्निवृत्तिमाचक्षाणास्ते न स्वस्थाः । प्रमाणविरोधात् । तथा ह्यात्मा मुक्तो ज्ञानादिमान् सत्त्वान्यथानुपपत्तेः । १० न खल्वात्मनः सर्वथापि ज्ञानाद्यभावे किंचिदपि स्वरूपं स्यात् । तल्लक्षणत्वाचस्य । ततः कथञ्चिद्वयादिविशेषगुणानां निवृतिर्मुक्तौ व्यवतिष्ठते । न चैवं सिद्धान्तविरोधः । "औपशमिकादिभव्यत्वाभावाचान्यत्र केवलसम्यक्त्वज्ञानदर्शन सिद्धत्वेभ्यः" इति सूत्रसद्भावात् । अत्र द्योपशमिकक्षायोपशमिकौदयिकभावानां दर्शनज्ञानगत्यादीनां पारि- १५ णामिकभावस्य च भव्यत्वस्याभावान्मोक्ष इत्यभिसम्बन्धान्मुक्तौ विशेवगुणनिवृत्तिरिष्टा । " अन्यंत्र केवलसम्यक्त्वज्ञानदर्शन सिद्धत्वेभ्य" इति वचनादनन्तज्ञानदर्शनसम्यक्त्वानामनिवृत्तिश्चेति युक्तमुक्तं कथविद्धयादिविशेषगुणानां निवृत्तिर्मुक्तौ व्यवतिष्ठत इति । ननु कथमेवमनन्तसुखसद्भावो मुक्तौ सिद्धयेदिति चेत्, उच्यते । सिद्धत्व- २० वचनात् । सकलदुःखनिवृत्तिरात्यन्तिकी हि भावतः सिद्धत्वम् । सैव चानन्तप्रशमसुखमिति संसारिक सुखनिवृत्तिरपि मुक्तौ न विरुध्यत इति । ततश्च । बुद्धधाद्युच्छेदरूपाप मुक्तिर्योगोपकल्पिता ॥ न्यायबाह्येति नो मान्या स्याद्वादसुभगात्मनाम् ॥ ३४९ ॥ २५ १ बुद्धवादरुत्पत्ति' इति प. भ. पुस्तकयोः पाठः । २ तत्त्वार्थ. १०१४. ३ त श्लो. वा. १०१४. "Aho Shrut Gyanam" ४०१ Page #157 -------------------------------------------------------------------------- ________________ ૦૨ प्रमाणनयतत्त्वालोकालङ्कारः [परि. २ सू. २६. · अनन्तसुखमेव मुक्तस्य न ज्ञानादिकमित्यानन्दोपरोधेन सुखैक स्वभावाभिव्यक्तिमोक्ष इति ब्रह्माद्वैतवादिमतम् । ब्रह्माद्वैतवादिसमतस्य मोक्षस्य खण्डनमा “आनन्दं ब्रह्मणो रूपं तच्च मोक्षेऽभिव्यज्यते" __इति वचनात् । एतदपि प्रमाणेन बाध्यत एव । ५ तथा हनन्तसुखं मुक्तौ पुंसः संवेद्यमसंवेद्यं वा । संवेद्यं चेत्, तत्संवेदनस्थानन्तस्य सिद्धिः । अन्यथानन्तस्य सुखस्य स्वयम्भुसंवेद्यत्वविरोधात् । यदि पुनरसंवेद्यमेव तत् । तदा कथं सुखं नाम । असंविदितस्य व्यवस्थापयितुमशक्यत्वात् । स्यान्मतं तेऽभ्युपगम्यते एवानन्तसुखसंवेदनं परमात्मनः । केवलं बाह्यार्थानां ज्ञानं नाभ्युपगम्यते, तदप्येवं सम्प्रधार्यम् । किं बाह्यार्थवेदनाभावो मुक्तस्य । बाह्यार्थाभावादिन्द्रियापायाद्वा । प्रथमपक्षे न सुखस्यापि संवेदनं युक्तम् । तस्यापि बाह्यार्थवदभावात् । पुरुषाद्वैतवादे हि बाह्यार्थाभावो यथाभ्युपगन्तव्यस्तथा सुखाभावोऽपि 1 अन्यथा द्वैतप्रसङ्गात् । अथ द्वैतवादावलम्बिना सतोऽपि वाधार्थस्येन्द्रियापायादसंवेदनं मुक्तस्येति मतम् । ताहि सुखसंवेदनमपि तस्य न स्यात् । अन्तःकरणस्य तद्राहकस्येन्द्रियस्यापायात् । अथान्तःकरणाभावेऽपि मुक्तस्यातीन्द्रियसंवेदनेन सुखसंवेदनमिष्यते । तर्हि बाह्यार्थवेदनमप्यस्तु तस्यातीन्द्रियज्ञानेनैवेति मन्यताम् । सर्वथा विशेषाभावात् । नैवमुक्तिरुपपद्यते ततो ब्रह्मवादिपरिकल्पितापि च ॥ एवमस्तु विजयकभूषणं जैनशासनमपास्तदूषणम् ॥ ३५०॥ सौगतास्तु केचिन्निराश्रयचित्तसन्तानोत्पत्तिर्मोक्ष इत्याचक्षते । तत्रा विद्यातृष्णारहितं चित्तं निराश्रयमित्यभिधीयते । बौद्धाभिमतमोक्षस्य अविटा रागदेषाभिलाषः। तृष्णा तु भाविभागा भिलाषः । अपरे पुनः “प्रदीपनिर्वाणवत्सर्वथा २५ चित्तसन्तानोच्छेदो मोक्ष” इति सझिरन्ते । तेषामुभयेषामपि मोक्षतत्त्वं खण्डनम् । अविद्या रागदेषाशित "Aho Shrut Gyanam" Page #158 -------------------------------------------------------------------------- ________________ ४०३ परि. २ सू. २६ ] स्याद्वादरत्नाकरसहितः प्रमाणेन बाध्यते । चित्तानां तत्त्वतोऽन्वितत्वस्य सर्वथा सन्तानोच्छेदानुपपत्तेश्च समर्थयिष्यमाणत्वात् । निरन्वयक्षणक्षयैकान्ताभ्युपगमे च मोक्षाङ्गीकारबाधनस्याभिधास्यमानत्वादिति । __तदित्थं बौद्धसिद्धान्तवासनाग्रस्तमानसः ।। मोक्षस्वरूपं कथितं न न्यायमनुगच्छति ॥ ३५१॥ ५ तथा मोक्षकारणतत्त्वमपि कपिलादिभिः परिकल्पितं प्रमाणकपिलादिपरिकल्पितमो-विरुद्धम् । तथा हि ज्ञानमात्रं न परं निःश्रेयसक्षकारणतत्त्वसंसारत- कारणम् । प्रकर्षपर्यन्तावस्थायामप्यात्मनि त्वयोः खण्डनम् । शरीरेण सहावस्थानान्मिथ्याज्ञानवत् । न तावदिहासिद्धो हेतुः। सर्वज्ञानामपि कपिलादीनां प्रकर्षपर्यन्तावस्थाप्राप्तस्यापि १० ज्ञानस्य शरीरेण सहावस्थानाभ्युपगमात् । साक्षात्सकलार्थज्ञानोत्पत्त्यनन्तरं शरीराभावे कुतोऽयमाप्तस्योपदेशः प्रवर्तेत । अशरीरस्याप्तस्योपदेशकरणविरोधादाकाशवत् । अनुत्पन्नसकलार्थज्ञानस्याप्तस्योपदेश इति चेत्, मैवम् । तथाविधाप्तोपदेशस्याप्रमाणत्वशङ्कनानिवृत्तेः । अन्याज्ञानपुरुषोपदेशवत् । यदि पुनः शरीरान्तरानुत्पत्तिनिःश्रेयसं १५ न गृहीतशरीरनिवृत्तेः । शरीरान्तरानुत्पत्तिरूपस्य च निःश्रेयसस्य साक्षानिखिलतत्त्वज्ञानं कारणम् । नतु गृहीतशरीरनिवृत्तिः फलोपभोगाद्गृहीतशरीरनिवृत्तेः स्वीकारात् । ततः पूर्वोपात्तेन शरीरेण सहावतिष्ठमानतत्त्वज्ञानादाप्तस्योपदेशो युक्त इति मतम् । तदा शरीरेण सहावस्थानादिति हेतुः सिद्धोऽभ्युपगतस्तावत् । स च पर- २० निःश्रेयसाकारणत्वं तत्त्वज्ञानस्य साधयत्येव । भाविशरीरस्येवोपात्तशरीरस्यापि निवृत्तेः परनिःश्रेयसत्वात् । तस्य च तत्त्वज्ञानसद्भावेऽप्यभावात् । अथ फलोपभोगकृतोपात्तकर्मक्षयापेक्षं तत्त्वज्ञानं परनिःश्रेयकारणमित्युच्यते । तदप्ययुक्तम् । फलोपभोगस्योपक्रमिकविकल्पानतिक्रमात् । फलोपभोगस्योपक्रमिकत्वे कुतस्तदुपक्रमोऽन्यत्र तपोतिशयादिति तत्त्वज्ञानं २५ १.प्रवर्तते ' इति प. पुस्तके पाठः । "Aho Shrut Gyanam" Page #159 -------------------------------------------------------------------------- ________________ प्रमाणनयतत्वालोकालङ्कारः [ परि. २ सु. २६ तपोतिशयहेतुकं परनिःश्रेयसमायातम् । समाधिविशेषादुपात्ताशेषकर्मफलोपभोगाभ्युपगमाददोष इति चेत्, कः पुनरसौ समाधिः । स्थिरीभूतं ज्ञानमेव स इति चेत्, तदुत्पत्तौ परनिःश्रेयसस्य भावे स एवाप्तस्योपदेशाभावः । ननु सकलतत्त्वज्ञानस्यास्थैर्यावस्थायामसमाधि५ रूपस्योत्पादे युक्तो योगिनस्तत्त्वोपदेश इति चेत्, नैतदुपपन्नम् । सकलतत्त्वज्ञानस्यास्थैर्य विरोधात् । तस्य कदाचिञ्चलनादुपपत्तेः । यौगपद्येन प्रवृत्तत्वाद्विषयान्तरसंचारणाभावात् । अन्यथा सकलतत्त्वज्ञानत्वासम्भवादस्मददिवत् । अथ तत्त्वोपदेशदशायां योगिनोऽपि ज्ञानं विनेयजनप्रतिबोधाय व्याप्रियमाणम स्थिरमसमाधिरूपं पश्चान्निवृत्तसकल१० व्यापारं स्थिरं समाधिव्यपदेशमास्कन्दतीत्युच्यते । तर्हि समाधिश्चारित्रमिति नाममात्रं भिद्यते नार्थः । तत्त्वज्ञानादशेषाज्ञाननिवृत्तिफलादन्यस्य परमोपेक्षा लक्षणस्य स्वभावस्य समुच्छिन्न क्रियाप्रतिपातिपरमशुक्लध्यानस्य तपोतिशयस्य समाधिव्यपदेशकारणत्वात् । तथा च चारित्रसहितं तत्त्वज्ञानमन्तर्भूततत्त्वार्थश्रद्धानं परनिःश्रेयस कारणमनि१५ च्छतामपि कपिलादीनामग्रे व्यवस्थितम् । ततोऽनुमानविरुद्धं सर्वथैकान्तवादिनां मोक्ष कारणतत्त्वं स्वागमविरुद्धं च । सर्वेषामाग प्रव्रज्याद्यनुष्ठानस्य सकलदोषापगमस्य च चारित्रस्य मोक्षकारणतया श्रवणात् । बाह्यस्याभ्यन्तरस्य च ४०३ २० तदित्थं कपिलादीनामभिप्रायेण सर्वथा || न मोक्षकारणं किञ्चिद्धटामञ्चति तत्त्वतः ॥ ३५२ ॥ संसारतत्त्वं चान्येषां प्रमाणविरुद्धम् । तथा हि नास्ति नित्यत्वादि एकान्ते कस्यचिद्विक्रियानुपलब्धेरित्यनुमानविरोधः । तथागमविरोधध, " तस्मान्न बध्यते नापि मुच्यते नापि संसरति कश्चित् ॥ संसरति बध्यते मुच्यते च नानाश्रया प्रकृतिः ॥ १ ॥” इति १' अस्मदादिज्ञानवत्' इति प. पुस्तके पाठः । २ ' कारणात्' इति प. भ. पुस्तकयोः पाठः । ३ सां का. ६२. "Aho Shrut Gyanam" Page #160 -------------------------------------------------------------------------- ________________ परि. २ सु. २६] स्याद्वादरत्नाकरसहितः ४०५ वचनेन कापिलैः प्रकृतेरेव संसाराभ्युपगमतः पुरुषस्य संसाराभावप्रतिपादनात् । सौगतैः पुनः संवृत्त्यैव सर्वव्यवहारस्वीकरणेन परमार्थवृत्त्या संसारानभ्युपगमादिति । न संसारस्वरूपं च तदेवमुपपद्यते ॥ स्याद्वादन्यायबाह्यानां सर्वेषामपि वादिनाम् ॥ ३५३ ॥ ५ संसारकारणतत्त्वमप्यपरेषां प्रमाणविरुद्धम् । तद्धि मिथ्याज्ञानमात्रं तैरजीकृतम् । न च तत्कारणकः संसारः । तन्निवृत्तावपि संसारानिवृत्तेः । यन्निवृत्तावपि यन्न निवर्तते न तत्तन्मात्रकारण कम् । यथा सूत्रधारादिनिवृत्तावप्यनिवर्तमानं प्रासादादि न तन्मात्रकारणकम् । मिथ्याज्ञाननिवृत्तावप्यनिवर्तमानश्च संसारः । तस्मान्न मिथ्याज्ञान- १० मात्रकारणक इति । नात्र हेतोरसिद्धिः । सम्यग्ज्ञानोत्पत्तौ सत्यां मिथ्याज्ञाननिवृत्तावपि दोषानिवृत्तौ संसारानिवृत्तेः स्वयमभिधानात् । दोषाणां संसारकारणत्वप्रतिपादकागमस्वीकरणाच्चेति । मिथ्याज्ञानमात्रं संसारकारणतत्त्वं प्रमाणविरुद्धम् । एवं च, संसारकारणभपीह विचार्यमाणं ___ सन्न्यायतः कथमपि स्थितिमेति नैव ।। जैनेन्द्रदर्शनपराङ्मुखमानसानां सिद्धिं गतः प्रकृतहेतुरतश्च नूनम् ॥ ३५४ ॥ एवं प्रसिद्धत्वे प्रमाणविरुद्धभाषित्वादिति हेतोः कपिलादीनां सदोषत्वं सिद्धम् । तथा च, नैवैते कपिलादयः कथमपि प्राप्तुं भवन्तीश्वराः ___ सर्वज्ञत्वमशेषदोषविसरप्रभ्रंशलभ्योद्भवम् ।। अर्हन्नेव ततः समस्तजगतां साक्षात्कृतौ प्रत्यल: सिद्धः प्रौढतरप्रमाणवशतः प्रेक्षावतां पश्यताम्।। ३५५।। २० "Aho Shrut Gyanam" Page #161 -------------------------------------------------------------------------- ________________ प्रमाणनयतत्त्वालोकालङ्कारः परि. २ सु. २६ अत्राह योगपरिषत्प्रतिषिध्यते स्म ईश्वरसर्वज्ञत्वखण्डनमसहमानस्य भैया- सर्वज्ञता स्मररिपोर्यदि दोषवत्त्वात् ।। यिकस्य मतमुद्धा- युक्तं न तन्निखिलदूषणजालमुक्तो ट्य तत्खण्डनम् । ' यम्मादयं सततमुक्ततया स्थितत्वात् ॥३५६|| किं च । असर्ववित्त्वं हिमरश्मिमौलेयुक्तं न वक्तुं मतिमांसलानाम् ॥ यदेष विश्वत्रयसूत्रणायामेकः परं शाश्वतसूत्रधारः ॥ ३५७ ॥ विश्वत्रयीसूत्रणमप्रसिद्धं नैतस्य वाच्यं चतुरैः कथञ्चित् ।। सर्वानुमानोपरिवर्तमानाच्छुद्धानुमानादिह तत्प्रसिद्धेः ॥ ३५८ ॥ तथा हि, विवादं बुद्धिमद्धेतु कार्यत्वात् कार्यमत्र यत् !! तत्तथा घटवत्कार्यमेतच्चातस्तथामतम् ।। ३५ ॥ न तावदाश्रयासिद्धिः साधनेऽत्र 'विलोक्यते ॥ सम्भवन्ति यतस्तावद्भावानां राशयस्त्रयः ॥ ३६० ॥ प्रसिद्धकर्तृकाः केचित्कटकुडवकुटादयः । अकर्तृकाः पुनः केचित्कालान्तःकरणादयः ।। ३६१ ॥ सन्दिग्धकर्तृकाः केचित्काश्यपीपर्वतादयः । एत एवानुमानेऽत्र विवादपदशब्दिताः ॥ ३६२ ॥ प्रतीताश्च प्रमाणेन प्रमातॄणाममी स्फुटम् । कार्यत्वं वात्र तन्नास्ति स्वरूपेणाप्यसिद्धता ॥ ३६३ ॥ तथा हि केचिदकुरशकचापाम्बुजादयः । प्रत्यक्षेणैव वीक्ष्यन्ते जायमानाः शरीरिभिः ॥ ३६४ ॥ भूधरादौ तु कार्यत्वं सिद्धं सावयवत्वतः । महत्वे वा क्रियायत्त्वाइवतावत्त्वतोऽथवा ॥ ३६५ ॥ .' वियाध्यते' इति प. भ. पुस्तकयोः पाठः । "Aho Shrut Gyanam" Page #162 -------------------------------------------------------------------------- ________________ परि. २ सू. २६ } स्याद्वादरत्नाकरसहितः एतेभ्य एव हेतुभ्यो विवादास्पदवस्तुनः । कर्ता यद्वा प्रसाध्योऽत्र तर्कतर्कणकर्कशैः || ३६६ ॥ आकाशकालकाष्ठादेर्व्यावृत्तत्वाद्विपक्षतः । व्यभिचारित्वमप्यत्र कार्यत्वस्य न पेशलम् ॥ ३६७ ॥ अत एव विरुद्धत्वमभिधेयं न घीधनैः । कालात्ययापदिष्टत्वमत्र कालकटाक्षितम् || ३६८ ॥ प्रत्यक्षेणानुमानेन शब्देनाप्यतिरस्कृतात् । पक्षादनन्तरं प्रोक्तं यस्मात्कार्यत्वसाधनम् ॥ ३६९॥ प्रक्रिया समताप्यस्य कीर्त्यमाना न कीर्तिकृत् । विपक्षाक्षेपिका काचिदनुमा नात्र विद्यते ॥ ३७० ॥ अथ स्थाणुर्विवादस्य कर्ता नैवोपपद्यते । शरीररहितत्वेन मुक्तात्मेवेति जल्प्यते || ३७१ ॥ तन्न सद्येन केनापि प्रमाणेन त्रिलोचनः । धर्मी प्रसिद्धस्तेनैव साध्यस्यात्र विसूत्रणात् || ३७२ ॥ सिध्येन्नयं हि तन्वादिविनिर्मितिनिरङ्कुशः । सिध्येत्ततश्च को हेतुस्ते भाति तत्त्वकीलितः ।। ३७३ ॥ दोषैरशेषैरपि विप्रमुक्तैरुयक्षस्य कर्तृत्वविधौ सुदक्षे | अत्रानुमाने सति जागरूके निराधयः सम्प्रति संचरामः॥ ३७४ ॥ ४०७ "Aho Shrut Gyanam" १० १५ ननु बुद्धिमद्धेतुतामात्रमत्र सिषाधयिषितं तद्विशेषो वा । आद्ये पक्षे सिद्धसाधनम् । अभिमतं हि परेषामपि बुद्धिमद्धेतुतामात्रं २० गोत्रादौ । कर्म जत्वात्कार्यजातस्य कर्मणश्च चेतनहेतुकत्वात् । द्वितीये तु विरुद्धता हेतोः । तथा हि सकलज्ञो बुद्धिमानत्र साध्यतयामीष्टो दृष्टान्ते च कुटे तद्विलक्षणोऽसौ समुपलभ्यते । दृष्टान्तदृष्टधर्मानुसारेण १ ' तस्वादि ' इति भ. पुस्तके पाठः । Page #163 -------------------------------------------------------------------------- ________________ ४०८ प्रमाणनयतत्त्वालोकालङ्कारः [परि. २ स. २६ च दृष्टार्थे प्रतिपत्तिर्भवतीति सिषाधयिषितधर्मविपर्ययप्रसाधनाद्विरुद्धं कार्यत्वम् । दृष्टान्तश्च साध्यविकलः । कलशे तथाविधस्य बुद्धिमतोऽभावात् । न च बुद्धिमद्धेतुतामात्रं साधनविषयस्तद्विशेषस्य तु सर्वज्ञत्वस्यातद्विषयस्यापि ततः सिद्धिरिति साम्प्रतम् । यतो यद्यसौ विशेषो न साधनविषयः कथमतस्तत्सिद्धिः । सिद्धत्वाद्विषयश्चेत् । कथं न स्वाश्रयां दोषगति स्पृशेत् । तदसुन्दरम् । सामान्यमात्रव्याप्तावप्यन्तर्भावितविशेषस्य सामान्यस्य पक्षधर्मतावशेन साध्यधर्मिण्यनुमीयमानत्वात्। इतरथा सर्वानुमानोच्छेदप्रसङ्गात् । तथा हि वयनुमानमपि न बहिसामान्यमात्रविषयम् । तस्य प्रागेव सिद्धत्वात् । नापि तद्विशिष्टगिरिगोचरम्। वह्निसामान्यस्य तत्सम्बन्धित्वाभावेन तद्विशेषणत्वानुपपत्तेः । सम्बन्धम्वीकारे तु यथा गोत्वसमवायादगावः शाबलेयादयस्तथा पर्वतो वह्नित्वसमवायाद्वह्निः स्यात् । अस्त्येव वह्नित्वेन गिरेः संयुक्तसमवायः सम्बन्ध इति चेत् । तर्हि नाप्रतिपद्य पर्वतसंयुक्तं वह्निविशेषमसौ शक्यप्रतिपत्तिरिति वह्नि विशेषस्यैवानुमानम् । तत्र च प्रोक्तदोषप्रसङ्गः । एवमिन्द्रियानुमानेऽपि १५ स एव दर्शनीयः । तथा हि तत्रापि नेन्द्रियकरणिका काचित् क्रियोपलब्धा । न खलु च्छिदादयः क्रिया इन्द्रियसाधनाः । परश्वधादीनामनिन्द्रियत्वात् । न च परश्वधादिसाधना रूपादिपरिच्छित्तिरूपा क्रिया सम्भवति । तस्माद्यथैव क्रियात्वसामान्यस्य सत्यपि करणमात्रा धानत्वव्याप्तत्वे पक्षधर्मतावशादिन्द्रियलक्षणकरणविशेषसिद्धिस्तथे२० हापि । सत्यपि कार्यत्वस्य बुद्धिमद्धेतुमात्रव्याप्तत्वे विवादाध्यासितेषु पक्षधर्भतावशाद्विशिष्टस्य बुद्धिमतः सिद्धिः । अन्यथा सामान्यस्यापि व्यापकाभिमतस्य न सिद्धिः स्यात् । निर्विशेषस्य तस्यानुपपत्तेः । न चासर्वज्ञस्य क्षितिधराङ्कुरादिकार्यग्रामोपादानोपकरणसम्प्रदानप्रयोजनानभिज्ञतया तत्कर्तृत्व सम्भवति । ये हि यत्कारस्ते तदुपादानाद्यभिज्ञाः । यथा कुलालादयः । सर्वेषां च कार्याणामीश्वरः कर्तेति समस्तकार्योपादानाद्यभिज्ञाः । उपादानं चेह पार्थिवाद्याः परमाणवः "Aho Shrut Gyanam" Page #164 -------------------------------------------------------------------------- ________________ परि. २ सू. २६ } स्याद्वादरत्नाकरसहितः उपकरणं समस्तक्षेत्रसमवायिनी धमाधौ । सम्प्रदानं क्षेत्रज्ञाः । यानयं स्वकर्मभिरभिप्रेति । प्रयोजनं सुखदुःवोपभोगः क्षेत्रज्ञानामिति । तेन यद्यपि बुद्धिमद्धेतुकत्वमात्रं व्याप्तिविषयस्तथापि तद्विशेषम्य पक्षधर्मताबलात्प्रतिलम्भ इति विशेषविषयमनुमानम् । न चोक्तदोषप्रसङ्गः । स्यादेतन्न कार्यत्वमात्रं स्वभावप्रतिबद्धं बुद्धिमद्धेतुत्वेन । किन्तु तद्वि- ५ शेषः । यद्दष्टेरक्रियादर्शिनोऽपि कृतबुद्धिरुत्पद्यते । तस्य च दृष्टेः सोपजायते यद्बुद्धिसद्भावामावानुविधावि दृष्टम् । घटादिकार्बविशेषश्च तथा न कार्यमानं तनु वनाद्यपि । तस्य तद्भावाभावानुविधानादर्शनात् । तदेतेन विशेषेणोपाधिना प्रयुक्तां बुद्धिमद्धेतुकल्यव्याप्तिमुपजीवन् कार्यत्वसामान्य न तेन स्वभावप्रतिबद्धमिति न तद्गमयितुमर्हति । इतरथा १० धूमप्रयुक्तां धूमध्वजव्याप्तिमुपजीवतः पाण्डुत्वादेः कुमुदकपोतादिगतादपि मकरकेतनानुमानप्रसङ्गः । तन्यायबाह्यम् । न हि यत्कार्यं तदखिलमपि कृतबुद्धिमात्मन्युपजनयतीति नियमः कृत्रिममणिभौक्तिकेषु खातप्रतिपूरितपृथिव्यां च तथादर्शनाभावात् । किं च कोऽयं कार्यत्वस्य विशेषः । किं बुद्धिमदन्वयव्यतिरेकानुविधानं तद्दर्शनं वा ! १५ यदि पूर्वः कल्पः । स बुद्धिमद्धेतुकत्वं तनुभुवनादीनामातिष्ठमानैरभ्युपेयत एव । न हि कारण कार्याननुविहितभावाभावमन्यो वक्तुमहति ग्रहगृहीतात् । अथ तद्दर्शनम् । तर्हि य एव पटोऽनेन बुद्धिमदन्वयव्यतिरेकानुविधायी दृष्टः स एव तत्कार्यो न तु विपणिवर्ती । अथ तज्जातीयस्य तदन्वयव्यतिरेकानुविधानदर्शनाददृष्टान्वयव्यतिरेकानुविधा- २० नमपि तज्जातीय तथेति चेत् । किं न तनुभुवनाद्यपि तथा मन्यते । पटजातीयमेव कार्ये बुद्धिमद्धेतुकमिति चेत् । ननु प्रासादादिकंत तुकं न भवेदपटजातीयत्वात् । अथापटजातीयस्यापि प्रासादादिकस्य केनचिद्विशेषेणास्त्येव पटेन सजातीयत्वम् । तर्हि तनुभुवनादेरपि तथा तत्किं न भविष्यति । ततः स्वभावप्रतिबद्धं कार्यत्वं बुद्धिमद्धेतुकत्वेनेति । २५ १' भवनाद्यपि ' इति ५. भ. पुस्तकयोः पाठः । "Aho Shrut Gyanam" Page #165 -------------------------------------------------------------------------- ________________ प्रमाणनयतत्त्वालोकालङ्कारः [परि. २ सू. २६ एकत्वं च क्षित्यादिकर्तुः । अनेकेषां कारकाणामेकाधिष्ठातृनियमितानां प्रवृत्तिप्रतीतेः । अनेकेषां स्थपतीनामेकसूत्रधारनियमितव्यापाराणां प्रासादादिकार्यकरणे प्रवृत्तिः प्रतीयते । न च त्रिलोचनस्य तज्ज्ञानस्य च नित्यतायामेकरूपतायां च कार्याणां कादाचित्कत्वं वैचित्र्यं च ५ विरोधमधिरोहति । कादाचित्कविचित्रसहकारिलाभेन कार्याणां कादाचिरकत्वस्य वैचित्रस्य चोपपत्तेः । अथ यथाकाललब्धपरिपाकाभ्यां धर्माधर्माभ्यामेव च शरीरादिसकलकार्योत्पत्तिर्भविष्यति किमीश्वरकल्पनयेति चेत् । तदपि न क्षोदक्षमम् । धर्माधर्मयोरचेतनयोश्चेतन मधिष्ठातारमन्तरेण स्वकार्ये कचिदपि प्रवृत्त्ययोगात् । तथा हि धर्मा१० धौं चेतनाधिष्ठितौ स्वकार्ये प्रवत्तेते अचेतनत्वाद्यदित्थं तदित्थं यथा कुठारस्तथा चैतौ तस्मात्तथा । न चास्मदात्मैव धर्माधर्मयोरधिष्ठायकत्वेन कल्पनाह: । तस्य साक्षात्कारिसंवेदनासम्भवात् । नाप्यचेतनस्य कस्यचिदकस्मादेव प्रवृत्तिरुपपद्यते । अन्यथा निष्पन्नेऽपि कार्ये तत्प्रवर्तेत । विवेकविकलत्वात् । अथ कथमयं धर्माधविधितिष्ठति क्षेत्रज्ञेष्वेव १५ तयोः समवेतत्वात् । उच्यते । सम्बन्धात् । न हि साक्षात्संयोगसम वायावेव सम्बन्धौ । संयुक्तसंयुक्तसमवायस्यापि तद्भावात् । संयुक्ताः खल्वीश्वरेण क्षेत्रज्ञशरीराधारम्भकाः परमाणवस्तैश्च क्षेत्रज्ञास्तत्समवेतौ च धर्माधर्माविति । संयुक्तसमवायो वा । क्षेत्रज्ञैरीश्वरस्थ संयोगात् । अनुमानादजसंयोगसिद्धेः । तथा हि ईश्वरः क्षेत्रज्ञसंयुक्तो २० मूर्तद्रव्यसंयोगित्वाद्यो मूर्तद्रव्यसंयोगी स क्षेत्रज्ञसंयुक्तो यथा घटस्तथा चायं तस्मात्तथा । स चास्य संयोगोऽन्यतरोभयकर्मसंयोगानां तत्कारणानामभावादजः । न च वाच्यं धमाधम्मौ परमाणून्वा स्वधर्माधर्मानुपगृहीतान्कथमीश्वरः प्रेरयतीति | विषविद्याविदा स्वकीयधर्मा धर्मानुपगृहीतस्य विषस्य प्रेरणदर्शनादिति । भवति चात्र श्रुतिः२५ " विश्वतश्चक्षुस्त विश्वतो मुखो विश्वतो बाहुरुत विश्वतः पात् । १ श्वेताश्वतरोपनिषत् ३१३. "Aho Shrut Gyanam" Page #166 -------------------------------------------------------------------------- ________________ परि. २ सू. २६ ] स्याद्वादरत्नाकरसहितः संबाहुभ्यां धमति संपतत्रैावाभूमी जनयन् देव एकः” इति । अत्रं प्रथमेन विशेषणेन सर्वज्ञत्वं लभ्यते, चक्षुषा दृष्टेरुपलक्षणात् । द्वितीयेन वक्तृत्वम् , मुखेन वागुपलक्षणात् । तृतीयेन सर्वसहकारित्वम् , बाहुना साहाय्योपलक्षणात् । चतुर्थेन व्यापकत्वम् , पदा व्यातेरुपलक्षणात् । पञ्चमेन धर्माधर्मलक्षणप्रधानकरणत्वम् , तौ हि ५ लोकयात्रावहनावाहू षष्ठेन परमाणुरूपप्रधानाविष्टेयत्वम् । ते हि गतिशीलत्वात्पतन्तीति व्युत्पत्त्या पतत्रव्यपदेश्याः । सन्धमति संजनयन्निति च व्यवहितोपसर्गसम्बन्धः । ते न संयोजयति उत्पादयतीति वार्थः । द्यावेत्यूर्चसप्तलोकोपलक्षणम् । भूमीत्यधस्तात् । एकेत्यनेनानादिता लक्ष्यत इति । तथा " अपाणिपादो जवनो ग्रहीता पश्यत्यचक्षुः स १० शृणोत्यकर्णः । स वेत्ति विश्वं न हि तस्य वेत्ता तमाहुरग्र्यं पुरुष महान्तम्" । स्मृतिरपि " अज्ञो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः । ईश्वरप्रेरितो गच्छेत्स्वर्ग वा श्वभ्रमेव वा” इति । व्यासवचनं च, "द्वाविमौ पुरुषो लोके क्षरश्चाक्षर एव च । क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ॥१॥ उत्तमः पुरुषस्त्वन्यः परमात्मे- १५ त्युदाहृतः । यो लोकत्रयमाविश्य बिमर्त्यव्यय ईश्वरः॥३॥” इति ।। तस्मादेकः सकलजगतां सूत्रणासूत्रधारः __कर्मक्लेशादिभिरभिहतः क्वापि काले न नाम । नित्यज्ञानाद्विशदविदिताशेषविश्वप्रपञ्चः सोऽयं सिद्धस्त्रिपुरविजयी जात्ययुक्तिप्रबन्धात् ॥ ३७५ ।। २० हो विमोहबदसत्यमपास्य शाठ्यं __ क्रीडा तवेयमथवा हृदि कोऽपि कोपः ।। येनास्तिकानपि वितर्कपटूनपीमान् योगान्विमोहयसि विश्वविदः स्वरूपे ।। ३७६ ॥ १' अत्र च ' इति प. भ. पुस्तकयोः पाठः। २ श्वेताश्वतरोपनिषत् ३११९. ३ म. भा. व. प. अ. ३० श्लो. २.. ४ भ.गी. अ. १५ श्लो. १६१७, "Aho Shrut Gyanam" Page #167 -------------------------------------------------------------------------- ________________ प्रमाणनयतत्वालोकालङ्कारः [ परि. १ सू. २६ तथा हि यौगाः सततं विमुक्तिनिर्दोषतासिद्धिकते शिवस्य 1 सा संगति नैति यतो विरोधः सातत्यमुक्त्योरिह दुर्निरोधः ॥ ३७७|| मुक्तः प्रसिद्धः सुधियां स एव यस्य ध्रुवं बन्धविधिः पराभूत् ॥ उच्छृङ्खलेभ्यः खलु शृङ्खलेभ्यो यथा व्यपेतः पुरुषोऽत्र मुक्तः ॥ ३७८ ॥ ५ वन्धे च सत्यस्तु कथं कथञ्चिन्मुक्तौ सदात्वेन समन्वितत्वम् ॥ स्याच्चेत्तदा चन्द्रकलावचूलः कार्यं सत्येतदपि स्फुटं स्यात् ॥ ३७९ ॥ कार्यतैवास्य नास्तीति तस्याः सखे किं सदात्वं घटाकोटिमाटीकते ॥ मुक्ततैवास्य नास्तीति तस्याः सखे किं सदात्वं घटाकोटिमाटीकते ॥ ३८० ॥ १० मुक्ततास्त्येव चेत्पार्वतीप्रेयसः कार्यताध्यस्ति सत्यं त्वदुत्प्रेक्षया ॥ कारणाभावतः कार्यता नास्ति चेन्मुक्तता मास्तु बन्धक्षयाभावतः ॥ ३८१ ॥ ४१२ १५ ध्वस्तमोहेन कन्दलीकृन्मतं नेश्वरो मुक्तिमान्नैव बद्धो यतः ॥ नाप्यमुक्तो न यत्क्लेशसंश्लेषवान्नित्यमुक्तस्ततो युक्तितः स्यादिति ॥ ३८२ ॥ यञ्चपि विश्वत्रयसूत्रणायामेकः परं शाश्वतसूत्रधारः || कात्यायनी कामुक इत्यकीर्ति कीर्त्ति तद्यत्र न ते करोति ॥ ३८३ ॥ तथा हि शशभृन्मौलेस्त्रैलोक्यघटना भवेत् ॥ यथारुचि प्रवृत्तिः किं कर्मतन्त्रतयाथवा ॥ ३८४ ॥ २० धर्म्माद्यर्थमथेोद्दिश्य यद्वा क्रीडाकुतूहलात् ॥ निग्रहानुग्रहार्थं वा सुखस्योत्पत्तयेऽथ वा ॥ ३८५ ॥ यद्वा दुःखविनोदार्थं प्रत्यवायक्षयाय वा ॥ भविष्यत्प्रत्यवायस्य परीहारकृते किमु || ३८६ ॥ १' यथाहि ' इति प. पुस्तके पाठः । "Aho Shrut Gyanam" Page #168 -------------------------------------------------------------------------- ________________ परि. २ सू. २६ ] स्याद्वादरत्नाकरसहितः अपार करुणापूरात्किं वा किंवा स्वभावतः || एकादशैवमेते स्युः प्रकाराः परदुःसहाः || ३८७ ॥ जायेत पौरस्त्यविकल्पनायां कदाचिदन्याहमपि त्रिलोकी ॥ न नाम नैयत्यनिमित्तमस्याः किञ्चिद्विरूपाक्षरुचेः समस्ति ॥ ३८८ ॥ करोत्ययं तां यदि कर्मतन्त्रः स्वतन्त्रतैतस्य तदा कथं स्यात् ॥ सखे स्वतन्त्रत्वमिदं हि येषां परानपेक्षैव सदा प्रवृत्तिः ॥ ३८९ ॥ कर्मव्यपेक्षस्य च कर्तृतायामीशस्य युक्ता न खलु प्रवृत्तिः ॥ कर्मैव यस्मादखिलत्रिलोकीं करिष्यते चित्रविपाकपात्रम् ॥ ३९० ॥ नाचेतनं कर्म करोति कार्यमप्रेरितं चेदिह चेतनेन || यथा मृदित्येतदपास्यमानमाकर्णनीयं पुरतः सकर्णैः ॥ ३९१ ॥ तृतीयकल्पे कृतकृत्यभावः कथं भवेद्भूतपतेः कथञ्चित् ॥ प्रयोजनं तस्य तथाविधस्य धर्मादिकं हन्त विरुध्यते यत् ॥ ३९२ ॥ अथापि शम्भुर्जगतां विधाने प्रवर्तते क्रीडनकौतुकेन ॥ कथं भवेत्तर्हि स वीतरागः सखे प्रमत्तार्भकमण्डलीय ॥ ३९३ ॥ पश्यन्पत्तनमत्र भूपतिरथं राज्ञीयमेते सुता स्तन्तस्तुरगा इमे मदमुचामेषां घटा दन्तिनाम् || सामन्ताः समयं नमन्ति नितरामेते तदेवं शिशु वातोऽप्यारमति स्फुटं सिकतिलस्रोतस्विनीनां तटे || ३९४ ॥ उत्पत्तये न च सुखस्य तथा प्रवृत्तिः शम्भोर्यतः सुखगुणोऽत्र न सम्मतस्ते । स स्वीकृतो दशगुणेश्वरवादिभिर्यैस्तैरप्यसावुपगतो बत नित्य एव ॥ ३९६ ॥ ४१३. " Aho Shrut Gyanam". १० विनिग्रहानुग्रहसाधनाय प्रवर्त्तते चेगिरिशस्तदानीम् ॥ विरागता द्वेषविमुक्तता वा तथाविधस्वामिवदस्य न स्यात् ॥ ३९५ ॥ २० १५. Page #169 -------------------------------------------------------------------------- ________________ શ્ય यतः । क्षुद्रग्रामे निवासः क्वचिदपि सदने रौद्रदारिद्यमुद्रा जाया दुर्दर्शकाया कटुरटनपटुः पुत्रिकाणां सवित्री || दुःस्वामिप्रेष्यभावो भवति भवभृतामत्र येषां बतैतान् शम्भुर्दःखैकदग्धान् सृजति यदि तदा स्यात्कृपा कीदृगस्य ॥ ३९९ ॥ १० अथ धर्ममधर्ममङ्गभाजां सचिव कार्यविधावपेक्षमाणः ॥ सुखमसुखमिहापयेगिरीशस्तदवरमुपरिनिषेधनादमुप्य ॥ ४०० ॥ स्वभाव एवैष पिनाकपाणे: प्रवर्तते विश्वविधौ यदेतत् ॥ स्वभाव एवैष वेर्जगन्ति प्रकाशयत्येष यदित्ययुक्तम् ॥ ४०१ ॥ एवं हीश्वरसंविदो विफलता तस्मान्निसर्गान्निजात् प्रमाणनयतत्त्वालोकालङ्कारः [ परि. २ सू. २६ एतस्य दुःखं न सुखं तथास्य न प्रत्यवायोऽस्ति कदाचनापि ॥ दुःखादिभेदत्रितयं न वक्तुं युक्तं ततो योगधुरन्धरस्य || ३९७ ॥ पुण्य कारुण्यपीयूष पूरेणात्यन्तपूरितः || प्रवर्त्तते जगत्सर्गे भर्ग इत्यपि भङ्गुरम् || ३९८ ॥ किं मामूजगतां प्रवर्तनविधिनिश्चेतनानामपि ॥ तत्तेषां परिकल्पयन्ति किमधिष्ठातारमेते शिवं व्यर्थे वस्तुनि युज्यते मतिमतां किं पक्षपातः क्वचित् ॥ ४०२ ॥ निश्चेतनानां जगतां प्रवृत्तौ कार्यं कथं स्यान्नियतप्रदेशे ॥ जातेऽपि कार्ये विरतिश्च न स्यादित्येतदप्येति न युक्तिवीर्थाम् ॥ ४०३ ॥ २० स्वभाववादाश्रयणप्रसादादेवं विधानां कुविकल्पनानाम् ॥ नास्ति प्रसङ्गः कथमन्यथा स्यान्नायं सुधादीधितिशेखरेऽपि ॥ ४०४ ॥ अथ ब्रवोथाः किमिभैर्विकल्पैर्यथा तथायं कुरुतां त्रिलोकीम् ॥ कर्त्ता हि तस्याश्च्युतदोषपङ्कात्कार्यत्वतस्तावदसौ प्रसिद्धः ॥ ४०५ ॥ चेतस्विनामिदं नैव सुवर्णं भासते वचः || कथञ्चित् क्षमते यन्न परीक्षाकषपट्टिकाम् ॥ ४०६ ॥ १' यदेवम् ' इति भ पुस्तके, 'यदैवम्' इति प. पुस्तके पाठः । १५ २५ "Aho Shrut Gyanam" Page #170 -------------------------------------------------------------------------- ________________ परि. २ सू. २६] स्याद्वादरत्नाकरसहितः तथा हि किमिदं कार्यत्वं नाम । स्वकारणसत्तासमवाय इति व्योमशिवः । यः स्वकारणैराधारभूतैस्तन्त्वादिभिराधेयभूतया सत्तया च सार्धं पटादिवस्तुनः समवायः सम्बन्धः स तस्य कार्यत्वमित्यर्थः । नैतच्छेकोच्छेककारि । स्वकारणसमवाय इतीयतैव त्वदाकांक्षितकार्यत्वस्य लक्षितत्वेन सत्तापदस्यातिरिक्तत्वात् । न हि किञ्चिदसदपि ५ स्वकारणेषु समवैति । असतः स्वकारणानामेवाभावात् । द्रव्यादिपदार्थपञ्चकवृत्तित्वाच्च समवायस्येति नास्ति सत्तापदव्यवच्छेद्यं किञ्चित् । सम्भवद्विशेषणमेतदिति चेत् । किं वयमाचक्ष्महे न सम्भवत्येतदिति । किन्त्वधिकम् । अधिकस्यापि सद्भावमात्रेण लक्षणत्वाभिधाने बहुतरभिदानीमभिधानीयं स्यात् । अथ द्वितीयमेतलक्षणं कार्यत्वस्य सत्ता- १० समवाय इति । भैवम् । अकार्यमतेप्वपि व्योमादिप्वस्य गतत्वेनातिव्यापकत्वात् । अथास्तु कारणसमवाय एव कार्यत्वम् । ननु तस्पटादिवस्तु सदसदुभयरूपमनुभयरूपं वा स्वकारणेषु समवेयात् । यदि सत् । तत्कि स्वतः सत्तासमवायाद्वा । स्वतश्चेत्, किं कारणव्यापारेण । स्वतः सतः समवायादेरिवास्य नित्यत्वात् । तथापि १५ तयापारेऽनुपरमप्रसङ्गः । अथ सत्तासमवायात्तत्सत् । ननु सत्तापि सत्यसत्युभयरूपेऽनुभयरूपे वा तस्मिन्समवैति । नाद्यः पक्षः । यतो विवादास्पदं वस्तु न तावत्स्वतः सत् । समवायादिवन्नित्यत्वापत्तेः । सत्तासमवायाभावप्रसङ्गाच्च । तथा हि यत्स्वतः सन्न तत्र समवैति यथा सत्तायामेव । स्वतः सदभ्युपगतं घटौदीति । अथ सत्तासमवायत्तत्सत् । २० ननु सोऽपि सत्तासमवायोऽपरेण सत्तासमवायेन सत्येव वस्तुनि स्यात् सोऽपि सत्तासमवायोऽपरेण तेन सत्येव तस्मिन् भवेदित्याद्यावर्त्तनेनानवस्था । अथ न सन्ति भूयांसः सत्तासमवाया यतोऽनवस्था स्थेमानमास्कन्देदिति चेत् । तर्हि भववितरेतराश्रयदोषः । सिद्धे हि वस्तुनः सत्त्वे सत्तासमवायः सिध्यति तत्सिद्धौ च वस्तुनः सत्त्वं सिध्यतीति । नापि द्वितीयः २५ १ पटादि' इति प. पुस्तके पाठः । "Aho Shrut Gyanam" Page #171 -------------------------------------------------------------------------- ________________ प्रमाणनयतत्त्वालोकालङ्कारः परि. २ सु. २६ कल्पः। असति करिकेसरिकलापकल्पे कथं न स्यात्। तस्य पदार्थपञ्चतयीवृत्तित्वेन स्वीकृतत्वात् । असतश्च तदन्यतरत्वाभावात् । नापि तृतीयः । एकान्तवादीनां सदसद्रूपताया अनभ्युपगमबाधितत्वात् । नापि चतुर्थः । यतोऽयमत्राभिसन्धिः । स्वरूपेण तन्न सन्नाप्यसत्सत्तासम्बन्धातु सदिति । दुरभिसन्धिस्यम् । विधिप्रतिषेधयोरन्यतरतिरस्कारनान्तरीयत्वात् । यस्त्वत्र व्योमशिवस्यैव तदयुक्तम् । निष्ठासम्बन्धयोरेककाल. त्वाभ्युपगमात् । तथा हि पदार्थानां स्वकारणसम्बन्ध एवोत्पत्तिर्न पूर्वसत्त्वं सत्कार्यवादप्रतिषेधादिति । यश्च कन्दलीकास्य अनित्येषु तु प्रागसत एव सत्ता कारणसामर्थ्यात् । न च खरविषाणादिषु प्रसङ्गः । १० तदुत्पत्तौ कस्यचित्सामर्थ्याभावादिति समाधिः । सोऽपि न सुधीसमा धये । एवमप्यसति वस्तुनि समवाय इति पक्षस्यैव कक्षीकारात् । तत्र च प्रोक्तो दोषः । प्रसङ्गविपर्ययाभ्यां च बाध्यते । असति सत्तासमवायस्तत्सदेवेति प्रसज्यते । यथा व्योम । सत्तासमवायश्चाभ्युपगतः पटादिकार्येषु । अथ न तेषां सत्त्वमिष्यते । भवतु तर्हि विपर्ययः । १५. यदसन्न तत्र सत्तासमवायः । यथा व्योमकमले । असन्ति हिं विवा दास्पदपटादीनीति । न सत्तासमवायादपि कार्य सद्यतस्तथाभूतं कारणेषु समवेयात् । नाप्यसत्तत्र समवैति । असतः खपुप्पस्येव केचिदपि समवायासम्भवात् । उभयरूपमित्यादिपक्षद्वयं त्वनन्तरदृषितैतादृशपक्षद्वयवद्दषणीयम् । किंच यदि स्वकारणेषु समवायः कार्यत्वम् । तदा समवायस्यानित्यताप्रसक्तिः । कादाचित्कत्वात् । अथ नायं कादाचिस्कः । तर्हि घटादिकार्यमपि कथं कादाचित्कं स्यात् । तल्लक्षणभूतस्य स्वकारणसमवायस्य सदा सत्त्वात् । अथ नास्य सदा सत्त्वे कारणरूपोपाधिमानेव ह्ययं कार्यत्वमुच्यते । तघ्यावृत्तौ च नायं तदुपाधिमान् । यथा दण्डव्यावृत्तौ पुरुषो न दण्डीति । न चोपाध्यभावे विशषे १' अभिसन्धेः' इति भ. पुस्तके पाठः । २ ' च ' इति प. भ. पुस्तकयोः पाठः। "Aho Shrut Gyanam" Page #172 -------------------------------------------------------------------------- ________________ परि. २ सू. २६] स्याद्वादरत्नाकरसहितः णमात्रस्यैवाभावो विशिष्टस्तु तदवस्थ एवेति वाच्यम् ! यतो विशेषणाभावेऽपि विशिष्टोऽस्तीति कस्तार्किकः प्रकटयेदिति । तदखिलं स्खलितं वचः। यस्मात्कारणरूपोपाधिनापगच्छता समवायस्वरूयं किंचिदपहृतं न वा । न चेत्, तर्हि तथैव तत्स्वरूपस्य सत्त्वात्पूर्वावस्थायामिवेदानीमपि समवायस्य कार्यत्वलक्षणत्वानपायः । अपहृतं चेत्, तर्हि तत्स्वरूपा- ५ पहारे सिद्धं तस्य कादाचित्कत्वम् । अथ स्वरूपं स्वकीयो धर्मः स्वरूपमुच्यते तस्य च भिन्नस्यापहारेऽपि न समवायस्य धर्मिणस्तुषांशमात्रमपि विपद्यते । तदसुन्दरम् । यतः स्वरूपशब्देनास्माभिः स एवास्य स्वभावो विवक्षितो यः सकलधीधारभूतोऽसाधारणः। स चेत्तदवस्थः । तदा पूर्ववत् प्रसक्तिः । अन्यथा तु कादाचित्कत्वम् । ननु यद्यत्यन्त- १० भिन्न कारणरूपोपाध्यपगमेऽपि वस्तुम्वरूपापगमः । तर्हि पुरुषेण मुक्ते दण्डे तत्स्वरूपमप्यपेयात् । सोऽपि परस्यापचिकीर्षया पीयूषगण्डूषोपदेशः । अभ्युपगम्यत एव हि कथञ्चित्स्वरूपापगमः । दण्डग्रहणपरिणामपरिहारपूर्व पुरुषेण तदपरपरिणामस्वीकारात् । सर्वथाभ्युपगमाभावाच्च पुरुषत्वेन प्रत्यभिज्ञानम् । अथास्तु समवा- १५ येऽप्येवं स्वरूपापगम इति चेत् । कादाचित्कत्वमप्येवमस्तु । अस्तु चेत् , कथंचिदनित्यत्वमप्यस्तु । ओमिति चेत्, अहो वैनयिकताम्य । किं तु कुम्भादिकार्य कर्तुकामेन कुलालेन प्रथमं समवायः कर्त्तव्यः । तस्यापि कार्यत्वं स्वकारणसमवायः इति प्रथमतरं स विधेयः । तस्याप्यन्यस्तत्समवायः कार्यत्वमिति प्रथमतमं स २० सूत्रणीय इत्यनवस्था । ततः स्वरूपासिद्धं स्वकारणसत्तासमवायरूपं कार्यत्वम् । भागासिद्धं च । योगिनां निःशेषकर्मप्रलये प्रध्वंसाभावरूपतया समवायम्य सत्तायाश्चाभावात् । अथाभावपरिहारेण भाव एव क्षित्यादिः पक्षीक्रियते ततो न भागासिद्धः । ननु कुतोऽभावस्य परिहारः । किमबुद्धिमद्धेतुकत्वादेतस्य । यद्वा तत्पक्षी- २५ करणमन्तरेणापीश्वरसिद्धेः । यद्याद्यः पक्षः । तदा "Aho Shrut Gyanam" Page #173 -------------------------------------------------------------------------- ________________ प्रमाणनयतत्त्वालोकालङ्कारः [परि. २ सू. २६ योगिनामसममुक्तिकामिनीसङ्गमं किमपि वाञ्छतां सताम् ॥ चन्द्रचूलचरणाम्बुजद्वयाराधनं निरुपयोगमापतेत् ॥ ४०७ ।। संहारोऽपि चैवं न बुद्धिमद्धेतुकः स्यात् । एवं निर्हेतुकोऽपरहेतुको वा भवेत् । निर्हेतुकत्वे संहारस्य नित्यसत्वापत्त्या शाक्य५ दर्शनानुप्रवेशः । नित्यमसत्त्वापत्त्या वा तस्य समस्तवस्तूनां नित्यत्वं स्यात् । तथा च प्रारम्भस्याप्यभावात्कौतस्कुतं क्षित्यादेबुद्धिमत्कारणकल्पनासंरोहेण । द्वितीयपक्षोऽप्ययुक्तः । अभावपक्षीकरणमन्तरेणेश्वरसिद्धेः सप्रत्यूहत्वात् । यस्यैव हि वसुधादेरसौ बुद्धिमान् कर्ता तन्मात्रज्ञ एव स्यान्न पुनः सर्वज्ञः । तथा च कथमीश्वरसिद्धिः । अथान्यतोऽनुमानादभावकर्ताऽसौ सेत्स्यति । न तर्हि कार्यत्वानुमानात्सर्वज्ञत्वसिद्धिः । न चान्यदनुमानं तस्याभावकर्तृत्वसिद्धिनिबन्धनमीक्षामहे । तन्न व्योमाशिवोक्तं स्वकारणसत्तासमवायस्वरूपं कार्यत्वमुपपद्यते । प्रागसतः सत्तासमवायः कार्यत्वभित्येके । तदपि प्रागुक्त युक्त्वैव निरस्तमवसेयम् । “अभूत्वाभावित्वं कार्यत्वम्” इति १५ किरणावलीकारः अभूतत्वाभावित्वं हि भिन्नकालक्रियाद्वयाधारभूते कर्तरि सिद्धे सति सम्भवति । क्त्वाप्रत्ययान्तपदविशेषितवाक्यार्थत्वात् । श्रुत्वा चिन्तयतीति वाक्यार्थवत् । न चात्र भवनाभवनयोराधारभूतस्य कर्तुः प्रतीतिरस्ति । अभवनाधिकरणस्याविद्यमानत्वेन भवनाधारस्य विद्यमानतया भावाभावयोरेकाधारत्वानुपपत्तेः । तत्कि कुटादयो भावा भवता भूत्वा भवन्तः स्वीकृताः । तथा चेत्, तर्हि सांख्यकक्षापञ्जरप्रवेशः शरणीकृतः । सत्कार्यवादाश्रयणात् । तदसत् । अस्माकमभूत्वा भवनस्य सुघटत्वात् । भवनाभवनयोरेकस्याधारस्य सत्त्वात् । घटो हि द्रव्यरूपतया सन् पर्यायरूपतया चासन् कुलालकरचक्रचीवरादिसम्प कर्कात्पर्यायरूपतया प्रादुर्भवति । न चैवं कपिलमतोपनिपातः । तन्मते हि २५ सर्वप्रकारैः सतो वस्तुनो व्यक्तिमात्रं कारणैः क्रियते । यथा तिमिरसंचय १ . किरणावली' पृ. १४५ पं. १. "Aho Shrut Gyanam" Page #174 -------------------------------------------------------------------------- ________________ परि. २ सू. २६] स्याद्वादरत्नाकरसहितः ४१९ संघटितघटस्य प्रदीपप्रकाशेनेति । अम्मदभिप्रेतस्य चाभूत्वा भावित्वस्य त्वया स्वीकारे स्वमतप्रकोपः । ततः स्वरूपासिद्धं त्वन्मतमभूत्वा भावित्वस्वरूपं कार्यत्वम् । सिध्यतु बानुपलभ्योपलभ्यमानेषु जलधरमहीरुहशरीरादिषु, पर्वतादिषु पुनः कथं तसिद्धिः । न खलु मेरुमकरायः सर्वथा प्रागसन्तः सञ्जायन्त इत्यत्र किंचित्प्रमाणमस्तीति भागासिद्धं तल्लक्षणं कार्यत्वम् । सर्वथा प्रलयासिद्धेः प्रोक्तासत्त्वसिद्धिरिति चेत् । न । सर्वथा प्रलयासिद्धेः । शम्भुसिद्धेस्तसिद्धिस्वीकारे च चक्रकाक्रान्तिः । शम्भुसिद्धौ हि सर्वथा प्रलयसिद्धिस्तस्यां च सत्यां मेर्वादेरभूत्वा भवनसिद्धिस्ततश्च शम्भुसिद्धिरिति । यत्पुनः सावयवत्वसाधनं कार्यत्वसिद्धावभ्यधायि तत्किमवयवसमवायोऽवयवसंयोगोऽवयवा- १० विष्वग्भावो वा भवेत् । अवयवसमवायपक्षे किमवयवाधिकरणत्वमवयवाधेयत्वं वा सावयवत्वं स्यात् । आद्यकल्पनायामुभयासिद्धिः । न ह्यवयविन्यवयवाः समवेता इति वादिप्रतिवादिनोरभ्युपगमः । द्वितीयकल्ये पुनरक्यवाधेयेनावयवत्वसामान्येनानेकान्तः । तस्य तत्र वृत्तावप्यकार्यत्वात् । यत्पुनरेवं केनचिदवाचि संहावयवैवर्तत इति योगव- १५ लेन सावयवत्वमिति । तदपि नोपपन्नम् । साधनस्य नः प्रति विशेष्यासिद्धत्वादक्यवसमवायस्वभावसावयवत्वस्य समवायानभ्युपगमेनासिद्धत्वात् । अवयवसंयोगपक्षस्तु व्योमादिना व्यभिचारी । घटादिपदार्थावयवसंयोगवतोऽपि तस्याकार्यत्वात् । न च नास्त्यवयवसंयोगोऽस्येति वाच्यम् । अव्यापकत्वायत्तेः। सकलमूर्तद्रव्यसंयोगम्वरूपत्वाध्यापकत्वस्य। २० नाप्यवयवाविप्वग्भावः सावयवत्वम् । वाद्यसिद्धत्वात् । यत्तूदयनः प्राह । अन्यत्र यद्यपि सावयवत्वं विकल्पदूषितं तथाप्यत्र द्रव्यान्तरसमवेतत्वमियभिमतं सावयवत्वमिति । तत्राप्यवयवैः सह वर्तते यत्तत्सावयवमिति सामान्यतः सावयवशब्दवृत्तौ कुतोऽयं द्रव्यम्य द्रव्यान्तरसमवेतत्वं सावयवत्वमिति विशेष लब्धवान् । न हि शब्दानित्यत्व- २५ १' यद्यपि ' इत्याधिक प. भ. पुस्तकयोः। "Aho Shrut Gyanam" Page #175 -------------------------------------------------------------------------- ________________ प्रमाणनयतत्त्वालोकालङ्कारः [ परि. २ सू. २६ सिद्धये प्रमेयत्वहेतुमुपादाय यद्यपि प्रमाणविषयत्वं प्रमेयत्वमुच्यते तथापि पटाद्यनित्यपदार्थवृत्त्येव तदिहाभिमतमिति विशेषो लभ्यते । लाभेऽपि वा कथञ्चित्समवायस्यासिद्धेरसिद्धो द्रव्ये द्रव्यान्तरसमवेतत्व स्वरूपोऽपि विशेषः । यदपि महत्त्वे सति क्रियावत्त्वा५ दिति साधनमावेदि । तत्र विशेषणस्य भागासिद्धिः । द्यणुके पक्षान्तःपातिनि महत्त्वस्यासत्च्त्वात् । न च न तत्पक्षीकृतमिति वाच्यम् । तत्र कार्यत्वस्याप्रसिद्धिप्रसङ्गात् । न च मूलानुमानेऽपि न तत्पक्षीकार इति सारम् । यतस्तत्र विशेषणमन्तरेण कुतः पक्षाद्वहिर्भावोऽस्यावसेयः । विरुद्धो हि वादो यत्र तद्विवादमावेद्यते । विरुद्धवादो द्यणु१० केऽप्यस्त्येव । तथा हि भवानाह द्यणुकं बुद्धिमद्धेतुकं वयं तु मोडन्यथेति । अथ कादन्यद्विवादमिति विशेषेण वा पक्षः क्रियते । तर्हि पक्षान्तरम् । किचैवं कथं व्यणुकस्य बुद्धिमद्धेतुकत्वासिद्धिः तदसिद्धौ च कथं कस्यचित्सर्वज्ञत्वसिद्धिः । द्व्यणुकस्याबुद्धिमद्धेतुकस्य केनचिदज्ञानात् । यो' यत्करोति स तदुपादानाद्यभिज्ञ एवेति द्यणु१५ कस्य बुद्धिमद्धेतुकत्वसिद्धौ तदुपादानभूतस्य व्यणुकस्यापि ज्ञानं सिद्ध S मेव । तथा च सर्वज्ञत्वमपीति चेत् । तदपि न पेशलम् । एवमपि सर्वज्ञत्वाप्रसिद्धेः । व्यशुकस्य वुद्धिमद्धेतुकत्वाप्रसिद्धौ हि तदुपादानीभूतानामज्ञानमेवावतिष्ठते । तथा च कुतः सर्वज्ञतासिद्धिः । किं च परमाणूनां केनचिदज्ञाने कथं द्यणुकस्योत्पादः । ईश्वरेण खल्वधिष्ठिताः २० परमाणवो व्यणुकमारम्भन्त इति त्वन्मतम् । न चाज्ञातानामधिष्ठानं सम्भवति । ४२० यणुके च चताकार्ये सति त्रिलोकी सुदुःस्थिता समभूत् ॥ यद्वा मित्र चित्रं यदकार्यं भवति दौस्थ्याय ॥ ४०८ ॥ एवं च वरिष्ठ भो योगगरिष्ठाः चक्रे शिवसिद्धिर्मानेन भवद्भिः । · १८ अथ यो ' इति प. भ. पुस्तकयोः पाठः । "Aho Shrut Gyanam" Page #176 -------------------------------------------------------------------------- ________________ परि. २ सू. २६ ] स्याद्वादरत्नाकरसहितः ४२१ ध्यणुके कार्यतासिद्धौ ब्रूयाश्चेदन्यसाधनम् | तदैव तर्हि प्रगुणः शृणुयास्तत्र बाधनम् ॥ ४०९ ॥ यदपि रचनावत्त्वमवाचि । तदपि न चारु । यतः केयं रचना नाम । विचित्रप्रदेशशालित्वमवयवसंयोगो वा । यद्याद्यः पक्षः । तदा. न्तरिक्षणानेकान्तः । समस्तमूर्तद्रव्यसंयोगनिबन्धनानांप्रदेशानां तत्रापि ५ सद्भावात् । न च वाच्यमुपचरिता एव तत्र त इति । समस्तमूर्तक्रियाकारित्वं न स्यात् । उपचरितनभोदेशस्वभावाद्विशिष्टादृष्टोपकारातस्यार्थक्रियाकारित्वमपि न कान्तम् । उपचरितम्यासद्रूपस्य श्रोत्रस्य वान्ध्येयस्येवादृष्टनाप्युपकारायोगात् । अथ द्वितीयः । तर्हि कः सम्बन्धः । तदसमवाधिकारणकत्वं एकार्थसमवायो वा । आद्यश्चेत् , १० तदा प्रतिवाद्यसिद्धिः । न खल्ववयवसंयोगस्यासमवायिकारणतास्माकं सिद्धा । एकार्थसमवायस्तु व्यभिचारी । संयोगेन साधमेकम्मिन्नर्थेsक्यवरूपेऽवयविवदकार्याणामपि सामान्यादीनां समवेतत्वात् । एतत्तर्हि वक्ष्यमाणकार्यत्वसामान्यदूषणानुमानेन दूषितं प्रतिपद्येथाः । एतेन तदपास्तं यदुक्तम् "एतेभ्य एव हेतुभ्यः कर्ता कश्चन साध्यते” इति । १५ नन्येवमेतान्यनुमानानि प्रतिक्षिपतां भवतां किं न कार्यत्वं पर्वतादिषु सिद्धम् । तथा सति नित्यत्वमेषां स्यात् । उच्यते । अभिमतमेव तदत्र, किन्तु नैतान्यनुमानानि कार्यत्वसिद्धिसाधिष्ठानीति ब्रूमः । किं तीभिरनुमानैर्भवतूभयसिद्धात्कार्यत्वात्साध्यसिद्धिरिति चेत् । नैवमुभयसिद्धादपि । प्रतिबन्धग्रहणोपायापायेन सन्दिग्धव्यभिचारित्वादस्य । २० अथातिप्रतीतावेव प्रत्यक्षानुपलम्भस्तद्रहणकारणतयेति चेत् । तर्हि प्रत्यक्षानुपलम्भयोग्य एव गोचरे व्याप्तिग्रहणस्वीकारादनुपलब्धपुरुषव्यापारैः तृगतरुतडिन्नेता ( ? ) दिभिर्निश्चितो व्यभिचारोऽस्तु । पक्षीकृतास्तृणादयो न च पक्षीकृतेन व्यभिचार इति चेन्मैवम् । प्रत्यक्षप्रतिक्षिप्तस्य पक्षीकरणे न्यायाभावात् । अन्यथानुप्णोऽग्निः प्रमे- २५ १ अत्र किञ्चित्पतितमिव प्रतिभाति । "Aho Shrut Gyanam" Page #177 -------------------------------------------------------------------------- ________________ ४२२ प्रमाणनयतत्त्वालोकालङ्कारः परि. २ सू. २६ यत्वादित्यादावपि पक्षीकरणमेव शरणं स्यात् । अथ पक्षीकृतेनैव व्यभिचारोद्भावनेऽनुमानमात्रमुद्रामङ्गप्रसङ्गः । तथा हि धूमानुमानेऽपि शक्यमेवं वक्तुम् । वहिव्यभिचारी धूमः पर्वतनितम्बे तमन्तरेण । यदि हि तत्रापि प्रत्यक्षेणाशुशुक्षणिः प्रक्षिप्तः स्यात्तदा को नाम न मन्येत ५ व्यभिचारम् । न चैवम् । अयोग्यदेशस्थतया तत्र प्रत्यक्षस्य विधौ प्रतिषेधे वा कुण्ठितत्वेन सन्देहात् । अत एव हेतोरत्रावसरः । "सन्दिग्धे हेतुवचनम्" इति वचनात् । न चैवं प्रस्तुतेऽस्ति । नेदीयस्थैरवचनैरप्यवधानैकचित्तैरपि तृणादिषु प्रत्यक्षेण प्रतीतेरनुपलम्भात्।अध्यक्षमेव च प्रतियोगिनः प्रतियोग्यन्तरापेक्षयानुपलब्धिरुच्यते । ततोऽनुपलब्धिबाधितमेव व्यवहारसाधनापेक्षयानुमानबाधितमुच्यते। न चानुमानबाधितेऽप्यनुमानान्तरावकाशः । अथ दृश्यविशेषणस्यैवाभावं व्यवहारयति । दृश्यादृश्यसाधारणं च बुद्धिमत्त्वमिति दृश्यतानियमानुपपत्तेर्बुद्धिमतः कथमनुपलब्धिमात्रेण तृणादिजन्मनि निषेधः । ततः सन्देहात्पक्षी करणं न्याय्यमिति चेत् । तदेतदतिस्थवीयः । व्याप्तिसाधनायाध्यक्षानुप१५ लब्ध्योरधिकारदानादेव दृश्यताम्वीकारस्य प्रसह्यायातत्वात् । न ह्यदृश्ये प्रत्यक्षमन्वयसाधनमनुपलब्धिर्वा व्यतिरेकसाधिनीभवितुमर्हति । दृश्यते तु नियतस्तृणादिना व्यभिचारचकितचेताः प्रत्यक्षागोचरेण बुद्धिमता व्याप्तिं गृह्णीवात् । गृह्णातु, न तु तत्र प्रत्यक्षानुपलम्भाश्रयः श्रेयानम्य । ननु दृश्यादृश्यविशेषणमनपेक्ष्य प्रेक्षावत्त्वमात्रेण व्याप्तिग्रहः । नैवम् । २० तावतापि हि प्रत्यक्षकृताया व्यातेरनवकाश एव । दृश्यैकस्वभाव नियता हि सा कथं दृश्यादृश्यसाधारणरूपविषया भवेत् । तद्धि दृश्यमदृश्यं च रूपमेकबुद्धिमत्त्वादिधर्मानुवृत्तावपि स्वभावविप्रकर्षेतराभ्यामत्यन्तं भिन्नजाति । ततः प्रत्यक्षं दृश्यैकजातिस्वीकारेण प्रवृत्त भितरवार्तानभिज्ञं तद्विशिष्टमेव साधारणमपि धर्मं व्यापकमादर्शयति । २५ यद्यपि देशकालविश्कृष्टमपि न दृश्यम् । तथापि दर्शनयोग्यतयैक जात्येवेति । स्वभावविप्रकृष्टस्यैव प्रत्यक्षेण परिहारात् । सर्वान्यवर्जने हि नियतविशेषपर्यवसानाद्वयाप्तिरेव न स्यात् । यथा हि स्वप्रवृत्ति१ - तु सानुमानमुच्यते ' इति प. भ. पुस्तकयोः पाठः । "Aho Shrut Gyanam" Page #178 -------------------------------------------------------------------------- ________________ परि. २ सू. २६ ] स्याद्वादरत्नाकरसहितः ४२३ योग्यज्वलद्भासुराकारपुरस्कारेण प्रवर्तमानाध्यक्षकृता व्याप्तिः सप्तार्चिषि न जठरानलसाधारणरूपपर्यवसायिनी । अन्यथा तार्णादिभेद इवाभिमतेऽपि रूपे सन्दिहानो न तत्साध्यार्थक्रियालाभैकाग्रबुद्धिः प्रवर्तते । यथा वा पल्लवोल्लासने समीरणेन व्याप्तिरध्यक्षकृता स्पृश्यरूपपुरस्कारान्न स्तिमितमारुतसाधारणरूपपर्यवसायिनी । अन्यथा किसलयकम्पेन ५ पवनमनुमिन्वन् स्पृश्यप्रभञ्जनानुरूपे प्रवृत्तिनिवृत्ती निश्चयेन नाचरेत् । तथा बुद्धिमत्यपि प्रत्यक्षकृता व्याप्तिर्नादृश्यमाधारणरूपपर्यवसायिनी । तम्मात्, प्रत्यक्षव्याजेन यदि प्रमितिमात्रमेव व्याप्तिसिद्धावभिधीयते । तदा प्रत्यक्षकृतकारणत्वनिश्चयस्य तस्य दृश्यादृश्यरूपपर्यवसायित्वाभावेन व्याप्तत्वात् । प्रयोगः-यो यः प्रत्यक्षकृतः कारणत्वनिश्चयो १० नासो दृश्यादृश्यरूपपर्यवसायी । यथाग्नौ जठरजातजातवेदःसाधारणरूपं परिहरन्प्रत्यक्षकृतश्चासौ बुद्धिमतीति व्यापकविरुद्धोपलब्धिः । दृश्यादृश्यरूपपर्यवसायित्वं हि प्रत्यक्षाकृतत्वेन व्याप्तं तद्विरुद्धश्च प्रत्यक्षकृतकारणत्वनिश्चय इति व्याप्तेरभावात्सन्दिग्धविपक्षव्यावृत्तिकत्वमेव कार्यत्वस्य । किं च यदि दृश्यादृश्यविशेषणमवधूय धीम- १५ न्मात्रेण व्याप्तिर्विवक्षिता । तर्हि यदा बुद्धिमदभावे कुम्भकार्यस्याभावमुपदर्शयेद्वादी व्यतिरेकप्रतिपादनाय । तदा दृश्यादृश्यविशेषणशून्यचेतनमात्रस्याभावः केन प्रमाणेन सिद्धः। दृश्यानुपलब्धेश्यस्यैव प्रतिषेधेड़धिकारात् । अन्यथा तृणादिना व्यभिचारस्याशक्यपरिहारत्वात् । न हि दृश्यपुरुषविषयैवानुपलब्धिर्बुद्धिमन्मात्रस्य व्यतिरेकबोधसाधनीभावितु- २० मर्हति । आत्यन्तिकविषयभेदस्य व्यक्तत्वात् । अन्यथा तृणादिजन्मन्यपि दृश्यपुरुषविषयैवानुपलब्धिः कार्यत्वन्यभिचारस्थिरीकरणकारणं किं न स्यात् । तयैव तत्राप्यदृश्यस्यापि कर्तुः प्रतिषेधसम्भवात् । नं हि लाभे प्रवेशश्छेदे निःसरणमिति न्याय्यम् । तस्माद्दश्यविशेषणापोहे व्यतिरेकग्रहणोपायाभावाव्याप्तेः पुनरपि विपक्षव्यावृत्ति- २५ सन्देहः । न च नभस्युभयाभावविभावनभुपायो व्यतिरेकग्रहणस्य । कार्यत्वाभावस्य बुद्धिमध्यापाराभावप्रयुक्तत्वनिश्चयानुपपत्तेः । तदपरकारणसाकल्ये हि तन्मात्राभावेऽभावः कार्यस्य तदभावप्रयुक्तः प्रत्येतुं .१ स्वार्थबुद्धयः पुरुषाः स्वार्थ सिद्धिसमये प्रवर्तन्ते स्वार्थविनाशमालोच्य निवर्तन्त तद्वत् । "Aho Shrut Gyanam" Page #179 -------------------------------------------------------------------------- ________________ ४२४ प्रमाणनयतत्त्वालोकालङ्कारः परि. २ सू. २६ शक्यः । निवृत्तिमात्रं तु दासीगर्दभन्यायेनाकार्यकारणयोरपि सुलभम् । एवं च किं बुद्धिमत्कारणव्यापाराभावाद्विहायसि कार्यत्वाभाव उत कारणमात्रविप्रयोगादिति सन्देहः । तथा च स 'विफलः प्रयासः । अन्वयोऽपि हि कार्यमात्रस्य कारणमात्रेण गृह्यन्तामुतस्वित् पुरुषविशेषणेन कारणेनेति सन्देह एव । अथ दृष्ट एवायं पुरुषविशेषण. कारणरूपो विशेषः कथं परिहतुं शक्यो धूमे दहनात्मवत् । यद्येवं दृश्यशरीररूपो विशेषः प्रतीत एव कथं परिहर्तुं शक्यः । चित्रभानो सुराकास्वत् । स हि तर्हि विशेषो व्यभिचार्यते भूधरादिषु दृश्यशरीरकर्तारं विनापि कार्यत्वस्य दर्शनादिति चेत् । व्यभिचार्यता १० नाम । किन्तु यथा दृष्टत्वात्पुरुषविशेषणकारणेऽन्वयो भवताभिधीयते तथा कार्येऽपि परिदृष्टविशेषे एव पुरातनप्रासादादावन्वयोऽभिधीयतां न तु भूधरादाविति किं नश्छिन्नम् । नन्वेवं जैनानामपि कथं वाप्यनुमानादतीन्द्रियवस्तुसिद्धिः । तदसाधीयः । उपलम्भानुपलम्भप्रभव तर्कप्रमाणाध्याप्तिग्रहणवादिनामेवंविधदोषश्लेषासम्भवात् । प्रत्यक्षा१५ नुपलम्माभ्यां तु तद्रहणवादिनां नास्ति तदोषेभ्यो मोक्ष इति । अपि च कथं प्रत्यक्षानुपलम्भाभ्यां कार्यमात्रस्य बुद्धिमत्कारणविशेषण व्याप्तिग्रहणमनुगुणम् । यतोऽमू प्रत्यक्षानुपलम्भा विशिष्ट कार्यकारणजात्युल्लेखेनैव कार्यकारणभावग्रहणाय प्रवर्तते । तथा हि प्रत्यक्षानुपल म्भप्रवृत्तिसमनन्तरमीदृशात् ज्वलद्भासुरस्वरूपविशेषादीदृशकपोतकण्ठ२० धूसरमक्षिकण्ठविकारकारि वस्तु जायते । ईदृशात्पुरुषविशेषात्पृथुबुनो १. अन्यथासिद्धिशून्यस्य नियता पूर्ववृत्तिता । कारणत्वं भवेत्तस्य-' इति कारणत्वलक्षणेऽन्यथासिद्धस्य न कारणतेति निश्चितम् । तथा च घटोत्पत्तौ शिरसि मृत्तिकामानीतवती दासी तथा तदानयनकारी गर्दभश्च न कारणं किंतु मृत्तिकैव । अन्यथासिद्धिशून्यत्वात् । भृत्तिकाही दासी गर्दभश्चान्यथासिद्धौ । उपायान्तरेणापि मृत्तिकानयनस्य सुकरत्वात् । एतद्विचार्य निवृत्तिमात्रंतु' इत्यादिनिर्देशः। २ 'सकलप्रयासः' इति प. म. पुस्तकयोः पाठः । ३ 'न तथा' इति प. पुस्तके पाठः । ४' प्रहवादिनां तेषामेवविध ' इति प. भ. पुस्तकयोः पाठः। "Aho Shrut Gyanam" Page #180 -------------------------------------------------------------------------- ________________ परि. २ सू. २६ ] १० दराद्याकारमीदृशात्तु तस्मादातानवितानीभूततन्त्वात्मकमित्यनेनाकारेण हेतुफलभावः सर्वापरकार्यकारणजातिव्युदासेन विशिष्टमेव जातियुग्ममुल्लिख प्रवर्तते । इयमेव गतिः सर्वत्र हेतुफलभाववेदने विदिता ध्रुवमीश्वरानुरोधात्प्रसिद्ध नयलङ्घनमिदं वचः । अथाभिदधीथाः । कः पुनस्त्रानुरोधः । यदि तार्णादिभेदमुदस्य वह्निना धूममात्रस्येव भूधरादि - ५ भेदमुदस्य कार्यमात्रस्य बुद्धिमता व्याप्तिं प्रतीयात्प्रत्यक्षम् । यथैव तर्हि बर्हिषा कार्यजातिविशेषस्य धूमस्यावान्तर सूक्ष्मजातिमात्रमन्तर्भाव्य व्याप्तिग्रहः । तथा बुद्धिमताप्यस्तु कार्यजातिविशेषस्यैव वस्त्रादेर्न तु कार्यमात्रस्य । यथा वात्यन्तविसदृशीरपि जातीरन्तर्भाव्य कार्यमात्रस्य बुद्धिमता व्याप्तिं जिघृक्षसि तथा कार्यमात्रस्यैव यत्र कार्यमात्रं तत्र वह्निरित्येवं वह्निनापि किं न तां गृह्णीयाः । इन्द्रियप्रत्यक्षप्रत्ययस्यैव बहिर्व्यापार उभयत्र कथं भिन्नां प्रवृत्तिमाश्रयेत् । अथ कार्यमात्रं व्यभिचरति चित्रभानुं नतु बुद्धिमन्तमिति व्यभिचारदर्शनादर्शनकृतोऽयं विभाग इति चेत् । तत्तर्हि दर्शनादर्शनं विमर्शमनारूढं गच्छत्तणस्पर्शचन्न व्यवहारायेति तदनुरूपेण विमर्शेनावश्यं भाव्यम् । न चायमस्ति । १५ न हि कश्चिदभिधूमादिष्वन्वयव्यतिरेकग्राहिप्रत्यक्षानुपलम्भाप्रवृत्तौ कार्यजातिरखिलाऽनलादुत्पद्यत इति संकल्पमनुभूय भूयोव्यभिचारदर्श नाद्यतः कार्यान्तराणि वह्निमन्तरेणाप्युपलभ्यन्ते ततो धूम एवानेन जन्यत इति निश्चयं परिचिनोति । किं तु झटित्येव प्रत्यक्षानुपलम्भानन्तरमस्मादम्यादेरिदं धूमादीति जातिविशेषद्वयं हेतुफलभावतया निश्चिनोति । किं चैतव्यभिचारदर्शनं किं सत्यामेव व्याप्तावनुमानमात्रं खण्डयति यद्वा व्याप्तिरेव मिथ्येति व्यवस्थापयति । नाद्यः पक्षः | विरोधात् । न हि साध्याविनाभावलक्षणा व्याप्तिश्च हेतोः । साध्याभावसम्भवकृतश्चानुमानाभावः सङ्गच्छते । द्वितीयेऽपि स्वसामर्थ्येन स्फुरत्येव व्याप्तिग्राहिणि प्रमाणे व्याप्तिमिथ्यात्वं तदवस्थापयेत्किं वा तस्यैव २५ प्रामाण्यक्षयमादधानम् । पौरस्त्यपक्षे प्राचीन एव प्रतिक्षेपः । चरमे तु स्याद्वादरत्नाकरसहितः "Aho Shrut Gyanam" ४२५ २० Page #181 -------------------------------------------------------------------------- ________________ ४२६ प्रमाणनयतत्त्वालोकालङ्कारः [परि. २ सू. २६ सर्वत्रानुमानरूपे विषये तत्तस्य प्रामाण्यक्षयमादधाति नियते वा । प्राक्तने प्रकारे धूमध्वजानुमानमपि न स्यात् । किमिदानी शरणमीश्वरानुमाने भविष्यति । नियतेऽपि विषये किमिष्टिवशाम्यभिचारदर्शनं व्याप्तिग्राहिप्रमाणस्य ग्रामाण्यक्षयं कुरुते स्वयं तत्रैव प्रवृत्तितो वा । इप्टिवशान्नियते विषये व्याप्तिविहितौ व्यभिचारदर्शनं वराकमुदासीनमिति न कश्चिद्धे तुरहेतुर्वा तत्त्वतः ! धूमेऽपि स्वेच्छया व्याप्तिखण्डनप्रसङ्गात् । तत्रैव प्रवृत्तितस्तु नियतविषयत्वं व्यभिचारगोचरस्यापि प्रत्यक्षस्य कथम् । यावता यथा नियतजातिप्रवृत्तिबुद्धिमत्त्वेन कार्यत्व मात्रस्य व्याप्तिग्राहिप्रत्यक्षं सर्वविषयमिष्टम् । तथा व्यभिचारगोचरमपि १० सर्वविषयमेवास्तु । कथं नियतविषयम् । अन्यूनानतिरिक्तविषयकत्वा दुभयोः । तस्मादेकविषय एवं व्याप्तिग्रहो व्यभिचारचेतनं चेति किम. धुनापि साधनमसाधनं वा स्यात् । भवतु भवदुपरोधाद्यभिचारदर्शनस्य नियतविषयत्वम् । तथापि न सकृदेव व्यभिचारवतां तद्बोधः । किन्तु क्रमेण । व्याप्तिग्रहणकाले च व्यभिचारिणामपि व्यभिचारदर्शनमाहत्य नास्तीति धूमस्य पटादिकार्याद्विशेषाभावादहेतुत्वम् । हेतुत्वे वा धुमस्येव पटादिकार्यस्यापि हेतुत्वं स्यात् । न च सर्वम्यान्यस्य कार्यस्य व्यभिचारदर्शनाद्भूमे व्यातिविश्राम इति वाच्यम्। अशक्यो ह्ययमों व्यभिचारविषयाणामनन्तत्वादेशादिविप्रकर्षवतां गोचरीकरणकालापेक्षया पुरुषायुषः कनीयस्त्वात् । तस्माद्यभिचारदर्शन२० वन्नियतविषय एव व्याप्तिग्रहोऽपि निरपवादः । नन्वेवं केनचित् कापि व्याप्तिग्रहणे परेण व्यभिचारोपदर्शनाद्यैषा साधारणानेकान्तव्यवस्था सा दुःस्थेति चेत् । एवमेतद्यदि बुद्धिपाटवनियमः सर्वेषाम् । मन्दबुद्धिस्तु सादृश्यादिना जातिविशेषप्रवृत्तेऽपि प्रत्यक्षे जात्यन्तरेणै कीकृत्य व्याप्तिग्रहणाभिमानादनुमानमातिष्ठमानः पटुना परेण व्यभिचारमादी १ शक्तिकत्वादुभयोरिति प. भ. पुस्तकयोः पाठः । २ ' विश्राम ' इति तु अपाणिनीयम् । "Aho Shrut Gyanam" Page #182 -------------------------------------------------------------------------- ________________ परि. २ सू. २६ ] : स्याद्वादरत्नाकर सहितः व्याप्तिदुर्ग्रहं प्रत्याय्यते । अतः साधारणाने कान्तव्यवस्था । यथा धूमप्रवृत्तेऽपि व्याप्तिग्राहिण्युच्छलत्कपोतकण्ठधूसरं वस्तु वह्निव्याप्तमनुस्मरन् मारुतोद्धृतधूलिपटलादनलमनुमिन्वन् बाप्पोदयेन प्रसिद्धोषर्बुधवैधुर्येण व्यभिचारमादश्यं वार्यते । ततो जातिविशेषप्रतिबद्ध एवाध्यक्षेण प्रतिबन्धोऽवसेयः । ननु यदि जातिविशेषप्रतिबद्धंबोधः । तदा एते पटादयो हरिद्रादिद्रव्यसंस्कारवन्तो रागयोगित्वात्पूर्वोपलब्धपटवदित्यादौ कथमत्यन्तविजातयोऽपि पैटकुटाद्या रागमात्रयोगिनो हरिद्रादिद्रव्यसंस्कारमनुमापयेयुः । अनुमापने वा तद्वदेवात्यन्तविजातीया अपि कैलाशकुलिशादयः साधारणकार्यत्वधर्म्मकाः पुरुषमनुमापविष्यन्तीति चेत् । नैवम् । कार्याख्यव्याप्यस्यात्र गमक- १० त्वात्तदपेक्षयैव सजातीयविजातीयतायाश्चिन्त्यत्वात् । तच्च निर्वर्त्य - विकार्यकर्मापेक्षया यथाक्रमं द्विविधं धर्मिरूपं धर्मरूपं च । तत्र सर्वथाऽपूर्वोत्पत्तौ धर्मिणो व्याप्तिरुच्यते धूमादिवत् । तदा हि धूमान्तरमेव सजातीयं विजातीयमन्यवस्तु । यदा तु पूर्वस्थितस्यैव धर्मान्तरोत्पत्तिस्तदा च व्याप्तिरुच्यते पयस्यौष्ण्यादिवत् । तदा चौष्ण्यान्तरमेव १५ सजातीयो धर्मः । नाधुना धर्मिजातेरपेक्षा । तथा ह्यग्निसंयुक्तमिदं जलमुष्णत्वाद्धृतवदित्यत्रौष्ण्याख्ययोर्जल घृतसमाश्रितयोर्धर्मयोरेव सजातीयत्वम् । नतु जलनृतयोर्धर्मिणोः । एवं रागोऽपि पटकटादिद्रव्यवैजात्यमवमत्य स्वरूपसजातीयत्वापेक्षयैव द्रव्यसंस्कारस्य गमकः । अत एव तद्विशेषे कचित्कुङ्कुमस्य कविद्धरिद्रादेः सक्तः संस्कारोऽनुमीयते । २० न चैवं पूर्वस्थिते भूधराम्भोधरादौ कार्यत्वमात्रनिर्वर्तकः पुरुष इष्टः, किन्तु कुम्भकारादिवदपूर्वोत्पादकः । तस्माद्धर्मिवस्तुव्याप्तिग्रहो न धर्ममात्रप्रत्यासत्तिमनुरुध्यते । नापि धर्मव्याप्तिर्धर्मिणः सजातीयत्वम् । अतो न रागवद्धर्मिवैजात्येऽपि कार्यत्वस्य गमकत्वम् । अन्यथा पाण्डु - १' धूम्रधूलि' इति प. भ. पुस्तकयोः पाठः । २ ' जातिविशेषप्रतिबद्ध एवाध्यक्षेण प्रतिबन्धबोध: ' इति प. भ. पुस्तकयोः पाठः । ३' पटकट ' इति भ. पस्तके पाठः । "Aho Shrut Gyanam" ४२७ Page #183 -------------------------------------------------------------------------- ________________ प्रमाणनयतत्त्वालोकालङ्कारः [परि. २ सू. २६ द्रव्यादपि हव्याशनानुमानप्रसङ्गो दुप्परिहारः । व्यभिचारोत्तरस्य दूषितत्वात् । तस्मात्कार्यजातिविशेषप्रबद्धमेवाध्यक्षण प्रतिबन्धबोधनम् । यदि च कार्यजातिभेदे प्रवृत्तमपि प्रत्यक्ष कार्यमात्रमधिष्ठानीकरोति । कारणेऽपि तर्हि प्रवर्तमानं कारणमात्रमेव व्यापकमवधारयतु । कम्मा५ हुद्धिमद्रूपं तदवलम्बते । ततो यदि न भवदभिप्रायानुरोधोऽध्यक्षस्यो भयत्र सामान्यावलम्बिना विशेषावलम्बिना वा भवितव्यमनेन । सामान्यावलम्बने कार्यात्कारणमात्रानुमितौ का वार्ता विरूपाक्षसिद्धेः । विशेषावलम्बने च कार्यमात्रेण व्याप्तिरसिद्धेति । तस्मादनुभवाद्युक्तेश्व विशिष्टामेव कार्यजाति हेतुविशेषव्याप्तामुपदर्शयति प्रत्यक्षमिति स्थितम् । प्रयोगः- यद्यत्कार्यकारणभावग्राहि प्रत्यक्षं तत्तद्विशिष्टजातिप्रतिनियत. व्यापारम् । यथानिधूमयोः । तथा चेदं बुद्धिमता कार्यस्य व्याप्तिसाधनमिति । नास्यान्यथा व्यापाराशङ्कयाऽनेकान्तः । कारणानुपलब्धिबाधितत्वात् । कारणभेदो हि कार्यभेदस्य कारणम् । अन्यथा सर्वस्या हेतुकत्वप्रसङ्गात् । न च प्रत्यक्षस्य कारणभेदः । विषयेन्द्रियालोकादि१५ लक्षणसमानसामग्रीप्रभवत्वादिति । दृष्टान्ते साध्यशून्यताशङ्कायां च यद्यत्प्रत्यक्षं तत्तद्विशिष्टजातिप्रतिनियतव्यापारं यथा व्यभिचारग्राहि । प्रत्यक्षं चानिधूमयोः कार्यकारणभावग्राहीति बाधकमभिधानीयम् । अत्रापि स एवानेकान्तपरिहारः । एवं च कार्यजातीनामत्यन्तविल क्षणानामानन्त्यात्प्रतिजातिभेदं च व्याप्तिग्रहणापेक्षणाद्यावज्जातिक २० कार्य वुद्धिमत्यूर्वकं परिच्छिन्नं तावत एवानुमानमसमञ्जसमित्यसमञ्जसम्। कीदृशी पुनः कार्यजातिर्बुद्धिमता व्याप्तेति चेत् ! उच्यते । यद्दष्टेरक्रियादर्शिनोऽपि कृतवुद्धिः । किं सा साधनबुद्धिरथ प्रकृतसाध्यबुद्धिः । साधनबुद्धिस्तावद्भवतां सिद्धैव क्षित्यादीनां कार्यतया सम्मतत्वात् । अथोत्तरः पक्षः । तेनायमों भवति नेदं क्षित्यादिधूपलभ्यमानं ६५ साध्यानुमानसमर्थ कार्यत्वं किन्त्वन्यदेव साध्यबुद्धयजननात् । न १ 'कारणभेदोऽस्ति' इति प. भ. पुस्तकयोः पाठः । "Aho Shrut Gyanam" Page #184 -------------------------------------------------------------------------- ________________ परि. २ सू. २६] स्याद्वादरत्नाकरसहितः चैतत् युक्तम् । सर्वानुमानोच्छेदप्रसङ्गात् । धूमादिप्वपि हि शक्यमेवं वक्तुं नायमझ्यनुमितिसमर्थो धूमः किं त्वन्य एव साध्यबुद्धयजननात् । तथा च तावन्न साधनं सिद्धयति यावत्साध्यबुद्धिर्न सिध्यतीति तावन्न साध्यं सिद्धयति यावत्साधनबुद्धिर्न सिद्धयतीति स्फुटतरभितरेतराश्रयत्वमिति । तदमनोरमम् । यतः कृतवुद्धिरिति न ५ साधनबुद्धिर्नापि प्रकृतसाध्यबुद्धिः किं तु कुविन्दादिस्वभावसाध्यबुद्धिः । तदभावाच्च न साक्षाद्भवदीयहेत्वसिद्धिः प्रकृतसाध्यासिद्धिर्वा विवक्षिता । किन्त्वात्यन्तिकवैजात्यप्रदर्शनमेतत् । तद्वारेण हेतोरसिद्धिरव्याप्तिर्वाभिमतैव । तथा हि शून्यनगरपरिदृष्टदेवकुलादौ शिल्पिबुद्धिराविरस्ति न मलयमकरालयादौ । तदस्याः शिल्पिबुद्धे- १० र्भावाभावी न जातिभेदमात्यन्तिकमन्तरेणेत्यभिप्रायः । ततो यथा धूमादग्निवुद्धिर्भवन्ती गर्दभादेरभवन्ती धूमाद्गर्दभस्य नियतं जातिभेदमापादयति । 'तथेदमपि निश्चितपौरुषेयभावेभ्यो भावेभ्यः कैलाशकुलिशादीनाम् । कथं पुनरत्र सजायतीयत्वाभाव एव प्रतिपत्तव्य इति चेत् । कुविन्दादेरम्भोददम्भोलिप्रभृतिसम्भव इति स्वभेऽपि शङ्काविरहात्। १५ अन्यथा कुविन्दपादमर्दनान्नानावृष्टिकष्टमाविशेल्लोकः । परचक्राकान्तिकातरो वा क्षितिधरजलधिव्यवधिमभिलषस्तत एव निवृत्तिमासादयेत् । कुविन्दस्थानीयस्तवाप्यपरोऽपेक्ष्य एवेति चेत् । न । सजातीयं चेत्कार्य विजातीयकारणगवेषणानुपपत्तिः । कुविन्देनैव साध्यसिद्धेः । न हि पटान्तरेऽपि कुविन्दादपरस्यापेक्षास्ति । वस्त्रविशेषे विशिष्टशिलिपनोऽ- २० पेक्षास्तीति चेत् । अस्ति यावदेव तु वस्त्रान्तरेणैकजातीयत्वपरामर्शो दृढः । अत एव कुविन्दस्यैव शिल्पिनः कल्पनम् । तद्विमर्शाभावे तु पौरुषेयताया एव सन्देहः । मेरुमन्दरादयस्तु न केनचित्पौरुषेयेणैकप्रत्यवमर्शभाजः । तदेषामध्यक्षसिद्धमत्यन्तवैजात्यमपसवानः पटात्पटान्तरे समानशिल्प्यनुमानविरहप्रसङ्गेन तदेव स्वीकार्यते । यथा २५ १ 'तथेयमपि ' इति प. भ. पुस्तकयोः पाठः । "Aho Shrut Gyanam" Page #185 -------------------------------------------------------------------------- ________________ प्रमाणनयतत्त्वालोकालङ्कारः [ परि. २ सू.२६ हि वस्त्रादिसजातीयेऽपि भूधरादौ कुविन्दादिविलक्षणः कर्तानुमीयते तथाऽदृष्टकुविन्दादिव्यापारे वस्त्रान्तरादावपि न कुविन्दादिरेव कर्तानुमीयेत । न चैवम् । ततो न वस्त्रादिसजातीयत्वं भूधरादेरिति सिद्धे जातिभेदे याकार्यं कुम्भादि पुरुषप्रतिबद्धं न तादृग्गर्भार्भकादीत्यसिद्धि५ स्तत्र कार्यत्वविशेषस्य । यामाभीर्भकादिकार्यं न तादृक् पुरुषव्याप्तमित्यव्याप्तिः कार्यत्वमात्रस्य । एवं च स्थिते प्रकृतसाध्यबुद्धयजननद्वाराणि दूषणानि दूरमपास्तानि । न हि वयं प्रकृतसाध्यबुद्धेरभावात्कार्थत्वहेतोरसिद्धिं ब्रूमः । किं तर्हि मन्दरादौ कुविन्दादिकर्तृबुद्धेरभावाद्वस्त्रादिसजातीयकार्यत्वासिद्धिम् । ततश्च प्रकृतसाध्यबुद्धिवैधुर्यमिति १० न कश्चिदोषः । अपि च यदि घटादो तथा दर्शनात्कार्यतामात्रं गोत्रादौ बुद्धिमद्धेतोरनुमापकमङ्गीक्रियते । तहींदानीं तदेव मृद्विकारतापि शक्रमूर्धनि मनुष्यनिर्मित्यनुमापिका किं माभूत् । न खल्वत्रापि कलशवल्मीकयोर्मृद्विकारत्वं भिद्यते । न च तादृशसंस्थानविशेषो मनुष्येणाशक्यक्रियः । तादृशत्वेऽपि तस्य तदन्वयव्यतिरेकानुविधाना१५ दर्शनान्न तत्कार्यमिति चेत् । न । इहापि साम्यात् । इहापि यस्य यस्य बुद्धिमद्भावानुविधानमस्ति तस्य सर्वस्यास्तु तत्पूर्वता प्रासादादीनाम् । न पुनस्तथाविधस्यापि भुवनादेर्भवितुमर्हति । तस्य तदन्वयव्यतिरेकानुविधानाभावात् । नन्वेवं यो यो धूमविशेषो वह्निभावाभावानुविधायिभावाभाव उपलब्धः स सर्वोऽस्तु वह्निपूर्वो न तु पर्वतनित२० स्ववर्तीति कथं ततो बहिरनुमीयते सामान्यवुद्धिविशेषविषयत्वेन | कोरणाभावावधारणस्येहापि साम्यादिति चेत् । तत्क्रिमिदानीं मनुष्य कार्या कुड्यादय उपलब्धा इति शक्रमूर्धपि तथास्तु | कस्यचिद्विशेषस्य कुडघादिभ्यः शक्रमूर्धादेः सम्भवान्नैवमिति चेत् । स तर्हि प्रासादादिभ्यः सम्भवति भुवनादेरपीति न विशेषः । न त्वेवंविधो बय२५ न्वयव्यतिरेकानुविधायिनां धूमविशेषाणां पर्वतगतामात्स्वरूपेण विशे १ ' कार्यकारणभावावधारणस्य ' इति प. भ. पुस्तकयोः पाठः । ४३० "Aho Shrut Gyanam" Page #186 -------------------------------------------------------------------------- ________________ परि. २ सू. २६ ] बोऽस्ति । अत एव न पाण्डुद्रव्यमात्रात्कुमुदकपोतादेर्दहनानुमानम् | धूमत्वा सामान्यस्यैव ततो भेदापादकत्वात् । किं च । यदि कुम्भादौ कार्यत्वमात्रस्य बुद्धिमदन्वयव्यतिरेकानुविधानदर्शनात्पृथिव्यादावपि कार्यतेप्यते । तर्हि केषाञ्चिन्मणिमुक्तादीनां पुरुषान्वयव्यतिरेकानुविधानस्योपलम्भाद्रत्नाकरसमुत्थानामपि तत्कार्यत्वप्रसङ्गः । इष्यत एवं पुरुषस्तत्रापीश्वरः कर्तेति चेत् । कथं तर्हि तत्राकृत्रिमव्यवहारो लोकस्याम्खलद्रूपः । तत्रेश्वरस्य कर्तुरतीन्द्रियत्वेनानुपलम्भादिति चेत् । न । अन्यत्रापि सर्वत्र कर्तुरनुपलम्भाद्देशकालविप्रकृष्टस्य कर्तुरुपलम्भासम्भवादतस्तेष्वप्यदृष्टकर्तृकेष्वकृत्रिमव्यवहारः । सागरसमुत्थादिभिः समानार्थताथवा स्यादविशेषात् । तज्जातीयेषु कर्तुरुपलम्भादष्टकर्तृके- १० ध्वपि कर्तुरनुमानात्कृत्रिमव्यवहार इति चेत् । सामुद्रेष्वपि दृष्टकर्तृकसमानजातीयत्वेन कर्तुरनुमानात् कृत्रिमव्यवहारः किं न स्यात् । अन्यथात्रापि माभूदविशेषात् । सामुद्राणां दृष्टकर्तृकमण्यादिविजातीयत्वेन कर्त्रनुमानायोगात्कृत्रिमव्यवहाराभावे स्थावरादिकार्यस्यापि स्याद्वादरत्नाकरसहितः ४३१ ८ दृष्टकर्तृकप्रासादादिकार्यविजातीयत्वात् । कर्त्रनुमानं न स्यादविशेषात् । १५ तस्माद्दष्टकर्तृकसजातीयानामेव कर्त्रनुमानं युक्तम् । यथा जीर्णकूपप्रासादादीनाम् । तत्रापि मानेन लौकिकपरीक्षकाणामक्रियादर्शिनामपि कृत्रिमबुद्धयुत्पत्तेः । न तद्विजातीयानां कर्त्रनुमानं युक्तम् । यथा नदनदीपर्वतादीनाम् । लौकिकपरीक्षकयोस्तत्र कृतबुद्धयनुत्पत्तेः । एवं विशिष्टं कार्यत्वमसिद्धं वसुधादिषु । कार्यत्वमात्रं पुनरप्रसिद्धव्याप्तिक - २० मिति स्थितम् । यच्च प्रत्यक्षादिभिरबाध्यमानपक्षत्वेन कालात्ययापदिष्टत्वं प्रत्यादिष्टम् । तदपि न स्पष्टम् । पक्षैकदेशस्य तृणादेर्ग्रहणयोग्यकर्तृकस्याप्यगृह्यमाणकर्तृकतया प्रत्यक्षेण बाधनात् । अथ न प्रत्यक्षेण पक्षैकदेशोऽत्र बाधितुं शक्यः । कर्तुः प्रत्यक्षेण ग्रहीतुमयोग्यत्वादिति चेत् । न । प्रत्यक्षानुपलम्भाभ्यां व्याप्तिग्रहणाङ्गीकारेण दृश्य एव विषये २५ १' लौकिकेतरयो:' इति भ. पुस्तके पाठः । " Aho Shrut Gyanam" Page #187 -------------------------------------------------------------------------- ________________ ४१२ प्रमाणनयतत्त्वालोकालङ्कारः परि. २ सू.२६ साधनाभिधानस्य हठेनायातत्वादित्युक्तम् । अपि च । ज्ञातचिकीर्षाप्रयत्नशरीरशाली खल्वात्मा मूर्तः कर्ता भवति । कुलालादेस्तथोपलम्भात् । एवंभूतश्च कर्ता प्रत्यक्षग्रहणयोग्य एव । यद्यपि ज्ञानादिभागो न योग्यः । तथापि योग्यशरीरभागबाधाद्भवति प्रत्यक्षं बाधकम् । ५ अथ ज्ञानचिकीर्षाप्रयत्नवानेव कर्ताभिधीयते न शरीरवानपि । ननु शरीरं कुतो न कर्तृत्वभागनिवेशि । ज्ञानोत्पत्तावुपयुक्तत्वादिति चेत्। तर्हि ज्ञानमपि त्यज्यताम् । इच्छोपयोगित्वात् । इच्छापि त्यज्यतां प्रयत्नोपयोगित्वात् । ततः प्रयत्नमात्रशाली कर्ता प्राप्तः । तथा च न चेतनः कर्तेत्यहो कमनीयं कर्तृत्वमालोकयाञ्चकुर्योगाः। तस्माज्ज्ञा१० नांदिचतुष्टयशाली कर्ता वाच्यः । एवञ्च भवति प्रत्यक्षं बाधकम् । अथ न शरीरं कर्तृभागनिविष्टमन्यत्रोपक्षीणत्वात् । ज्ञानमन्तरेण तु न कर्तृत्वम् । न ह्यत्र ज्ञानमिच्छामात्रोपयोगि । किन्विच्छाप्रयत्नयोविषयावच्छेदोपयोग्यपि । न हीच्छाप्रयत्नौ स्वयं स्वविषयप्रवणावपि तर्हि ज्ञानविषयावच्छेदद्वारेणैव तयोः सविषयत्वम् । तयोः स्वभावा१५ द्विषयावच्छेदे तदपलापग्रसङ्गः । अयमेव हि ज्ञानस्य ताभ्यां भेदो यदिदं विषयप्रवणं स्वभावात् । तस्मान्नान्यत्रोपयोगितामात्रेण ज्ञानं त्यक्तुं युज्यते । इच्छाप्रयत्नयोर्विषयावच्छेदार्थमधिकोपयोगात् । तम्माज्ज्ञानचिकीर्षाप्रयत्नाधार एव कर्ता । शरीरं तु ज्ञानोपयोगीति न कर्तृत्वनिवेशि । एवं च सति न प्रत्यक्षं वाधकम् । ज्ञानादित्रयाधारस्य २० हि कर्तुः प्रत्यक्षेण ग्रहीतुमयोग्यत्वादिति । तदयुक्तम् । यतो यस्या स्मदादेरनित्याविच्छाप्रयत्नौ भक्तस्तस्य पूर्व विषयपरिच्छेदः। परिच्छिन्ने च तस्मिन् सुखदुःखसाधनतामवधार्य तदनुरूपाविच्छाप्रयत्नौ प्रवर्तेते इति वक्तुं युक्तम् । यस्य पुनरेतौ नित्यौ तस्य यत्र कचन स्वयं सिद्धौ स्तस्तत्र स्वत एवेति किं कार्य ज्ञानेन । न हि तौ ज्ञानपूर्वी प्रव२५ तते । नित्यताव्याहतिप्रसङ्गात् । ननूक्तमिच्छाप्रयत्नयोः स्वयं विषया १ ज्ञानदर्शनचारित्रवीर्यमिति ज्ञानादिचतुष्टयम् । "Aho Shrut Gyanam" Page #188 -------------------------------------------------------------------------- ________________ परि. २ सू. २६ ] स्याद्वादरत्नाकर सहितः वच्छेदप्रवणत्वे ज्ञानरूपता स्यादिति । तदसत् । यतो विषयावच्छेद इत्यत्र कोऽर्थः । किं प्रतिनियते विषये ज्ञप्तिः प्रवृत्तिर्वा । पौरस्त्यपक्षे स्यात्तयोर्ज्ञानरूपता । परं नामुं पक्षमाचक्ष्महे । द्वितीयपक्षे तु कथमनयोर्ज्ञानरूपत्वम् । न च विषयविज्ञानं विना प्रवृत्तिरेवानयोर्न प्रानोतीति वाच्यम् । नित्ययोस्तयोः परिमाणस्येव व्योनि कापि विषये सदा प्रवृत्तत्वात् । अथ नित्यावप्येतौ नैकविषयावेव तत्तद्भावभेदोपधाने तत्तद्विषयत्वसम्भवात् । तथा च यत्र यत्रोपधानीभूते भावे ज्ञानं भवति तत्तद्विषयाविच्छा प्रयत्नौ भवतः सवितृप्रकाशवत् । ज्ञानं विना तयोस्तत्तद्विषयत्वं दुरापम् । तदयुक्तम् । यस्मादुत्पन्नेनैव भावेन न तावदुपधानं सम्भवत्येवं चेतरेतराश्रयम् । उत्पन्नेनैव हि भावेनोपधाने सतीच्छाप्रयत्न- १० योस्तद्विषयत्वं तस्मिंश्च सत्युत्पन्नेन भावेन तयोरुपधानमिति । अथास्मदादौ शरीरसहितानामेव विलोकनात्तत्कल्पनाप्यस्तु | अथ तदीयज्ञानेच्छाप्रयत्नानामस्मदादिज्ञानेच्छा प्रयत्नविलक्षणत्वाच्छरीरसाहित्यं विनापि सद्भावः स्वीक्रियते । तर्हि तदिच्छाप्रयत्नयोरस्मदादीच्छाप्रयत्नविलक्षणत्वाज्ज्ञानसाहित्यमपि त्यज्यताम् । रुचीनां कान्तास्वेव १५ सन्मानार्हत्वात् । अपि च विषयावच्छेदाय चेज्ज्ञानं मृग्यते । मृग्यताम् । इच्छया तु किं कार्यम् । प्रयत्नविषयस्य ज्ञानेनैवावच्छिन्नत्वात् । न चेच्छां विना प्रयत्नः कथं प्रवर्ततामिति वाच्यम् । तस्य नित्यत्वेन यत्र वचन सदा प्रवृत्तत्वात् । अन्यत्र दृष्टयात्रेच्छाकल्पने शरीरमपि कल्प्यताम् । अथास्तु शरीरमदृश्यं तु तदिति न तृणादिषु तददर्शनात्कालात्ययापदिष्टतेति चेत् । ननु कुतोऽयं शरीरवानप्य ४३३ "Aho Shrut Gyanam". ५ २० खण्डनम् । ईश्वरेऽवश्यशरीरस्वीकारस्थ दृश्य: । विद्यादिप्रभावाज्जातिविशेषाद्वा । विद्यादिप्रभावस्य शम्भावदृश्यत्वहेतुत्वे कदाचिदसौ दृश्येत । न खलु विद्यातन्त्रादिमतां शाश्वतिकम दृश्यत्वमुपपन्नम्। २५ यदैव हि विद्यादीनां प्रयोगस्तदैव तस्यादृश्यत्वसम्भवः । जातिविशेषोऽ Page #189 -------------------------------------------------------------------------- ________________ प्रमाणनयतत्त्वालोकालङ्कारः परि. २ स. २६ स्यादृश्यत्वे हेतुरित्यायलौकिकम् । एकस्य जातिविशेषासम्भवात् । अनेकव्यक्तिनिविष्टत्वात्तस्य । पिशाचादौ हि सन्त्यनेकव्यक्तय इति युक्ता तत्र जातिविशेषाददृश्यतेति । दृश्यशरीरस्य कर्तुम्तृणादावदर्शनासिद्धं कालात्ययापदिष्टत्वम् ! यच्चोक्तं प्रकरणसमत्वोद्भावननिभित्तोपन्यस्तानुमाने येन केनापि प्रमाणेन त्रिलोचन इत्यादि । तदपि नोपपन्नम् । अत्र धर्मिणो विकल्पसिद्धत्वात् । यथा च विकल्पसिद्धोऽपि धर्मी भवति तथा पुरस्तात्प्रकटयिप्यते । यद्वास्तु प्रमाणसिद्ध एवायं धर्मी । न च कालात्ययापदिष्टत्वनिष्टऋः शक्यः कर्तुम् । यदि हि क्षितिधरादिनिर्माणनैपुण्यादिद्वारेण केनचिदस्य सिद्धिरभिधीयते । तदा १० स्यात्प्रकृतदूषणस्पर्शः । यावता भगवदागमप्रसादात्तत्सिद्धि रुच्यते । न चास्मादसौ तत्कव सिध्यतीति वाच्यम् । अणिमाद्यष्टविधैश्वर्यशालिनो नितान्तबलीयसः खेचरविशेषस्यैव तस्य तत्राभिधानात् । क्षित्यादिकर्तृत्वस्य सर्वथा तत्राश्रवणात् । अथैवं सिद्धिसाध्यतावतारः । विद्याधरविशेषस्य क्षित्यायकर्तृत्वेनास्माभिरपि १, स्वीकृतत्वात् । अस्मदभिप्रेतम्य तु तम्य न प्रतिरोधः । मैवम् । य एव हि भवतः सर्वज्ञत्वाद्यतिशयशाली शूली सम्मतः स एवास्माकं विद्याधरविशेष इति न पुनरतोऽन्यः । ततो विशेषविप्रतिपत्तावपि सामान्येन शम्भुर्धर्मी युक्त एव । अन्यत्रापि सर्वत्र धर्मी सामान्येनैव निगद्यते । अन्यथानुमानमात्रमुद्रामङ्गप्रसङ्गः । शक्यं हि वक्तुं २० शब्दानित्यतानुमानेऽपि । किमयं शब्दो द्रव्यं गुणो व्यापी तदितरः श्रयमाणोऽन्यो वा धर्मितयोपात्त इति । अतः सामान्येन धर्मिणोऽभिधानान्न कालात्ययापदिष्टता । अथ यः कर्ता स शरीरीत्येवं शरीरकर्तृत्वयोप्प्यव्यापकभावसिद्धौ सत्यामीश्चरे शरीरं निवर्तमानं कर्तृत्व मपि निवर्तयेत् । न चैवम् । शरीरस्य कर्तृत्वं प्रति व्यापकत्वासिद्धेः । २५ कर्तुर्बुद्धयनित्यत्वोपाधिकत्वाच्छरीरसम्बन्धस्य । अनित्यबुद्धिसमन्वित १ सर्वकर्तृत्वेत्यधिकं प. म. पुस्तकयोः । "Aho Shrut Gyanam" Page #190 -------------------------------------------------------------------------- ________________ परि. २ सू. २६ } स्याद्वादरत्नाकरसहितः एव हि कर्ता शरीरसम्बन्धमपेक्षते नापर: । तदसुन्दरम् । यतः किमु - पाधिलक्षणम् । साधनाव्यापकत्वे साध्येन समव्याप्तिकत्वमिति चेत् । तत्तर्हि कर्तुः शरीरसम्बन्धे सम्भावनाभुवं नावतरत्येव । यथा हि शरीरं कर्तुर्व्यापकं तथा बुद्धयनित्यत्वमपि । न च साधन - व्यापकत्वमुपाधिरिति त्वयैव व्याहृतम् । अन्यथा आर्द्रेन्धनसम्बन्धोऽप्यग्निसम्बन्धे धूमस्योपाधिः : स्यात् । अग्निवत्तस्यापि धूमरूपसाधनव्यापकत्वात् । तस्मान्नोपाधिसम्भवेन शरीरस्य कर्तृव्यापकत्वासिद्धिः । अथ स्यादेवं यदि कर्तुर्बुद्धयनित्यत्वं व्यापकं स्यात् । न चैवम् | या बुद्धिः सा नित्यैवेत्यनित्यत्वसम्बन्धस्य बुद्धावपाधिकत्वात् । तथा कचिद्बुद्धेरनित्यत्वाभावे कचिन्नित्यत्ववुद्धिसम्भवेनापि १० कर्तृत्वभावात्कथं तदनित्यत्वं तद्व्यापकं स्यात् । उपाधिबुद्धेरनित्यत्वेन सम्बन्धोऽदृष्टैकार्थसमवायः । सैव हि वुद्धिरनित्या याऽदृष्टेन साकमेकस्मिन्नमदादावेव समवेतेति । तन्न सारम् । अटैकार्थसमवायस्य बुद्धयनित्यत्वेन सार्धं व्यास्यभावेनोपाधित्वायोगात् । शाकायाहारपरिणामः श्वामत्वेनाव्याप्तादुपाधिर्नाम | व्याप्त्यभावश्चात्र १५ मुक्तात्मसु नास्तीति वाच्यम् । एवंरूपाया मुक्तेः पराकरिष्यमाणत्वात् । यद्वाऽस्त्वेवंरूपा मुक्तिः । तथापि नादृष्टैकार्थसमवायस्योपाधिता । अनित्यत्वात् । साधनव्यापकत्वस्य चार्द्रेन्धनादेरिवानुपाधित्वात् । अथ दोषनिमित्तोऽसमवायस्ततश्च यत्रैव दोषवत्याश्रयेऽदृष्टसमवायस्तत्रैव बुद्धिरनित्या निर्दोषे पुनराश्रयभेदे बुद्धिरपि भविप्यत्यदृष्टसम - २० वायोऽपि न भविष्यतीति चेत् । ननु निर्दोषस्तावदाश्रयो मुक्तात्मनस्तत्र च न बुद्धिमङ्गीकृतवानसि । ईश्वरस्य तु निर्दोषता नाद्यापि प्रसिद्धा । तस्मात्त्वदुक्तोपाधीनामत्रटनात्सिद्धं कर्तुर्व्यापकं शरीरम् । यत्तु कन्दलीकारः प्राह । " किं शरीरित्वमेव कर्तृत्वमुत परिष्टसामर्थ्य कारकप्रयोक्तृत्वम् । न तावच्छरीरित्वमेव कर्तृत्वम् । सुषुप्तस्यो - २५ हि १ न्यायकन्दल्यां पृ. ५६ पं. १०. २८ "Aho Shrut Gyanam" ४३५ Page #191 -------------------------------------------------------------------------- ________________ प्रमाणनयतत्वालोकालङ्कारः [ परि. २ सू. २६ दासीनस्य च कर्तृत्वप्रसङ्गात् । किन्तु परिदृष्टसामर्थ्य कारकप्रयोक्तृत्वम् । तस्मिन् सति कार्योत्पत्तेः । तच्चाशरीरस्यापि निर्वहति । यथा स्वशरीरप्रेरणायामात्मनः । अस्ति तत्राप्यस्य स्वकर्मोपार्जितं तदेवेति चेत् | सत्यमस्ति । परं प्रेरणोपायो न भवति । स्वास्मनि ५ क्रियाविरोधात् । प्रेतयाऽस्तीति चेत्, ईश्वरस्यापि श्रेयः परमाणुरस्ति" इति । तदपि नावदातम् । यतः स्वकर्मोपार्जितशरीरज्ञानचिकीर्षाप्रयत्नशालित्वं कर्तृत्वमाचक्ष्महे । सुषुप्तोदासीनावस्थायां तु शरीरमात्रसद्भावेऽपि विवक्षितकार्यगोचरज्ञानेच्छाप्रयत्नाभावान्न तदुत्पाद: । स्वशरीरप्रेरणालक्षणकार्यकर्त्ताऽपि स्वकम्मोपार्जितशरीर१० सम्बद्ध एवेति क व्यभिचारप्रचारः । स्वात्मनि क्रियाविरोधोऽपि नास्ति | शरीरावयविनः कापि प्रध्वंस इव प्रेरणेऽपि स्वस्योपायत्वाविरोधात् । पूर्वप्रसाधितज्ञानस्वप्रकाशवञ्चात्राप्यविरोधः प्रतिविधेयः । एतेन तदप्यपास्तं यदवाचि केनचित् किं साक्षाच्छरीरस्य कार्ये व्यापारः परम्परया वा । नाद्यः पक्षः । व्यभिचारात् । १५ यदा हि योगी योगशक्त्या सर्पादीनाहरति न तदाहत्य शरीरस्य व्यापारः । अथ द्वितीयः । तदास्त्येवेश्वरेऽपि कर्त्तरि परम्परया शरीरव्यापारः । ईश्वरोऽपि हि कार्यजातमारभमाणः क्षेत्रज्ञाश्रितमदृष्टमपेक्षते । तच शरीरावच्छिन्ने आत्मन्युत्पन्नमित्यस्ति परम्परयाऽलापि शरीरव्यापार इति । यस्मात् क्षेत्रज्ञशरीरमीश्वरस्य न स्वकम्र्मोपार्जितमिति २० सिद्धं स्वकर्मोपार्जितं शरीरं कर्त्तव्यापकं तदभावाच रुद्रे कर्तृत्वाभाव इति । अतोऽप्यनुमानात्मकरणसमत्वमत्र । विवाद बुद्धिमद्धेतुकं न भवति कर्तृसुखदुःखाजनकत्वात्। यहुद्धिमद्धेतुकं तन्नियमेन कर्पूसुखदुःखजनकम् । यथा घटः । न चेदं तथा । तस्मान्न बुद्धिमद्धेकमिति । यत्पुनर्बुद्धिमद्धेतुतामात्रमन्त्र सिषाधविषितं विशेषो वेत्या२५ शङ्कापर्यन्ते तद्विशेषस्य पक्षधर्म्मताबलात् प्रतिलम्भ इत्यभाणि । ' नियमेन ' इत्यधिकं प. म. पुस्तकयोः । ४३६ " Aho Shrut Gyanam" · Page #192 -------------------------------------------------------------------------- ________________ परि. २ सू. २६ ] स्याद्वादरत्नाकरसहितः तदप्यनिपुणम् । पक्षधर्मता हि साध्यस्य पक्षायोगव्यवच्छेदमात्रमेव दर्शयति धूमानुमानादौ तथैव दर्शनात् । अन्यथा धूमात् क्षितिधरकुहरायोगव्यवच्छेदवद्वः पञ्चवर्णशिखाकलापताया अप्यनुमानप्रसङ्गः । नात्र सामर्थ्यमिति चेत्, एवं तर्हि समायात पक्षायोगव्यवच्छेदमात्र एक सामर्थ्यम् । एवमिहापि पक्षधर्मताबलात्पक्षायोगव्यवच्छेदमात्र- ५ सिद्धिरस्तु । नित्यज्ञानस्तु कर्ता कथं सिद्धयेत् । नहि महीधरादि कार्यमिति तत् कचिन्नित्यज्ञानेन भवितव्यमिति भवति । मतिमन्मात्रेण तत्कर्तृत्वमनुपपद्यमानं नित्यज्ञानं स्वकर्तारमाक्षिपतीति चेत् । यद्येवं प्रमाणान्तरप्रसाद एषः । अन्यथानुमितानुमानोच्छेदैः । न च नेष्टं तत् । इच्छादयः समवायिकारणवन्तो गुणत्वादित्यस्मादिच्छादीनां १० समवायिकारणवत्त्वं प्रसाध्य परिशेषानुमानादष्टद्रव्यातिरिक्तस्यात्मरूपद्रव्यविशेषस्य साधनात् । किं च पक्षधर्मतावशादधिष्ठातृविशेषो निखिलविषयवर्तिनित्यविज्ञानमात्रशाली कपाली सिद्धचतीति षड्गुणेश्वरवादिनां मतम् । तच्चाष्टगुणेश्वरवादिनो न क्षमन्ते । वदन्ति च नोपादानादिज्ञानमात्रेण विश्वकार्यजातमुत्पत्तुमर्हति । न जातूपदानादि. १५ ज्ञोऽपि कुम्भकारः कुम्भमचिकीर्षुश्चिकीर्षुर्वा तदुपादानादिप्वलसतयाऽप्रयतमानः कुम्भारम्भाय कल्पते। तम्माज्ज्ञानचिकीर्षाप्रयत्नसमुदायजन्मा कार्योत्पादो न ज्ञानमात्राद्भवितुमर्हति । न खल्वाट्टैन्धनदहनजन्मा धूमः केवलार्दैन्धनाद्वझे, जायते । अथास्त्वेवं पृथगजनज्ञानेषु । भगवज्ज्ञानं तु तद्विलक्षणमित्यसहायमेव विश्वस्मिन्कार्ये पर्याप्तमिति २० चेत् । हन्त भोः किमस्य ज्ञानेनापि । स्वरूपातिशय एवास्यासहायस्तत्र तत्र कार्ये वय॑तीति । न किंचित्कार्यमसहायादेकस्मात्कुतोऽपि जायत इति चेत् । ननु स्त एव क्षेत्रज्ञगतौ धर्माधम्मौ सन्ति च परमाणवः सहाया इति किमस्य ज्ञानेन । नाज्ञातास्ते प्रवर्तन्त इति तज्ज्ञानमेषितव्यमिति चेत् । कस्माद- १५ १ . उच्छेदप्रसंग ' इति भ. पुस्तके पाठः । "Aho Shrut Gyanam" Page #193 -------------------------------------------------------------------------- ________________ प्रमाणन यतत्त्वालोकालङ्कारः [ परि. २ सू. २६ विज्ञातांस्ते न प्रवर्त्तन्ते । कुम्भाद्युपायेषु तथानुपलम्भादिति चेत् । तर्हि ज्ञानवचिकीर्षाप्रयत्नावप्यास्थेयौ । तत्रापि च ज्ञानं साक्षाञ्चिकीर्षा - विशेष उपयुज्यते । स च प्रयत्नभेदे इति प्रयत्न एव साक्षात्कार्यो - त्पादहेतुरिति कथं तमन्तरेण तत्सम्भवः । न हि वह्निमन्तरेण प्रचुरतर५ दारुसंघट्टमात्राद्वट्वेटिकास्फुटस्फुरत्फूत्कारमारुतमात्राद्वा सिध्यत्योदनः । तस्मादष्टगुणाधिकरणमेवेश्वरोऽतः सिध्यतु । तदपि न साधीयः । यतोऽस्येच्छाप्रयलौ नित्यावनित्यौ वा स्याताम् । नित्यौ चेत्, कृतमीश्वरस्य ज्ञानेन चिकीर्षाप्रयत्नानुपयोगिना । तयोर्नित्यतया स्वोत्पादोपयोगानपेक्षणात् । न च प्रयत्नवदस्य ज्ञानमपि साक्षात्कार्योत्पाद१० नाङ्गम् । प्रयत्नभेदे तथैव खल्वयमधितिष्ठत्युपादानादि न तु तत्समये ज्ञानस्य कस्यचिदुपयोगश्चिकीर्षाया वा । निष्पादितक्रिये कर्मण्यविशेषाधायिनः साधनस्य साधनन्यायादिति दत्तजलाञ्जलिरीश्वरस्य सर्वज्ञता । उक्तं चैतत्प्रागेव । अथानित्यौ तौ । तर्हि तयोरुत्पत्तिकारणं वक्तव्यम् । ननु नित्यज्ञानमेवोत्पत्तिमूलकारणमस्ति १५ तत्किमपरेण कारणेनेति चेत् । अहो बत प्रमादः, यदयमात्ममन:संयोगविशेषासमवायिकारणाविच्छाप्रयत्तौ तमन्तरेण ज्ञानमात्रादेव भवति इत्यपि वक्तुमध्यवसितः । तथा सत्ययमतण्डुलमपि मण्डं साधयेदेव । सन्त्येवास्य मुक्तात्ममनोभिः संयोगास्तेन तत्सहायस्तत्र तत्र चिकीर्षा - प्रयत्नावयं युगपत्प्रसूते तत्कार्योपजननायेति चेत् । ननु मनांसि तत्सं२० योगाश्च किमन धिष्ठितानि चिकीर्षाप्रयत्तौ प्रस्तुवाले अधिष्ठितानि वा । यद्यनविष्ठितानि । तदैताभ्यामेव चिकीर्षाप्रियत्राभ्यां कार्यत्वहेतोर्व्यामि - चारः । अधिष्ठानं तु प्रयत्नमन्तरेणायुक्तमेव । प्रयत्नान्तरेण चिकीर्षा - न्तरजन्मना तदधिष्ठानम् । न चानवस्था | अभ्युपगमनत्वान्विकीर्षाप्रयत्नप्रवाहस्येति चेत् । नन्वयमुत्पन्नसंजिहीर्ष ईश्वरः क्षेत्रज्ञेषु प्रति२५ बद्धद्वृत्तिधर्म्माधर्म्मनिचयेषु जगति च परमाण्ववस्थामापन्ने निर्व्यापारः કરંટ १ न्यायातिपातात् ' इति प. भ. पुस्तकयोः पाठः । 4 "Aho Shrut Gyanam" Page #194 -------------------------------------------------------------------------- ________________ ४३९ परि. २ सू. २६] स्याद्वादरत्नाकरसहितः कियन्तमपि कालं स्थित्वा यदा चिकीर्षति प्रयतते च तदाऽस्य चिकीर्षाप्रयत्नयाजनयितव्ययोन पूर्वावस्थितं चिकीर्षान्तरं प्रयत्नान्तरं वा समस्तोति कुतो मनसां तत्संयोगानां चाधिष्ठानमिति चेतनानधिष्ठितेभ्यो मनस्तत्संयोगेभ्यो न चिकीर्षाप्रयत्नावुत्पाद्येयातामुत्पद्यमानौ वा कथं कार्यत्वं हेतुं न व्यभिचारयतः ! किं च शरीरमपि कर्तव्यापकमित्यु- ५ क्तम् । न चास्य तदस्तीति कथमसौ कर्ता स्यात् । अस्त्येवास्य शरीरमिति शङ्करः । ननु तन्नित्यमनित्यं वा । नित्यं . चेत् , निरवयवं सावयवं वा । न तावन्निरवयअस्त्येवेश्वरस्य शरी- _ रमिति वादिनः शङ्क-वम् । तद्धि पार्थिवपरमाण्वादिनित्यद्रव्येभ्योऽन्यरस्य खण्डनम्। तरत्स्वतन्त्रं वा । न च स्वतन्त्रम् । द्रव्य- १० संख्याक्षयप्रसङ्गात् । पार्थिवपरमाण्वादिनित्यद्रव्येभ्योऽन्यतरदपि व्यापकमव्यापकं वा । न व्यापकम् , अस्येश्वरेणाधिष्ठानविरोधात् । अव्यापकमपि न मनः । तस्य प्रतिनियतात्मसम्बन्धित्वात् । पृथिव्यादिपरमाणुरूपता तु तस्य कथं निश्चीयते । तदारब्धस्य पृथिव्यादिकार्यद्रव्यस्य कस्यचिदभावात् । नापि सावयव १५ तच्छरीरम् । सावयवस्य नित्यत्वविरोधात् । नाप्यनित्यम् । यतस्तद्द्धिमद्धेतुकमितरद्वा । न तावदितरत् । कार्यत्वस्य तेनैव व्यभिचारापत्तेः । बुद्धिमद्धेतुकमप्यन्थकर्तृकं स्वकर्तृकं वा । यद्यन्यकर्तृकम् । तदाऽसावपि सशरीरोऽशरीरो वेत्याद्यावर्तत । तथा चेश्वरानन्त्यप्रसक्तिः । अथ भवत्वियमुत्सवायैवास्माकम् । एकोऽपि हि भगवान् दुर्लभ २० आसीदिदानीमानन्त्यं तेषां क लभ्यते । तदप्यापातदर्शिनो वचः । बहूनां व्याहतमनसां व्यापारे पृथिवीप्रमुखकार्यस्यानुत्पादप्रसङ्गात् । उत्पन्नस्यापि वा विविधेश्वरस्य वशादसामञ्जस्यापत्तेः । स्वकर्तृकत्वेऽपि तदपि शरीरं शरीरी करोत्यशरीरी वा । अशरीरी चेत्, तथैव त्रैलोक्यमप्यशरीरीश्वरो रचयतु । शरीरी चेत् , तदा तच्छरीरनिप्पाद- २५ १. आवर्तते ' इति भ. पुस्तके पाठः । "Aho Shrut Gyanam" Page #195 -------------------------------------------------------------------------- ________________ प्रमाणनयतत्त्वालोकालङ्कारः [ परिः २ सू. २६ नाय प्रथमं तेन शरीरान्तरमारचनीयम् । तस्यापि निष्पादनार्थं प्रथमतरं शरीरान्तरं करणीयमेवं चानवस्था स्यात् । तथा चापरापरशरीरनिर्माण एवोपक्षीणशक्तिकत्वान्न कदाचित्प्रकृतमसौ कार्यं कुर्यात् । अथ स्यादनवस्था दोषाय यद्यशरीरोऽसौ कार्यकरणाय तत्काल ५ एव स्वशरीरमारभेत यावता सदैवास्य शरीरमस्त्येव । कार्यकालभावि खलु शरीरं प्राक्तनशरीरसहितेन निर्मितं तदपि प्राक्तनतरशरीरसहितेनैवेत्यनवस्थापयिं न दोपाय जायते । बीजाङ्कुरादिवदनादित्वाच्छरीरसन्तानस्य । तथा चाहुर्मूलक्षतिकरीमाहुरित्यादि । तदप्यपूतम् । अदृष्टण्टघटितत्वात्सर्वत्र शरीरनाशो१० पादयोः । येन हि यावदायुः कर्म पूर्वमुपार्जितं भवति तस्य तावत्कालं शरीरमवतिष्ठते । यादृशं च तद्भावे तदुपार्जितं भवति तदनुरूपेणोत्तरभवे तदुपजायत इति युक्तमस्मादृशेषु सर्वम् । ईश्वरे तु नास्ति तदितरत्र मुक्तात्मनीव कौतस्कुती तत्कल्पना | अथास्त्येवा-. त्रेच्छा भगवती तद्वशात्तन्नाशोत्पादौ भविष्यत इति चेत्, नैवम् । १५ अस्या अन्यदृष्टापेक्षयैवात्र सर्वत्र प्रवर्त्तनात् । अन्यथा कृतं सर्वत्रादृष्टकल्पनया । यथा यथा स्थाणोरिच्छा प्रवर्तते तथा तथा प्राणिनां सुखदुःखोपभोगस्य सम्भवात् । ततो, नास्य शरीरमपि घटत इति कथमीश्वररूपविशेषस्य पक्षधर्मताबलात्सिद्धिः । नन्वसति विशेषे बुद्धिमत्त्वसामान्यस्थानुमानि२० कस्य तर्हि का गतिरिति चेत् । तत्किमवश्यं भवितव्यमस्य गत्या | ननु प्रमाण सिद्धमुपपादनीयमिति चेत् । यस्य नामानुपपद्यमानेनोपपादनं तस्य च वरमनुपपत्तिरेवास्तु । ननु प्रमाणसिद्धमनुपपन्नमिति विरुद्धम् । एवं तर्हि प्रमाणसिद्धिप्रतिघात एवास्त्वविरोधाय । नः पुनरनुपपन्नस्योपपत्तिः । कथं तर्हि साधनस्येदं दूषणम् । नेदं साधनस्य २५ दूषणम् । किन्तु वादिनो योगस्य । यौ हि ज्ञानमात्रोपेतत्वनित्यानित्येच्छा प्रयत्नोपेतत्वसशरीराशरीरत्वादिविशेषपरिहाण्या જી "Aho Shrut Gyanam" गगनकुलुमाय Page #196 -------------------------------------------------------------------------- ________________ ४४१ परि. २ सू. २६] स्याद्वादरत्नाकरसहितः माने क्षित्यादिवर्तिनि बुद्धिमत्पूर्वकत्वसामान्ये साधनानहें साधनं योजयति । न च सम्भवति तादृशो विशेषः । यमाथाय क्षिल्यादौ बुद्धिमपूर्वकत्वसामान्य व्यवतिष्ठेत । न चैवं सर्वानुमानोच्छेदप्रसङ्गः । सम्भवद्विशेषविषयत्वादितरेषामनुमानानाम् । न हि न सम्भवति पर्वतनितम्बवती बहिर्विशेषः । तम्माद्यथा कश्चिन्निशान्तमसिमच्छेद्यमाकाशं ५ प्रति व्यापारयन्पुरुषो निगृह्यते, न पुनरसिराकाशं वा । तद्वत् कार्यत्वमपीश्वर इति । यच्च पक्षधर्मातासमर्थनाप्रस्ताब एवोक्तम् ! ये हि यत्कारस्ते तदुपादानाद्यभिज्ञाः । यथा कुलालादयः । सर्वेषां च कार्याणामीश्वरः कर्तेति । तदप्ययुक्तम् । यतः किमेते कुलालादयः स्वकार्यस्य निरवशेषोपादानोपकरणादिवेदिनः कतिपयोपादानोपकरणा- १० दिवेदिनो वा । नाद्यः पक्षः । अदृष्स्य सर्वोत्पत्तिमतां निमित्तहेतोरुपकरणम्यापरिज्ञानात् । नापि सम्प्रदानप्रयोजनविशेषवेदिनः । तस्य सम्प्रदानभेदस्य देवदतादेः प्रयोजनभेदस्य च मधूदकधारणादेरनेकस्यापि सम्भवात् । अथोपादानोपकरणादिमात्र विज्ञानं न समस्तोपादानोपकरणज्ञानं कुलालादीनाम् । तर्हि तेनैव निदर्शनेनेश्वरस्यापि १५ तदुपकरणमात्रज्ञानं स्यात् । तन्मात्रज्ञाने च सर्वज्ञताऽसिद्धेः । कतिपयज्ञो हि तथा सति स्यात् । अथ चोन्मत्तादिवत्तावन्मात्रज्ञानमपीश्वरस्य न सिध्यति । तथा हि । गुजति गुञ्जति गर्जति गायति श्वसिति शुध्यति शाम्यति शङ्कते ॥ खलति खेलति खादति खियते मिषति मेद्यति माद्यति मद्यपः ॥४१०॥ २० न चास्य वचनादिहेतूनां ताल्वादिकानां परिज्ञानमास्ति । निरभिप्रायस्यैव तस्य तत्र तत्र प्रवृत्तिदर्शनात् । यदप्यवादि न हि यत्कार्यं तदखिलमपि कृतबुद्धिमात्मन्युपजनयतीति नियम इत्यादि । तदपि न निकृत्रिमम् । कृत्रिममणिमौक्तिकादौ खातप्रपूरितवसुन्धरायां वाऽकृत्रिममणिमौक्तिकभूभागादिसंस्थानसारूप्यम्य कृत्रिमबुद्धेर- २५ नुत्पादकस्य सद्भावतस्तदनुत्पादस्योपपत्तेः । न च भूभूधरादावप्यकृतक "Aho Shrut Gyanam" Page #197 -------------------------------------------------------------------------- ________________ प्रमाणनयतत्त्वालोकालङ्कारः [परि. २ सू. २६ संस्थानसादृश्यं सम्भवति । अकृतकसंस्थानस्यैव त्वयाऽनङ्गीकारात् । यत्पुनरुक्तम् । कोऽयं कार्यत्वस्य विशेषः । किं बुद्धिमदन्वयव्यतिरेकानुविधानं तदर्शनं वेत्यादि च । तत्रायमेव कार्यत्वस्य विशेषो बुद्धिमता स्वभावप्रतिबद्धोऽभिधीयते । यः खल्वक्रियादर्शिनोऽपि कृत५ बुद्धिमात्मनि जनयति । प्रोक्तश्यायमर्थः प्रायेव । यदप्युक्तमेकत्वं च क्षित्यादिकर्तुरित्यादि । तदपि नावदातम् । बुद्धिमतः साध्यम्यैकत्वनियमे निश्चयाभावात् । एकत्वेन हि तस्य सिद्धिनित्यत्व विभुत्वसर्वज्ञत्वसिद्धौ स्यात् । तथा चेश्वरव्यवहारभाजनमसौ स्यात् । न च नित्यत्वादिसिद्धिः सम्भाव्यते । भिन्नदेशकालकलितं हि कार्यजातमनेकेन संख्यातिक्रान्तेन का कृतं सम्भाव्यते । तथा च सति न तावद्विभुत्वनित्यत्वे । अनेकस्य च कर्तुः स्वस्वविषयोपादानादिमात्रवेदनसिद्धौ क सर्वज्ञत्वम् । अथ बहूनां व्याहतमनसां व्यापारे कार्यमेव नोत्पद्यते । उत्पन्नमपि वा सपदि विपद्यतेति प्रतिकलमुत्पत्तिविपत्तिमात्रव्यापारा वराकी त्रिलोकी कथं कामप्यर्थक्रियां कुर्यादिति चेत् । तदचतुरस्त्रम् । प्रत्येकं हि वैभवादिगुणयोगादीश्वरादीनां व्यापारे स्यादपीयमाशङ्का । यावता साम्प्रतमेकोऽपि तादृङ्ग सिध्यतीत्युच्यते । अर्वाचीनशक्तयश्च भूयांस एकमनेकं वा कार्यमारभ्य निप्पादयन्तो दृश्यन्त एव । ननु नैकत्रापि प्रधानभूतेनैकेन भवितव्यम्, बलीयसा वा, सूत्रधारवत्सेनानीवद्वा । अतस्तस्यैव कर्तृत्वमितरेषां तदनुवर्तित्वादिति २० चेत् । न । तत्रापि नियमाभावात् । स्वस्वप्रयोजनानुरोधेन स्वतन्त्राणा मपि केषांचिदेकसत्त्वादिघटनदर्शनात् । तत्रापि कश्चिदेव प्रथमप्रयोजक इत्यपि नास्ति । अनेकस्यापि तथा हृदयोत्कलितकार्यानिवारणात् । नीचस्यापि वा प्रयोजकत्वसम्भवात् । तस्मात् भ्रमरमधुमक्षि कापिपीलिकादिभिर्मधुक्षत्रवाल्मीकादिवत्क्षुद्रप्राणिभिरप्येकैकमैनाककै२५ लाशादिकरणसम्भावनायां का वार्ता विश्वस्यैकेन क्रियायाः । तत्रा दृष्टजन्मानस्तावत्कृतचेतनानुमितयः क्षितिधरादयस्तावतैव कृतार्थाः । "Aho Shrut Gyanam" Page #198 -------------------------------------------------------------------------- ________________ परि. २ स. २६] स्याद्वादरत्नाकरसहितः ते च तत्कर्तृजन्तब उपादानमतिक्षुद्रपृथिव्यादिद्रव्यमुपकरणं मुखादि सम्प्रदानमात्मानमेव प्रयोजनमात्मनः स्थितिसुखादि जानन्त एव वल्मीकजन्तुवत्प्रवर्तेरन् । सिद्धे च नावश्यमधिष्ठायकं दृश्येरन् स्वभावविप्रकर्षात् । येऽपि दृष्टजन्मानो वृक्षादयः पौरुषेयाः । तत्र चिन्तैव नास्ति । अदृष्टपुरुषव्यापारास्तु ये विन्ध्यादिपरिसरभुवः तेऽपि ५ पिशाचादिप्रकारैरधिष्ठातृभिरसंख्यैः कर्तृमन्त इति कः सर्ववेदी भवतु । ते चाधिष्ठातारो देशकालयोभिन्ना एवेति कुतो विभुत्वनित्यत्वे । न चैवं शङ्काया विरोधकं किंचिदस्ति वस्तुबलप्रवृत्तमनुमानम् । ननु चैवं भवद्भिरपि न स्वीकृतमेव, एतावच्चातिकष्टतरं कल्पयतां वरमीश्वरकल्पनैव लाघवादिति चेत् । सत्यम् । यदि कल्पनामात्रे भरन्यासस्तदा १० भवदुपदेशमेव पुरस्करिष्यामः । यावत्युनरनुमानव्यानं न वर्जयसि । तावदेवास्माकमवश्यमतिनिपुणनिरूपणाभियोगः । अथ क्षुदैरसंख्यैनिर्मिता नर्मदाय इति दुनोति चेतश्चेत् । एकेनाशरीरेण निर्मितास्त इति तु सुष्ठुतराम् । तस्मात् प्रमाणमेव सर्वतो बलवद्यथा स्थापयति तथाऽर्थस्थितिः । अत एतत् दृढं निरूप्यते ! न च क्षुद्रेप्वनुरोधः १५ कश्चित् । क्षुदैरक्षुट्टैरदृश्यैः समानशक्तिभिरधिकशक्तिभिरस्वतन्त्रैः प्रधानसम्मतैरेकैकजन्तुसनाथापरिमितयथैर्वा स्थूलकाणुकैकानेकस्वकाबैंकभागोपादानानादिमात्रवेदिभिश्चतुर्गतिपर्यापन्नैः कृतो भवतु भुवनसन्निवेशः । एक एव कर्ताऽस्य माभूत् । न च जैनैस्तथानुपगमादेक एव कर्ता कार्यत्वात्प्रसिद्धथतीति वक्तव्यम् । एकस्याप्यप्रसिद्धिप्रस- २० ङ्गात् । न च वस्तुबलप्रवृत्तेऽनुमाने परोपगमापेक्षा । तदेवं बुद्धिमन्मात्रे साध्ये उपादानाद्यभिज्ञलक्षणविशेषनान्तरीयकतयाऽभिमतसर्वज्ञसिद्धिरनैकान्तिकी । सर्वकार्यक्रियाया एकाधारस्वनियमासिद्धेः । १ . एवं तत् ' इति भ. पुस्तके पाठः । "Aho Shrut Gyanam" Page #199 -------------------------------------------------------------------------- ________________ प्रमाणनयतत्त्वालोकालङ्कारः [परि. २ सू. २६ यच्च वाचस्पतिना कार्यतानुमानात्कस्यचित्तनुभुवनाद्यभिज्ञतां प्रसाध्य ... सर्वज्ञतासिद्धये परिशेषानुमानं व्यतिरेकापरपर्यावाचस्पत्यभिमतस्य कर्तुः सर्वज्ञत्वोपपादानप्रकारस्य यमुद्यते । तनुभुवनाद्युपादानाद्यभिज्ञः कर्ता तदुपादनप्रकारान्तरस्य नानित्यासर्वविषयवुद्धिमान् । तत्कर्तुस्तदुपादा पर नाद्यनभिज्ञत्वप्रसङ्गात् । न ह्येवंविधस्तदुपादानाद्यभिज्ञो दृष्टो यथाऽस्मदादिः । तदुपादानाद्यभिज्ञश्चायम् । तस्मात्तथेति । तदपि प्रोक्तनीत्या निराकृतमवसेयम् । एवं तस्यैकत्वनिश्चयाभावात् । अनित्यासर्वविषयबुद्धिमत्त्वेऽप्युपादानादिवेदनसम्भवस्योपपादितत्वात् । ननु छाणुकस्यापि कार्यत्वात्कर्ता तदुपादानपरमाणुदर्शनायैषितव्यः । न १० च मांसचक्षुषस्तथा भवितुमर्हन्ति । अन्यथा किमम्मदादिभिरपराद्धम् । यत्तथा न भवामः । तदवश्यं तत्काऽतीन्द्रियदर्शी स्वीक्रियमाणो नेश्वरादन्यो युक्तः । तदपि न युक्तम् । न हि मांसचक्षुष्टेऽपि सर्वेषां साधारणं करणसामर्थ्यम् । अस्मदत्यन्तापकृष्टानामपि पिपीलिकागृध्रवराहादीनामिन्द्रियपाटवातिशयदर्शनात् । क्षोदिष्ठानामेव च केषांचित्परमाणुदर्शनमपि स्यात् । कर्मशक्तिविशेषात् । यथा पिपीलिकानामस्मदगोचरगन्धाणुग्रहणम् । न च कैश्चित्परमाणुरूपसूक्ष्मपदार्थप्रेक्षणे देशकालविप्रकृष्टस्य सूक्ष्मान्तरस्य सकलस्थूलस्य वा तैर्दर्शनं स्यात् । पिपीलिकादिनिदर्शनेनैव कृतोत्तरत्वात् । एवं तर्हि भवतु परमाणोर्दर्शनसम्भावना सकलक्षेत्रज्ञतत्समवेतकाशयविशेषाणां तु २० कथमिति चेत् । न कथंचिदिति ब्रूमः । न हि कार्यक्रिया क्षेत्रज्ञस्वरूपादिपरिज्ञानेनापि व्याप्ता कुलालादौ दृष्टा । किन्तु सम्प्रदानोपकरणवेदनद्वारेण तदाकृष्टिरिप्यते । सा च प्रस्तुतेऽशक्या । उक्तक्रमेणापि तन्मात्रवेदनस्य चरितार्थत्वात् । कर्मणा स्वस्याभि प्रेर्यमाणत्वेन सम्प्रदानताया दुर्वारत्वात् । यथा स्वस्मै मन्दिरं २५ करोमीति । अन्यथाऽनेनैव व्यभिचारप्रसङ्गः । तत्र परसम्प्रदानवेदन १' सम्भवेनासकल ' इति प. भ. पुस्तकयोः पाठः । "Aho Shrut Gyanam" Page #200 -------------------------------------------------------------------------- ________________ परि. २ सू. २६] स्याद्वादरत्नाकरसहितः मन्तरेणापि प्रवृत्तेः । स्वमन्दिरस्य केनचित्कारणात् । अथ मन्दिरादावपि पशुपतिरेव कर्ता नास्मदादिः । सकलकार्यकूटघटनलम्पटो हि धूर्जटिः ! स्वप्नाद्यपि सकलं स एव विधत्ते । परसम्प्रदानवेदी चायमिति । तदचतुरस्रम् । एवं कुलालादेरप्यकर्तृत्वप्रसङ्गेन दृष्टान्ताभावात्कार्यानुमानानुदयापत्तेः । तम्माद्यद्यवश्यं सम्प्रदानतापेक्षं कर्तृत्वम् । तदा स्वात्मापि सम्प्रदानमेषितव्यः । अस्तु वा पर एव सम्प्रदानम् । किन्तु तमपि सम्प्रदानव्यवहारप्रसिद्ध तथाविधचेप्टाविशिष्टदेहाकारं विहाय क्षेत्रज्ञस्वरूपं कुलालादिर्न ज्ञातुमीशः । उपकरणशब्दसंगृहीतान् कर्माशयभेदान् वा । ततो यथा कुलालस्तान् भेदानविद्वान् दण्डचक्रादिवेदनेनैवोपकरणज्ञम्तथानुमीयमाना अपि १० क्षुद्रजन्तवः स्वकीयकरणमुखादिज्ञानेनाप्युपकरणज्ञा भविष्यन्तीति कुतस्त्यमेतत्क्षेत्रज्ञस्वरूपतदीयधम्मधिशियभेदपरिज्ञानम् । अथ पृथिव्यादिकर्तुरशरीरस्य कुतोऽमुखाद्यसंगतिरीित चेत् । अशरीरस्य सिद्धिसङ्गतिरेव नास्तीति कुतोऽस्याङ्गसङ्गतिचिन्ता । एकत्वे हि सिद्धे शरीरी प्रादेशिको न सर्वकर्मणि समर्थ इति सामर्थ्यादशरीरिकर्तृ- १५ सिद्धिप्रत्याशा स्यात् । एकत्वं च दुःसाध्यमित्युक्तम् । अस्तु वाऽयमशरीरी । तथापि न दोषः । नन्वशरीरत्वे दण्डचक्रकरमुखाद्युपकरणानुपपत्तेः पारिशेप्यानुमानेन काशयभेदज्ञानेनैवोपकरणज्ञाननिष्ठति चेत् । तदसुन्दरम् । दिकालसमवायादेरप्युपकरणशब्दसंगृहीतस्य ज्ञानेन तज्ज्ञतामात्रस्यैव कृतार्थत्वात् । कः पुनरसौ विशेषो २०. यतस्तदवस्थस्य दिगादिज्ञानेनैवोपकणरज्ञता न धादिज्ञानेनेति । उभयज्ञानेनैव भवत्विति चेत् । तदयुक्तम् । न हि यावदुपकरणं तावस्कर्ताऽवश्यं ज्ञेयमिति दृष्टम् । ने दिगादिज्ञानेनैवोपकरणविधिस्तदवस्थस्येति निश्चयं ब्रूमो यतो विशेषपर्यनुयोगः क्रियेत । किन्तूपकरणज्ञानेनैवेति दिगादेरपि चोपकरणत्वसम्भवात्तज्ज्ञानमात्रेणैव वोपकरण- २५ १"न ' इति नास्ति भ. पुस्तके । "Aho Shrut Gyanam" Page #201 -------------------------------------------------------------------------- ________________ प्रमाणनयतत्त्वालोकालङ्कारः [परि. २ सू. २६ ज्ञतायाश्चरितार्थत्वान्न पारिशेप्यविश्रान्तिस्तत्रेत्युच्यते । ततो यथा परापरकर्तषु दण्डचक्रादितुरीवेमाद्युपकरणविरहपरम्परायामपरापरैरुपकरणैर्द्धादिबा रेवोपकरणज्ञतास्थितिरुपलब्धा तत्र, तथा किमत्राप्यस्तु, यद्वा धादिमादायैवेति संदेह एव । यदि पुनरन्यदुपकरण न स्यात् ५ पारिशेष्यव्याख्यानं शोभेत । तस्मादशरीरत्वेऽपि न धादिज्ञाना कृष्टिः, किं पुनस्तद्रसिद्धौ । अथ माभू दुपकरणज्ञतया धादेर्वेदयिता। नियमेन कार्यज्ञतया भविष्यति । यतः कर्ता कार्यरूपम्य वेदकः, स एवेश्वरः । इत्यपि न सारम् । यतः कार्यस्य रूपं स्वरूपमात्रमेवोच्यते धर्माधर्महेतुत्वविशेषितं वा । नायः पक्षः । दानहिंसादिकं हि कुर्वन्तो जनास्तं वेदयन्त एव स्वरूपमात्रेण । न च त ईश्वराः । नापि द्वितीयः । यतो न धर्माधर्महेतुत्वेन कार्यरूपनिश्चयस्तत्कारिणोऽप्यवश्यं भावी कुम्भकारवत् । न हि कुम्भकारः कुम्भोऽयं धर्महेतुरधर्महेतुवेति निश्चिनोति । अथास्ति कापि कार्ये धमाधमहेतुत्वनिश्चयः । इदं दानादिकार्य धर्महेतुहिंसादिकं त्वधर्महेतुरिति प्रतीतिरिति चेत् । अन्त्येव १५ क्वचित्कार्येऽसो । परं नास्मादेकान्तिकी सिद्धिः । केषांचित्तन्निश्चय विना पि कार्यकरणदर्शनात् । तद्वस्त्रापि कार्यकरणस्य सम्भाव्यमानत्वात् । ततो न धधिमयोः कस्यचिज्ञानसम्भवः । तदभावाच कथं तदधिष्ठानम् । ततो यथा चेतनानधिष्ठितावपि धर्माधर्टी कार्याय पर्यामुतस्तथा परमाण्वाद्यपि शरीराधारम्भे प्रभविष्यति कृतं चेतनेनाधिष्ठायकेन । ननु परमाण्वादेरचेतनस्य चेतनानधिष्ठितस्य स्वयमेव कथं प्रवृत्तिरिति चेत् । अस्तु तावदचेतनयोरपि धर्माधर्मयोश्चेतनेनानधिष्ठितयोरेव कथं स्वयं प्रवृत्तिरिति प्रतिबन्दिन्यायः । ईश्वरस्यैव तु कथं प्रवृत्तिः । नन्वसौ चेतनस्ततो बुद्धिपूर्व प्रवर्त्यतीति चेत् । तद्दसाविष्टानिष्टोपादानपरिवर्जनार्थं प्रवर्त्तमानोऽकृतार्थत्वेनानीश्वरः स्यात् । बुद्धिपूर्विकायाः प्रवृत्तेहेयोपादेयजिहासोपादित्से अप्यवश्यमङ्गीकर्तव्ये । यत्र ते तत्राकृतार्थत्वं यत्राकृतार्थत्वं तत्रानीश्वरत्वमिति प्रसज्यते । : "Aho Shrut Gyanam" Page #202 -------------------------------------------------------------------------- ________________ परि. २ सु. २६] स्याद्वादरत्नाकरसहितः अथ स्यादेवं प्रसङ्गः, यदि बुद्धिपूर्चिका प्रवृत्तिरीयोपादेयजिहासो पादित्से, परानुजिवृक्षया प्रवृत्तिसम्भवादिति चेत् । परानुनहेच्छयेश्वरस्य प्रवृक्तिस्त्यिस्य पक्षस्य एवं तर्हि परार्थनासौ प्रवृत्तः सदा सर्वजन्तूनां खण्डनम् । सुखमेव जनयेन्न दुःखम् । धर्माधर्मसह. कारिणः कर्तृत्वात्सुखं च दुःखमप्यसौ जनयतीति चेत् । ५. न तर्हि परानुजिघृक्षयाऽसौ प्रवत्तते, अपि तु सहकारिवशात् । यदा यत्र सन्निहितसह कारिकारणमिष्टमनिष्टं वा तत्तदा तत्र जनयतीत्यभ्युपगमात् । परानुजिघृक्षया हि प्रवृत्तिः सत्यपि दुःखहेतुसन्निधाने तं विनिवर्त्य सुखमेव निष्पादयेत् । अथ धर्माधर्मयोः सुखदुःखफलोपभोगेन प्रक्षयादपवर्ग: स्यादिति सुखं' च दुःखमपि करोति । तस्य १०. हि संसारात्प्राणिनो मोचयिप्यामीति परोपकारार्थैव प्रवृत्तिः । मुक्तिश्च प्राणिगणानां धर्माधर्मप्रक्षयात् । तत्प्रक्षयश्च स्वफलोपभोगमन्तरेण न सम्भवतीत्यपारकरुणाकूपारः परमेश्वरस्तथाविधयातनाशरीरादिकरणे प्रवर्तत इति चेत् । ननु धर्माधीवपीश्वरव्यापारनिप्पादनीयावन्यथा वा । आद्यपक्षे धर्माधर्मों निष्पाद्य पुनस्तयोः क्षयकरणे वरमुत्पत्ति- १५ रेव न कृता । तावुत्पाद्य पुनर्विनाशयन्प्रक्षालिताशुचिमोदकपरित्यागन्यावानुम्मरणादीश्वरो न भौतादतिरिच्यते । कथं वा प्राकृतजनवेद्यामपि " प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरम् " इत्यप्यजानानः सर्वज्ञोऽसौ । धर्माधर्मोत्पत्तावीश्वरस्य तु व्यापाराभावे तद्विनाशेऽपि न व्यापारः स्यात् । धर्माधर्मवत्सुखदुःखयोरपीश्वरव्यापारम- २० न्तरेणैव कारणान्तरादुत्पत्तेः । फलोपभोगेन धर्माधर्मयोः क्षयसम्भ वात् । न हीश्वरस्यापि सुखदुःखफलोत्पादनादन्यद्धर्माधर्मक्षयकर्तृ। त्वम् । धर्माधर्मयोरनीश्वरकार्यत्वे च सर्वो हेतुरीश्वरसिद्धयेऽभिहितोऽनैकान्तिकः स्यात् । प्राणिनां चापवर्गनिष्पादनार्थमीश्वरस्य प्रवृत्ती १ . सुखवत् ' इति भ. पुस्तके पाठः । २ “ धर्मार्थ यस्य वित्तेहा तस्यापि न शुभावहा' इति पूर्वार्धम् । पञ्चतन्त्रे पृ. १५.. "Aho Shrut Gyanam" Page #203 -------------------------------------------------------------------------- ________________ ૮ ५ प्रमाणन यत्तत्त्वा लोकालङ्कारः [ परि. २ सु. २६ कथमपूर्वकर्मसंचयंकर्तृत्वमिति न किंचिदेतत् । तस्मान्न बुद्धिपूर्विके श्वरप्रवृत्तिः । २० स्वभावत्वादेवासी प्रवर्त्तत इति चेत् । एवं सति सतोऽपि चैतन्यस्य प्रवृत्त्यनङ्गत्वादचेतनस्यैव स्वभावः किं स्वभावत्वादेवेश्वरस्य प्रवृ-नेप्यते, किमदृष्टकल्पनया | कारकशक्तिपरिज्ञान तिरित्यस्य पक्षस्यान्यान्य पक्षाणां च खण्डनम् | लक्षणस्यास्त्येव चैतन्यस्य प्रवृत्तिं प्रत्यङ्गभावस्तत्परिज्ञानाभावेऽधिष्ठातृव्यापारायोगात् । केवलमिदमित्थं स्वार्थं परार्थं वा करोमीति चेतनाया अभावात्स्वभावतः करोतीत्युच्यत इति चेत् । ननु तत्कारकशक्तिपरिज्ञानं कतिपयकारक - १० शक्तिविषयं समस्तकारकशक्तिविषयं वा । आद्यकल्पनायामधिष्ठातुरसर्वज्ञत्वम् । किं चैतन्नित्यमनित्यं वा । नित्यं चेत्, तदा कारकशक्तिपरिज्ञानस्य नित्यत्वात्सर्वदा तत्कार्यस्योत्पत्तिः स्यात् । अथ न कारकशक्तिपरिज्ञानमित्येवं कार्यस्योत्पत्तिः, किन्तु यदा कारकं तेनाधिष्ठितं भवति, न च यज्ज्ञानं तदधिष्ठीयत एवेति नियमः, किन्तु १५ ज्ञानमेवा धिष्ठीयत इति, ततो न कश्चिद्दोषः । तदसत् । यतः प्रयत्न गोचरीभूयमापन्नत्वमधिष्ठितत्वमुच्यते । प्रयत्नस्यापि च नित्यत्वात्तदवस्था सदा तत्कार्योत्पत्तिः । अथानित्यं तत्, यदा हि यत्कारकं यत्कार्थमुत्पादयति तच्छक्तिपरिज्ञानमपि तदैवास्योत्पद्यते । तदप्ययुक्तम् । यतो यदि कारकं तावत्स्वयमेव कार्योत्पादनप्रागल्भ्यमभ्यस्यति तदा तच्छक्तिपरिज्ञानेन सिद्धोपस्थायिना किं नाम कर्तव्यम् । अथ यदा यत्कारकशक्तिगोचरं संवेदनं जायते तदा तत्कारकं कार्यं करोतीत्युच्यते । नन्वेतस्य विज्ञानस्य प्रतिनियतकारकशक्तिगोचरतायां किं नियामकम् । न खल्वेत दैन्द्रियकं मानसं वा । तद्धि यत्र यत्रेन्द्रियं मनो वा व्यापिपर्ति तत्र तत्र समुत्पाद्यत इति युक्तम् । ईश्वरस्य २५ त्विन्द्रियमनसोरभावात्कथमेवं प्रतिनियमः | अथ समस्तकारकशक्तिविषयं तत्परिज्ञानम् । ननु तदपि नित्यमनित्यं वा । यद्यनित्यम् । " Aho Shrut Gyanam". Page #204 -------------------------------------------------------------------------- ________________ परि. २ स. २६] स्याद्वादरत्नाकरसहितः तदा सर्वत्र सर्वकार्याणामेकदैवोत्पत्तिः स्यात् । तत्परिज्ञानस्य प्रवृत्तिहेतोरक्रमत्वात् । नित्यं चेत्, सर्वदा सर्वत्र सर्वकार्याणामुत्पत्तिर्भवेत् । सर्वदा सर्वत्र सहकारिणामभावान्नेति चेत् । न तर्हि तत्परिज्ञानस्य समस्तकारकशक्तिविषये प्रवृत्तिः । प्रवृत्तौ तु सर्वसहकारिणामपि तत्परिज्ञानायत्तजन्मनां किं न सर्वदा सर्वत्रोत्पत्तिः । सहकारिणां तत्परि- ५ ज्ञानायत्तोत्पत्तिकत्वे कार्यमपि तथैव स्यात् । तत्परिज्ञानस्याक्रमत्वेऽपि स्वभाव एव तस्येत्थं भूतो येन कदाचित्किंचित्कचित्करोतीति चेत् । न तर्हि तत्परिज्ञानस्य प्रवृत्ति प्रत्यङ्गभावः । प्रवृत्तेस्तदक्रमानुषिधानाभावात् । यः खलु यत्कारणं तत्तस्य क्रमाक्रमावनुविधत्ते । अन्यथा कारणस्याक्रमत्वेऽपि. कार्यस्य क्रमेण भवतः, क्रमेऽपि वा १० कारणस्याक्रमण कार्यस्य भवतः, स्वातन्त्र्ये तत्कार्यत्वमेव न स्यात् । . तस्मात्तत्परिज्ञानम्याक्रमत्वेऽपि क्रमेणाविर्भवन्ती प्रवृत्तिः स्वभावमेव कारणत्वेनात्मसात्करोति न तत्परिज्ञानलक्षणं चैतन्यमित्यचेतनस्यापि स्वभावत एव प्रवृत्तिरस्त्वलमधिष्ठातृकल्पनया । नन्वधिष्ठातारमन्तरेणैवाचेतनस्य प्रवृत्तौ तन्वादेरप्पनधिष्ठितस्थैव किं न प्रवृत्तिः स्यादिति १५ चेत् । न। तम्यानधिष्ठितस्यैव प्रवृत्तौ विष्टिकर्मकरादेरपि प्रवृत्तिस्तथैव किं न भवेत् । अनधिष्ठितस्याप्रवृत्तिरिति चेत् । तन्वादेरप्येवमस्तु । तन्वादिवट्ठीजादेरप्यनधिष्ठितम्यैवं किं नाप्रवृत्तिः स्थदिति चेत् । तवाऽपि विष्टिकरादिवत्कुम्भकारेश्वरादेरप्यनधिष्ठितम्पाप्रवृत्तिः किं न प्रसज्यते । कुम्भकारादेरनधिष्ठितस्यैव प्रवृत्त्युपलम्भान्नाधिष्ठितस्य प्रवृत्ति- २० रिति । तत्किमन्यत्राधिष्ठातृवशात्प्रवृत्तिरुपलब्धा । येनानाधिष्ठितम्य बीजादेरप्रवृत्तिः समयंत । प्रत्यक्षेणानुपलभ्यमानाऽप्यधिष्ठितस्य बीजादेः प्रवृत्तिास्यादिसाधयेणाचेतनत्वहेतुनाऽनुमीयत इति चेत् । तथा कुम्भकारेश्वरादेरप्यधिष्ठातृवशात्प्रवृत्तिरप्रत्यक्षाऽपि विष्टिकर्मकरादिसाधाचेतनत्वहेतुनाऽनुमीयत इति किं नेप्यते । चेतनत्वाचेतनत्व- २५ हे तोर्विशेषाभावात् । न विशेषाभावः पक्षस्य प्रत्यक्षबाधितत्वेन "Aho Shrut Gyanam" Page #205 -------------------------------------------------------------------------- ________________ प्रमाणनयतत्त्वालोकालङ्कारः परि. २ स. २६ चेतनत्वाख्यस्य हेतोः कालात्ययापदिष्टत्वादिति चेत् । न । कालात्ययापदिष्टत्वम्याचेतनत्वसाधनेऽपि समानत्वात् । बीजादावप्यधिष्ठातृसद्भावस्य प्रत्यक्षबाधितत्वात् । वीजादावधिष्ठातुरतीन्द्रियत्वात्प्रत्यक्षेणाबाधनमिति चेत् । तदन्यत्रापि समानम् । कुम्भकारेश्वरादावप्यधिष्ठातुरती५ न्द्रियत्वात् । अप्रेरितः करोमीत्यनुभवः । कुम्भकारादेरधिष्ठातुर्बाधक इति चेत् । न । अदृष्टवदज्ञातस्यापि प्रेरकस्य प्रेरकत्वसम्भवात् । कुतोऽन्यथा पश्वादीनां प्रेरकत्वेनादृष्टमजानतां प्रवृत्तिः । तस्मादचेतनत्वहेतो/जादावधिष्ठातृसद्भावस्याप्रत्यक्षस्यापि सिद्धिमिच्छता विष्टि करादिव्यतिरिक्तस्याशेषस्यापि चेतनवर्गस्यापि, अधिष्ठातृसद्भावसिद्धिश्चे१० तनत्वहेतोरियतामविशेषात् । एवं चापरापराधिष्ठातृसद्भावकल्पनयाऽन वस्थानान्न बहुप्वपि युगसहस्रेषु कार्योत्पत्तिः स्यात् । ननु स्वतोऽचेतनस्य देशकालनियमेन प्रवृत्त्ययोगादविष्ठितत्वप्रयोजकादचेतनत्वहेतो/जादावधिष्ठातृसद्भावसिद्धियुक्ता । न तु चेतनत्वहेतोः कुम्भकारे श्वरादौ । चेतनस्याधिष्ठात्रभावेऽपि देशकालनियमेन प्रवृत्तिसद्भावादिति १५ चेत् । तदसत् । अचेतनस्याधिष्ठातारमन्तरेणैव प्रवृत्तिनियमस्य प्रागेव समर्थितत्वादचेतनत्वस्याप्यधिष्ठातृसद्भावप्रयोजकत्वाभावात् । अतः कचिदचेतने तन्वादावधिष्ठितत्वाचेतनत्वयोः सहभावी दृष्ट इत्यचेतनत्वम्य भवता गमकत्वमङ्गीकर्तव्यम् । तच्च कपित्सहभावदर्शनं चेतनत्वाधिष्ठितत्वयोरप्यस्तीति चेत्, तस्यापि गमकत्वमभ्युपेयम् । नो २० चेत्, अन्यत्रापि नोपेयम् । यतो यत्राधिष्ठातोपलभ्यते तत्रैवाऽसावस्ति नान्यत्रेत्येतदेव ज्यायः । एतेन तद्प्यपान्तं यवाचि कादाचित्कविचित्रसहकारिलाभेनेत्यादि धमाधम्मी चेतनाधिष्टितौ प्रवर्तते अपेतनत्वादित्यादि च । किं च धर्माधर्मयोरचेतनत्वं सर्वथा स्या स्कथञ्चिद्वा । आद्यकल्पे प्रतिबाद्यसिद्धो हेतुः । चेतनादात्मनः कथं २५ चिदभिन्नयोंर्धम्माधर्मयोरपि चेतनत्वेन जैनैः स्वीकरणात् । द्वितीयपक्षे तु वाद्यसिद्धिः । कथञ्चिदचेतनत्वस्य धर्माधर्मयोर्भवतामसिद्धेः । १ - विष्टिकर्मकरादि' इति भ. पुस्तके पाठः । "Aho Shrut Gyanam" Page #206 -------------------------------------------------------------------------- ________________ परि. २ सू. २६ ] स्याद्वादरत्नाकरसहितः सितरश्मिकलावचूलसिद्धौ समयो यः पुनरौच्यत प्रमाणम् । ननु तस्य सखे प्रमाणभावं परतः किं यदि वा स्वतो ब्रुवीथाः ॥२११॥ विकल्पे प्राचि संवादाद्विसंवादव्यपायतः । आप्तेन गदितत्वाद्वा स्यात्प्रामाण्यविनिर्णयः ॥ ४१२ ॥ संवादोऽस्ति न तावदत्र निखिलप्रोक्तोपपत्तिक्षया देकर कचिदस्ति दृष्टविषये तस्यैष चेकि ततः । नोकं न समम्ति सत्यमुदितं लोकायतानामपि ग्रन्थे किं च ततो यतोऽपि स भवेत्सत्यः समन्तादपि ॥४१३॥ विसंवादाभावः पुनरिह कथं निर्णयपदं __ प्रसपेत् व्याश्चेत् कचन तदनालोकनवशात् । त्वदीयं तन्त्रत्वाध्यभिचरति विश्वस्य तु न त द्विना विश्वज्ञातन् प्रभवति सुविज्ञातुमपरः ॥ ४१४ ।। आप्तेन गदितत्वातु तत्प्रामाण्यस्य निश्चये । परस्पराश्रयाभिख्याद्दोषान्मोक्षः कथं भवेत् ।। ४१५ ॥ आप्तसिद्धौ हि तत्प्रोक्तशब्दस्य स्यात्प्रमाणता । सत्यां च तस्यामातस्य सिद्धिः स्यादपकल्मषा ॥ ४१६ ॥ न स्वतस्तु समयप्रमाणतामक्षयादतनयाः प्रपेदिरे । आगमादपि पुरारिसाधनं धीमतां तदुपपद्यते कथम् ॥ ४१७ ॥ एवं च-- कार्यत्वादिविचित्रयुक्तिपटलीकोदण्डयष्टिः स्फुटं सेयं सम्प्रति दुष्टदूषणघुणैर्भिन्ना बभळे क्षणात् ॥ तस्मादस्तु कथं समस्तजगता निर्वतनैकाग्रधी श्चन्द्रार्धाभरणो भवेदखिलविन्निःसंशयं यद्वशात् ॥ ४१८ ॥ केचित्प्लवन्ते बहिरेव तावत् को चेत्पुनमध्यममामुवन्ति ।। कुम्भोद्भवाम्भश्च भवेत्स कश्चिद्वादाब्धिमेतं रभसात्पिबेद्यः ॥४१९॥ २५ २९ "Aho Shrut Gyanam" Page #207 -------------------------------------------------------------------------- ________________ प्रमाणनयतत्त्वालोकालङ्कारः परि. २ सू. २६ अत्र कापिलः कश्चिदाह । सेश्वरसांख्यमतमुपाय कापिले दर्शनेऽद्यापि प्रतिष्ठामधितिष्ठति ।। तत्खण्डनं वि स्तरतः । प्रवादिनः पराकर्तुमीश्वरं कथमीश्वराः ॥४२० । तथा चाह पतञ्जलिः, "क्लेशंकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः” इति । तत्र च 'अविद्यास्मितारागद्वेषाभिनिवेशाः क्लेशाः'। अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिरविद्या । दृग्दर्शनशक्त्योरेकात्मतैवास्मिता । दृक्शक्तिरात्मा दर्शनशक्तिवुद्धिस्तयोरेकात्मसैव या मोहादभानस्य स्मिता । सुखानुशायी रागः । सुखनिबन्ध लक्षणश्चित्तधर्मोपरागः । दुःखानुशायी द्वेषः । दुःखजनके पदार्थे १० हेयत्वनिवन्धो द्वेषः प्रसिद्धः । स्वरसवाही विदुषोऽपि तथा रूढोऽ भिनिवेशः । स्वरसवाही कारणनिरपेक्ष एव न केवलमविदुषो विदुघोऽपि तथा तेनात्मना रूढोऽभिनिवेशः । यथा जन्मनः प्रभृति प्राणिनां मरणत्रास इति । कर्माणि शुभाशुभानि । तद्विपाको जात्यायुभोगाः । आशया नानाविधास्तदनुगुणाः संस्काराः । तैरपरामृष्टोऽमलिनीकृतो १५ यः स ईश्वर इति । न चेत्थं तदपरामृष्टताविशेषे मुक्तात्मनामीश्वरत्वं प्रसज्यतेत्यभिधातव्यम् । तेषां सर्वदैव बन्धेनापरामृष्टताया असम्भवात् । वन्धत्रयस्य प्राकृतिककारिकदाक्षिणसंज्ञम्य मुक्तेः पूर्व तेषां सद्भावात् । तत्र प्रकृतावात्मनो ज्ञानाचे प्रकृतिमुपासते तेषां प्राकृतिको बन्धः । यतः पुराणे प्रकृतिलया२० प्रत्युच्यते, " पूर्ण शतसहस्रं तु तिष्ठन्त्यव्यक्तचिन्तकाः" इति । वैकारिको बन्धस्तेषां ये विकारानेव भूतेन्द्रियाहङ्कारवुद्धीः पुरुषबुद्धयोपासते । यान्प्रतीदमुच्यते " दशमन्वन्तराणीह तिष्ठन्तीन्द्रियचिन्तकाः । भौतिकास्तु शतं पूण सहस्रं त्वाभिमानिकाः ॥१॥ बौद्धाः शतं सहस्राणि तिष्ठन्ति विगतज्वराः " इतीष्टापूर्ते २५ दाक्षिणः । “पुरुषतत्त्वानभिज्ञो हीष्टापूर्तकारी कामोपहतमना बध्यत" १ पातञ्जलदर्शने १।२४. २ पा. द. २-३. "Aho Shrut Gyanam" Page #208 -------------------------------------------------------------------------- ________________ परि. २ सू. २६ ] स्याद्वादरत्नाकर सहितः " इति । अनेन बन्धत्रयेण सकलकालमनाकलितः कलानिधि कलावचूल एव भगवान् । तदपरे त्वात्मनो बन्धत्रयमिदं विवेकज्ञानेन समूलमुन्मूल्य मुक्ताः सम्पद्यन्ते । नित्यमुक्तस्य चेश्वरस्य न पूर्वा बन्धकोटिरस्ति । यथा संसारिमुक्तात्मनाम् । नाप्युत्तरा । यथा प्रकृतिलीनतत्त्वज्ञानानां योगिनाम् । ते हि मुक्ति प्राप्याऽपि पुनर्बन्धभाजो जायन्ते । ऐश्वर्ययोगाद्वाऽयमीश्वरः । तच्चैश्वर्यमष्टप्रकारम् । तद्यथा, अणिमा, लधिमा, महिमा, प्राप्तिः, प्राकाम्यं, वशित्वं, ईशित्वं यत्र कामावसायित्वं चेति । तत्राणिमा भवत्यणुः । यतः सर्वभूतैरदृश्यः सन् सर्वत्र लोके संचरति । लघिमा लघुर्भवति । यतः सूर्यमरीची नालम्ब्य सूर्यलोकं याति । महिमा महान् भवति । यस्मादल्पोऽपि नागनग- १० नगरगगनपरिमाणः सम्पद्यते । प्राप्तिर्यतः सर्वे भावाः सन्निहिता भवन्ति । तद्यथा भूमिष्ठ एवाङ्गुल्यग्रेण स्पृशति चन्द्रमसम् । प्राकाम्यमिच्छानभिघातः । यतो भूमान्मज्जति निमज्जति च यथोदके । वशित्वं यतः पृथिव्यादिषु भूतेषु गोघटादिषु च भौतिकेषु वशी स्वतन्त्रो भवति । ईशित्वं यस्माद्धतिभौतिकेषु प्रभवस्थितिव्ययानामीष्टे । यत्र कामावसा - १५ यित्वं यतः सत्यसंकल्पता भवति, यथा ह्यस्य संकल्पो भवति भूतेषु तथैव भूतानि भवन्ति । अन्येषां हि निश्चया निश्चेतव्यमनुविधीयन्ते ऽस्य तु निश्चेतव्याः पदार्था निश्चयमिति । प्रवृत्तिश्चास्य सकलसंसारिजनानुग्रहार्थमिति । अयं हि कल्पप्रलयमहाप्रलयेषु समग्रं जगदुद्धरिष्यामीति प्रतिज्ञावानवतिष्ठते । अयं च योगिभिर्वाचकेन प्रणवेन जप्यमानस्तेभ्योऽभिमतं फलं प्रयच्छति । कालेनानवच्छेदाच्चासौ पूर्वेसामपि कपिल महर्षिप्रभृतीनां गुरुः । ते हि कल्पमहाकल्पादिकालेनावच्छिद्यन्ते न त्वीश्वर इति । २० निःशेषां यः प्रतिकलमिमां भूर्भुवःस्वस्त्रिलोकीमेकः सम्यक्कलयतितरां शाश्वतैकस्वभावः || १' अनेन च ' इति प. भ. पुस्तकयोः पाठः । " Aho Shrut Gyanam" ४५३ ५ २५ Page #209 -------------------------------------------------------------------------- ________________ ४५४ प्रमाणनयतत्त्वालोकालङ्कारः [परि. २ सू. २६ सिद्धस्तस्मादणिमलघिमाद्यष्टधैश्वर्यशाली कर्मक्लेशैर्न खलु कलित: सोऽत्र देवः कपाली ॥ ४२१ ॥ स्वमक्रियाविरचनप्रगुणाशयेन श्रद्धाजडेन भवता गदितं यदत्र ॥ किंचित्सखे कपिलदर्शनबद्धबुद्धे तदप्यमाणमधुना शृणु सावधानः ॥ ४२२ ।। तथा हि यत्तावदवादि क्लेशेत्यादि तन्नोपपत्तिपथमवतरति । यतः क्लेशादिभिरपरामृष्टत्वमानं तस्य स्वरूपं तस्मिन्सत्यशेषज्ञत्वं वा। प्रथमपक्षे मुक्त एवासौ स्यात्तैरपरामृष्टत्वात्तदन्यमुक्तवत् । न पुनरीश्वरः । १. अन्यथा तदन्यमुक्तानामपीश्वरत्वप्रसक्तिः । सर्वदा तैरपरामृष्टत्वे सत्य शेषज्ञत्वं तस्य स्वरूपं वक्तव्यम् । तत् कुतः सिद्धम् ! अशेषकर्तृत्वादैश्वर्याश्रयत्वाद्वा । प्रथमपक्षे स किं स्वतन्त्रः सर्वं कार्यं कुर्यात्, प्रकृतिपरतन्त्रो वा । यदि स्वतन्त्रः, तदा नैयायिकाद्यभ्युपगतगिरीशान्न विशिष्यत इति तद्दपणेनैव दुष्टताऽस्य प्रतिपत्तन्या । अथ प्रकृतिपर१५ तन्त्रः, तदपि न सुसूत्रम् । प्रकृतेः स्वरूपत एवासिद्धरसिद्धिश्चास्याः पुरतः पराकरिप्यमाणत्वात् । प्रकृतिपरतन्त्रता च त्रिलोचनस्याऽतिशयाधानान्मिलित्वैककार्यकारित्वाद्वा स्यात् । न प्रथमपक्षः श्रेयान् । सर्वथा नित्यत्वेनाविकारिणः शङ्करस्य प्रकृत्यातिशयाधानासम्भवात् । द्वितीयप क्षोऽपि न ज्यायान् । सकलकार्यागां योगपद्येनोत्पत्तिप्रसक्तेः । अप्रति२० हतसामर्थ्यस्य शङ्करप्रधानाख्यकारणयुग्मस्य नित्यसन्निहितत्वेना विकलकारणत्वात्तेषाम् । अथ यद्यपि कारणयुग्ममेतन्नित्यसन्निहितं तथापि सकलकार्याणां न योगपद्येनोत्पत्तिः यस्मादीश्वरस्य प्रधानगतास्त्रयो गुणाः सहकारिणः सन्ति रजःप्रभृतयः । तेषां च क्रमेणोद्धृतवृत्तित्वा कार्येप्वपि क्रमो भवति । तथा हि यदोद्भूतवृत्तिना रजसा युक्तो २५ भवति भर्गस्तदा सर्गहेतुः कार्याणाम् । यदा तथाविधेन सत्त्वेन संसृज्यतेऽसौ तदा स्थितिहेतुस्तेषाम् । यदा पुनस्तादृशेन तमसा "Aho Shrut Gyanam" Page #210 -------------------------------------------------------------------------- ________________ परि. २ सू. २६ ] स्याद्वादरत्नाकरसहितः समायुक्तोऽयं तदा प्रलयहेतुस्तेषामिति चेत् । तदप्ययुक्तम् । यतः प्रकृतीश्वरयोः सृष्टिस्थितिग्रलयानां मध्येऽन्यतमोत्पादने शक्तिरस्ति न वा । अस्ति चेत्, तर्हि सृष्टिसमयेऽपि स्थितिप्रलयप्रसक्तिरविकलकारणतया सृष्टिवत् । एवं स्थितिकालेऽपि सृष्टिप्रलययोः प्रलयकालेऽपि सृष्टिस्थित्योः प्रसक्तिः । न चैतद्युक्तम् । प्रतीतिविरोधात् । अथ ५ नास्ति सामर्थ्य तदैकमेव सृष्टयादीनां मध्ये कार्य सदा स्यात् । यजनने तयोः सामर्थ्यमस्ति, नापरं तज्जनने तयोः सामर्थ्यासम्भवात् । अविकारिणोश्चानयोः पुनः सामोत्पत्तिविरोधात् । अन्यथा नित्यैकस्वरूपताव्याहतिः । उद्धृतवृत्तित्वं च रजःसत्त्वतमसां नित्यमनित्यं वा भवेत् । न तावन्नित्यम्, कादाचित्कत्वात् । सृष्टयादि- १० योगपद्यप्रसक्तेश्च । अथाऽनित्यम् , तर्हि कुतो जायेत । प्रकृतीश्वरादेवाऽन्यतो वा स्वातन्त्र्येण वा । प्रथमपक्षे सदाऽप्यस्य सद्भावप्रसङ्गः । प्रकृतीश्वराख्यस्य हेतोः शाश्वतिकतया सदा सन्निहितत्वात् । अथान्यतः, तदपि स्वसिद्धान्तबाधाविधायकम् , प्रकृतीश्वरव्यतिरेकेणापरकारणस्य भवताऽनभ्युपगमात् । तृतीयपक्षे तु देशकालनियमे- १५ नास्याविर्भावविरोधः । स्वातन्त्र्येण भवतस्तन्नियमानुपपत्तेः । स्वभावान्तरायत्तप्रवृत्तयो हि भावाः कादाचित्काः स्युस्तद्भावाभावप्रतिबद्धत्वातत्सत्त्वासत्त्वयोः । नाऽन्ये । तेषामपेक्षणीयस्य कस्यचिदभावात् । अपेक्षणीयसद्भावे चा स्वातन्त्र्येणोत्पादविरोधात् । तन्न प्रकृतिपरतन्त्रोऽपि त्र्यक्षः सर्वकार्यकारी । कर्तृत्वाभ्युपगमे वाऽस्य "अकर्ता निर्गुणः शुद्धः" २० इत्यादेरात्मलक्षणस्यानुपपत्तिः । अथाऽन्यात्मनामेवैतल्लक्षणं नेश्वरस्य, तस्य तेभ्यो विशिष्टत्वात्तेनायमदोष इति ! नन्वेवं शुद्धत्वादेरपीश्वरस्वरूपत्वाभावप्रसङ्गादतीव तस्य तेभ्यो विशिष्टत्वं स्यात् । ततः सर्वकर्तृत्वस्य त्रिलोचने विचार्यमाणस्य कथञ्चिदप्यसिद्धनातस्तस्य सर्वज्ञत्वसिद्धिः । नाप्यैश्वर्याश्रयत्वात् । ऐश्वर्य हि तत्र स्वाभाविक २५ प्रकृतिकृतं वा स्यात् । न तावत्स्वाभाविकम्, बुद्धिधर्मतया सांख्यैः "Aho Shrut Gyanam" Page #211 -------------------------------------------------------------------------- ________________ प्रमाणनयतत्त्वालोकालङ्कारः परि. २ सू. २६ स्तम्याभ्युपगमात् । चैतन्यमेव हि तैरात्मनि स्वाभाविक रूपमभ्युपगतम् । अथ प्रकृतिकृतम्, तथा हि यदा प्रकृतिर्बुद्धिलक्षणेन विकारेण परिणमते तदा बुद्धयवस्थाविशेषा धर्मज्ञानेश्वर्यादयः प्रादु भवन्ति इति । एतदपि नोपपत्तिमत् । इत्थमीश्वरस्य त्वयैवैश्वर्याभाव५ प्रतिपादनात् । न खलु बुद्धिपरिणामस्यैश्वर्यस्यासम्भवे ततोऽर्थान्तरभूतस्य भूतपतेस्तद्युक्तम् । अन्यात्मनोऽपि तत्प्रसक्तेः । अथ प्रमथाधिपतेर्बुद्धया सह सम्बन्धात्तस्यैव तन्नान्यस्येत्युच्यते । ननु कोऽयमीश्वरेण साकं बुद्धेः सम्बन्धः, समवायः संयोगादिरीश्वरोद्देशेन प्रवृत्तिमानं वा । न तावत्समवायः । अन्यधर्मस्यान्यत्रानुपपत्तेः । यो यद्धर्मः स ततोऽन्यत्र न समवैति । यथा चिद्रूपता पुरुषस्य । प्रकृतिधर्मश्च बुद्धिः । तस्मात्ततोऽर्थान्तरशम्भौ न समवैतीति । न च स्फटिकादिसमवेतेन शोणिमादिधर्मेणानैकान्तः । जपापुष्पसन्निधाने स्फटिकादेरेव तथा परिणमनात् । एतच्च प्रतिबिम्बोदयविचारावसरे सविस्तरमुपपादयिष्यते । आत्मनोऽपि बुद्धिरूपतया परिणते प्रकृतिसन्निधाने तथा परिणामाङ्गीकारे १५ चिच्छक्तिरपरिणामिनी, अप्रतिसंक्रमेत्यभ्युपगमविरोधः । तन्नेश्वरेण सह बुद्धेः समवायलक्षणः सम्बन्धो युज्यते । नापि संयोगस्वरूपः । बुद्धेरद्रव्यत्वात् । अतिप्रसङ्गाच्च । सर्वैरप्यात्मभिनित्यव्यापिभिर्बुद्धेः संयोगो विद्यत एव । एतेन संयुक्तसमवायादिरपि प्रतिव्यूढः । असम्भवस्यातिप्रसङ्गस्यात्राप्यविशेषात् । अथेश्वरोद्देशेन प्रवृत्तिमात्रमे२० वास्यास्तेन सम्बन्धः । तदप्यसाधु । ईश्वरोद्देशेनास्याः प्रवृत्तेरसम्भ चात् । पुरुषार्थकर्त्तव्यतावशेन हि प्रकृतेः प्रवर्त्तमानाया बुद्धयादयो विकारा व्यक्तिमासादयन्ति । न चेश्वरस्य कश्चित्पुरुषार्थः कर्तव्योऽस्ति । नित्यमुक्तत्वेनास्य कृतकृत्यत्वात् । कथं तमुद्दिश्य बुद्धिः प्रव तेत । अप्रवृत्तायां चास्यां कथं तस्यैश्वर्यसम्भवः । तन्नैश्वर्याश्रयत्वादपि २५ तस्य सर्वज्ञत्वसिद्धिः । एवं च, ऐश्वर्ययोगाच्चायमीश्वर इत्यादिकं नन्वीश्वर इत्यन्तं सर्वं प्रत्युक्तमवगन्तव्यमिति । १' संबन्धसद्भावात् ' इति प. भ. पुस्तकयोः पाठः । "Aho Shrut Gyanam" Page #212 -------------------------------------------------------------------------- ________________ परि. २ सु. २५] स्याद्वादरत्नाकरसहितः ४५७ भो भोः सांख्यास्तदयमियता विस्तरेण व्यपास्तः ___ सर्वः सम्यग्भवदभिहितः पूर्वपक्षप्रबन्धः ॥ एवं चैताः सितकरकलामौलिसंसिद्धिवार्ताः ___ कीर्तेरन्तझटिति भवतां पश्यतामेव याताः ॥ ४२३ ॥२६॥ विक्षिप्य तीर्थकमतान्यखिलानि युक्त्या सर्वज्ञसाधनमिदं विहितं यदित्थम् ॥ तद्युक्तमेव कवलैः पुनरस्य भुक्तो सार्वज्ञमति घटनां न कथञ्चनापि ॥ ४२४ ।। इति ब्रुवाणमाशाम्बरं प्रत्याहन च कवलाहारवत्त्वेन तस्याऽसर्वज्ञत्वं, कवलाहार- १० सर्वज्ञत्वयोरविरोधादिति ॥ २७ ॥ तस्याऽर्हतः । शेषमुत्तानार्थम् । नन्त्रविरोधादित्यसिद्धम् । तयोविरोधसाधकस्यानुमानस्य सद्भावात् । .... तथा हि विवादास्पदः केवली कवलाहारवान्न वलिनः कवलाहारनिषेध भवति छझस्थीद्वजातीयत्वाद्यः पुनः कवला- १५ इति दिगम्बरपूर्वपक्षस्य हारवान्स न च्छमस्थाद्विजातीयो यथास्मदादिः। विस्तरश: उपपादनम् । "छमस्थाच विजातीयः केवली तस्मात्कवलाहारवान्न भवतीति । न चात्र हेतोरसिद्धत्वमुद्भावनीयम् । वादिप्रतिवादिभ्यां छद्मस्थाद्विजातीयत्वस्य केवलिनि प्रतिपन्नत्वात् । अन्यथा छद्मस्थ इव केवलिन्यप्यकेवलित्यप्रसक्तेः । न च केवली कवला- १० हारवान्, देहित्वादस्मद्रादिवदित्यनुमानबाधितत्वं पक्षस्य शङ्कनीयम् । देहित्वस्य त्रिदशादिमिळभि चारात् । ते हि देहिनोऽथ च कवलाहारवन्तो न भवन्ति । कवलाहारविलक्षणाहारवत्त्वेन तेषां परमागमे प्रतिपादनात् । ननु केवलिनः कवलाहारवत्त्वं यदि नाभ्युपेयते तदा १ दिगम्बरम् । छमस्थाद्विजातीयत्वे "Aho Shrut Gyanam" Page #213 -------------------------------------------------------------------------- ________________ प्रमाणनयतत्त्वालोकालङ्कारः [परि.२ सू. २७ कथं तस्य शरीरे औदारिकत्वव्यपदेशः स्यादित्यपि नारेकणीयम् । न खलु तत्र कवलाहारनिबन्धनमौदारिकव्यपदेशं प्रतिजानते सन्तः । किं तर्हि प्रधानपुद्गलारब्धत्वनिबन्धनम् । उदारैः सर्वपुद्गलराशिमध्यप्रधानैः पुद्गलैरारब्धमौदारिकमिति व्युत्पत्तेः । यदपि “ सुहुमिगिन्दियपभई ५ जाक्सजोगिकेवलित्ति सवे आहारगा जीवा " इत्यनेन वचनेनैकेन्द्रियप्रभृतीनां सयोगिपर्यवसानानां प्राणिनामाहारवत्त्वेन सूत्रे प्रतिपादनात्कवलाहारित्वं केवलिन: सितवाससः प्रतिपेदिरे । तदपि सूत्रार्थानवबोधविजृम्भितम् । तत्र हि सूत्रे भगवतः केवलिन एकेन्द्रियादिभिः सह निर्देशान्निरन्तराहारोपदेशाच्च शरीरप्रायोग्यपुद्गलग्रहणमात्रमाहार१० त्वेन विवक्षितम् । अन्यथा निरन्तराहारः कवलाहारेण भगवान्केवली भवेत् । न चैतदिष्टं भवद्भिरपि । अथैकेन्द्रियादिभिः सह निर्देशेऽपि निरन्तराहारोपदेशेऽपि च सूत्रे यथासम्भवमाहारवत्त्वव्यवस्थितेः केवलिनः कालाहारोऽपि कादाचित्को व्यवस्थाप्यते । इतरथाऽम्मदादेरिव तस्य दीर्घकालं देह स्थितेरभावप्रसंगादित्यभिधीयते । तदपि न परीक्षा१५ क्षमम् । एवं हि सर्वज्ञतानिश्चयोऽपि तत्र दुर्लभः स्यात् । काव लिकाहारोपलब्धशरीरेऽस्मदादावसर्वज्ञत्वस्यैवोपलम्पमात् । समाकर्ण्यते च समये कावलिकाहार विनाऽप्यौदारिकदेहावस्था नातिशयः प्रथमतीर्थाधिनाथप्रमुखाणाम् । तथा हि । श्रीनाभेयजिनेश्वरः किल पुरा पीनांसपीठी लुठत् २० कालिन्दीजलनीलकुन्तलजटाजालं सलीलं वहन् । १ न शकनीयम् ! २ तत्त्वार्थ. अ. २ स. २. ३ चैत्रबहुलस्य अष्टमांदिवसे दिवसस्य पश्चिमे भागे सुदर्शनायां नाम शिबिकायां देवमनुजासुरसहितया पर्षदा-जनश्रेण्या समनुगम्यमानमार्ग : यावत् विनिसायाः नगर्याः मध्यभागेन निर्गच्छति निर्गत्य यत्रैव सिद्धार्थवन मुद्यानं यत्रैव अशोकनामा प्रधानवृक्षः तनैवोपागच्छति । उपागत्य अशोकवृक्षस्याधः यावदात्म् - नैव चतुमौष्टिक लांच करोति । चतसृभिमुष्टिभिलौंचे कृते सति अवशिष्ट एका मुष्टिं सुवर्णवर्णयोः स्कन्धयोरुपरि लुठन्ती कनककलशोपरि विराजमानां नीलकमल मालामिव विलोक्य हृष्टचित्तस्य शक्रस्य आग्रहेण रक्षितवान् । "Aho Shrut Gyanam" Page #214 -------------------------------------------------------------------------- ________________ ४५९ परि. २ सू. २७] स्याद्वादरत्नाकरसहितः प्रव्रज्यासमनन्तरं निरशनः सम्पूर्णसंवत्सरं म्लेच्छप्रायबहुप्रकारविषयेष्वेको विहारं व्यधात् ॥ ४२५ ।। एवं बाहुबली मुनिः स भगवान्नानाविधैः पक्षिभि श्वञ्चत्कूर्चकचप्रपञ्चरचितप्रालम्बिनीडब्रजः ॥ कायोत्सर्गविधौ स्थितः स्थिरमतिर्वघोंपवासान्व्यधा दुद्दामातिशयान्सखे कति यतीन्यद्वेदृशान्महे ।। ४२६ !! १ भगवांश्चान्नपानादिदानाकुशलैः समृद्धिमद्भिर्जनर्वस्त्राभरणकन्यादिभिर्निमन्यमाणोऽपि योग्यां भिक्षां अलभमानोऽदीनमनाः कुरुदेशे हस्तिनागपुरे प्रविष्टः। तत्र च बाहुबलिसुतसोमप्रभसुतः श्रेयांसो युवराजः । स च मया श्यामवर्णो मेरुरमृतकलशेनाभिषिक्तोऽतीच शोभितवानिति स्वप्नं दृष्टवान् । सबुद्धिनामा नगरश्रेष्ठी सूर्यमण्डलात्तस्तं किरणसहस्र पुनः श्रेयांसेन तत्र योजितं ततस्तदतीवा. शोभत इति स्वप्रमैक्षत् । राजापि स्वप्ने महापुरुष एको रिपुत्रलेन युध्यमानः श्रेयांससहायाजयी जात इति ददर्श । त्रयोऽपि प्राप्ताः समाया सम्भूय स्वप्रान् परस्परं न्यवेदयन् । ततो राजा कोऽपि श्रेयासस्य महान् लाभो भाषीति निर्णीय विसर्जितायां पर्षदि श्रेगंसोऽपि स्वभवने गत्वा गवाक्षस्थः स्वामी न किञ्चिलातीति जनकोलाहलं श्रुत्वा स्वामिनं वीक्ष्य च मया कापीदृशं नेपथ्यं दृष्टपूर्व इतीहापोहं कुर्वन् जातिस्मरणं प्राप । अहोऽहं पूर्वभवे भगवतः सारथिर्भगवता सह दीक्षां गृहीतवान् । ता च वज्रसेनजिनेन कथितमासीत् यदयं वज्रनाभो भरतक्षेत्रे प्रथमो जिनो भावति स एष भगवान् तदानीमेव तस्यैको मनुष्यः प्रधानेक्षुरसकुम्भसमुहप्राभृतमादायागतः । तताऽसौ तत्कुम्भमादाय भगवन् : गृहाणेमां योग्यां भिक्षामिति जगाद । भगवताऽपि पाणी प्रसारितौ निसृष्टश्च तेन सर्वोऽपि रसः । न चात्र बिन्दुरग्यधः पतति । किन्तूपरि शिखा वर्धते । ततस्तेन रसेन भगवता सांवत्सरिकतपःपारणा कृता । २ भरतबाहुबलियुद्धवर्णने यथा-बाहुबलि: क्रोधान्धदपोंदुरः सन् स्वसैन्ययुतः सम्मुखमागत्य भरतेन सह द्वादशवर्षी यावयुद्ध मकरोत् परं न च हारितः । तदा शक्रेणागत्य भूयस्तरजनसंहारं भवन्तं ज्ञात्वा दृष्टेिवाङ्मुष्टिदण्डलक्षणाश्चत्वारो युद्धाः प्रतिष्ठिताः तेष्वपि भरतस्य पराजयो जजे । तदा भरतेन क्रोधान्न बाहुबलिन: उपरि चक्रं मुक्तं परमेकगोत्रीयत्वात्तत्तं न पराभवत् । तदाऽमर्षवशा. द्भरतं हन्तुमना मुष्टिमुत्पाटय धावन् बाहुबलिरहो पितृतुल्यज्येष्ठभ्रातृहननं ममानुचितमेव ! उत्पातिता मुष्टिरपि कथं मोघा भवेदिति विचार्य स्वशिरसि तां मुक्त्वा लोचं कृत्वा सर्वं च त्यक्त्वा कायोत्सर्ग चक्के । "Aho Shrut Gyanam" Page #215 -------------------------------------------------------------------------- ________________ प्रमाणनयतत्त्वालोकालङ्कारः [परि. २ सु. २७ न च कावलिकाहारविरहे औदारिकशरीरस्थितिकालेयत्तानियमप्रतिपादकं प्रमाणमस्तीत्येकेन्द्रियाद्याहारप्रतिपादकसूत्रभेदकरणनिमित्तासम्भवाद्यथाश्रुतमेव सूत्रार्थपरिकल्पनमस्तु । किं च केवली कवलाहारं भुञ्जानः किं बुभुक्षया, उत शरीरस्थित्यन्यथानुपपत्त्या, आहो५ स्वित्स्वभावत एव भुंक्ते ।। विपक्षपक्षप्रसरप्रशान्त्यै त्रयः स्थिता व्याहतशक्तयोऽमी ।। त्रिनेत्रनेत्रत्रितयेन साम्यं समाश्रयन्तः प्रभवन्ति पक्षाः ॥ ४२७ ॥ न तावत्प्रथमः पक्षः । बुभुझाया दुःखस्वरूपत्वाद्दःखहेतुदोषकदम्बकापाये केवलिन्यसम्भवात् । दोषाणामनपाये वा दोषजन्यस्य १० दुःखराशेः संभवे आत्यन्तिकसौख्यम्यानुपपत्तिस्तत्र स्यात् । न क्षुत्समानाऽन्या वेदना शरीरे सम्भवति, यतः । शल्लकी पल्लवभ्रान्त्या तत्पाणिचरणं मुहुः । कर्षन : कर्तुमसहा वैलक्ष्यं कारिणो ययुः ॥ ६९ ॥ उत्कण्टककरालाभिर्जिव्हाभिः करपत्रवत् । विवस्तास्तं लिहन्ति स्मादननाश्चमरीगणाः ॥ ७० ॥ लताभिः शतशाखाभिः प्रचरन्तिभिरुच्चकः। मुरजश्ववहाभिरिव सोऽवेद्यताभितः ॥ ७१ ॥ परितस्तं शरस्तंबाः प्ररोहन्ति स्म संतताः। पूर्वस्नेहवशायात शराद्यशरविश्रियः ।। ७२ ॥ उद्ययुः पादयोस्तस्य प्रावृधंकानमन्नयोः । चलच्छतपदीगर्भा अदभ्रा दर्भस्चयः ॥ ७३ ॥ प्रचक्रिरे कुलायाश्च तहहे वल्लिसंकुले । परस्पराविरोधेन से श्येनचटकादयः ॥ ७४ ॥ अरण्य केकिकेतस्त्रस्तास्त्रमहारागाः ॥ पल्लीवितानगहने समारोहान्सहस्रशः ॥ ७५ ॥ शरीरमधिरूढेस्तैर्लबमानैर्भुजङ्गमैः ॥ अभी वाहुबलि हुसहस्रमिव धारयन् ॥ ७६ ॥ पादपर्यन्तवल्मीकविनिर्यातमहोरंगः ॥ पादयोर्विष्टयांचके सपादकटकैरिव ।। ७७ ॥ "Aho Shrut Gyanam" Page #216 -------------------------------------------------------------------------- ________________ परि. २ सू. २७] स्याद्वादरत्नाकरसहितः गुणगणकथास्तावत्तावद्विलासकुतूहलं स्मरपरिचयस्तावत्तावत्रपापरिशीलनम् ॥ वचनरचनास्तावत्तावन्मतिश्च विजृम्भते जठरपिठरी सेयं यावत्कथञ्चन पूरिता ॥ ४२८ ॥ अथ शरीरस्थित्यन्यथानुपपत्त्येति द्वितीयः पक्षः । सोऽपि न वर्यः। ५ अनन्तवीर्यस्य भगवतः केवलिनः कावलिकाहारमन्तरेणाऽपि शरीरस्थितरुपपद्यमानत्वात् । अपि च । ये शक्ताः कुलशैलकानननदीप्राकाररत्नाकरैः संकीर्णामपि काश्यपी रचयितुं रम्यातपत्रप्रभाम् ।। मेरु दण्डनिभं तथाऽत्र सुसखे तेषां स्वकीयस्थिती __ शक्तिर्नास्ति विनैव मुक्तिमिति नश्चित्रीयते मानसम्॥४२९॥ अथ स्वभावत एव भुंक्ते इति तृतीयः पक्षः । सोऽपि न प्रशस्तः । प्रस्तुतभुक्तिमुक्तस्वभावकल्पनयैव दोषाभावात् । कवलमुक्तिरियं जिनकुञ्जरे श्रयति मानविरोधधुरां ततः ॥ कथममी विकलं कलितादरास्तदिह शुक्लपटाङ्कितमूर्तयः ॥४३०॥ १५ कवलभुक्तिविपाटनलम्पटं किमपि दिक्पटपाटवमीक्षितम् ।। तव सखे क्षणमेकमिदं तु नः किमपि पश्य तदुद्धरणोत्सुकम् ।।४३१॥ तथा हि । यत्तावत्कवलाहारसर्वज्ञलंयोर्विरोधप्रतिपत्त्यर्थं छद्मस्था द्विजातीयत्वादित्यादिसाधनमुपन्यस्तम् । तत्रेदं पूर्वोक्तपूर्वक्षस्य खण्डनं विस्तरशः। "पर्यनुयुज्यते । किं सर्वथा छद्मस्थाद्विजातीयत्वं २० केवलिनः संमतमाहोस्वित्कथञ्चित् । आद्यकल्प.नायां वादिप्रतिवादिनो स्वरूपासिद्धो हेतुः। सत्वपञ्चेन्द्रियत्वमनुष्यत्वपुरुषत्वादिभिर्धम छद्मस्थेन सह सजातीयत्वस्याप्युभाभ्यां भगवति सम्प्रतिपन्नत्वात् । द्वितीयकल्पनायां पुनरैनैकान्तिकः। विपक्षेऽप्यस्मदादौ १ अस्मन्मुद्रापितसभाष्यलत्त्वार्थाधिगमसूत्रेषु पृ. ४४ टि. २. "Aho Shrut Gyanam" Page #217 -------------------------------------------------------------------------- ________________ प्रमाणनयतत्त्वालोकालङ्कारः परि. २ सू. २७ कवलाहारवति कथञ्चिच्छद्मस्थाद्विजातीयत्वस्य हेतोवर्तमानत्वात् । न खल्बस्मदादिच्छमस्थेन सह सर्वथा सजातीयः । प्रतीतिविरोधादैक्यापत्तेश्च । अथ छमस्थादछमस्थत्वेनैव धर्मे कथञ्चिद्विजातीयत्वं केवलिनः कथ्यते । ततो नानेकान्तोऽम्मदादाव५ छद्मस्थत्वेन विजातीयत्वस्य हेतोरवृत्तेरिति चेत् । तदचतुरस्रमेव । सन्दिग्धानकान्तिकत्वकलङ्कापत्तेः । प्रस्तुतहेतोः कवलाहारेण साधु विरोधासिद्धेः । न खलु कवलाहारभावाभावौ छद्मस्थत्वाछमस्थत्वप्रयुक्तौ । रसनेन्द्रियौदारिकशरीरादिपर्याप्तिवेद्यतैजसादिभावाभावप्रयु क्तत्वात्तयोरस्मदादौ सिद्धेषु च तथा दर्शनादिति प्रसाधयिष्यते । १० यच्च केवली कवलाहारवान् देहित्वादस्मदादिवदित्यनुमानमाशङ्कय दूषितं तदनभ्युपगतोपालम्भमात्रम् । यतो न देहित्वमानं केवलिनि कवलाहारवत्त्वकारणमभ्युपेयते, किं तर्हि विशिष्टपर्याप्त्यादिसामग्री। तस्याश्च ततोऽद्याप्यव्यावृत्तः । कथं तत्र कवलाहारवत्त्वाभावः सम्भवी । यदपि न्यगादि न खलु तत्र कवलाहारनिबन्धनमित्यादि । तत्रौदारिकव्यपदेशस्य भगवत्तनौ प्रधानपुद्गलारब्धत्वनिबन्धनत्वेऽपि न प्रस्तुतभुक्तेभगवत्यभावसिद्धिः। स्वकारणनिबन्धनायास्तस्यास्तत्र निवारयितुमशक्यत्वात् । यदप्येकेन्द्रियादिभिः सह निर्देशान्निरन्तराहारोपदेशाच्चेत्यवाचि ! तदप्यनल्पमात्सर्यादेशविस्फुरितमाशाम्बराणाम् । यथा खल्वम्मदादी नामेकेन्द्रियादिभिः सह निर्देशेऽपि निरन्तराहारोपदेशेऽपि च कवला२० हारोऽपि न विरुध्यते तथा केवलिनोऽपि नासौ विरोधी । न च नास्मदादीनामत्र सूत्रे आहारचिन्तापीति वाच्यम् । “एगिदियपभिइ" इति प्रभृतिशब्देन तेषां सूचनात् । तस्मादाहारसामान्यमिह विवक्षितम् । तत्र यदि कवलाहारोऽपि केवलिनि स्वकारणोपैढाकितः स्यात्तदा किं नाम क्षुण्णं भवेत् "विग्गहगइमावन्ना केवलिणो २५ समुहया" इत्याद्यागमोऽपि यः श्रूयते सोऽपि केवलिनः कवलाहारा अस्मन्मुद्रापिततत्त्वार्थाधिगमसूत्रेषु पृ. ५७. २ दिगम्बराणाम् ३ 'समोहया' इति पाठः सूत्रकृताङ्गे श्रु. २ अ. ३. "Aho Shrut Gyanam" Page #218 -------------------------------------------------------------------------- ________________ परि. २. २७ ] नुकूल एव । यतोऽत्र विग्रहगत्यापन्नादिव्यतिरिक्तप्राणिनामाहारमात्रेणाहारकत्वमुक्तम् । तत्र च कवलाहारस्याप्यविरोधः । विरोधे तु भवतोऽप्येतादृशस्यैवाहारस्यापत्त्या प्रतिदिनं प्रतिगृहं प्रतिबुद्धविशुद्धश्रद्धसम्बन्धबन्धुरश्राद्धपाणिपद्मोपनीयमानप्रबल विगलदाज्यनिग्धमुग्धाहाराभ्यवहारप्रतिहारः प्रसज्येत । अथात्रापि यथा सम्भवमाहारव्यवस्थानादस्मदादीनां कवलाहारोऽपि कल्पते नतु केवालन इति चेत् । ननु कुतः केवलिनः कवलाहारासम्भवः । मोहाभावादिति चेत् । न, मोहे क्षुत्कारणत्वस्य निराकरिष्यमाणत्वात् । यदप्यवाचि अन्यथा निरन्तराहारः कवलाहारेण भगवान् केवली भवेदिति । तदपि न सुव्यवस्थितम् । विशिष्टाहारस्य विशिष्टकारणप्रभवत्वा- १०द्विशिष्टकारणस्य च प्रतिक्षणमसम्भवाद्भगवति कवलाहारस्य कादाचित्कत्वोपपत्तेः । यस्तु पुद्गलादानलक्षणो लोमाद्याहारस्तस्य प्रतिक्षणमपि तत्र सद्भावो न विरुध्यते । प्रतिक्षणभाविस्वकारणाधीनप्रवृतिकत्वात् । यच्चान्यदाशङ्कितं यथासम्भवमाहाख्यवस्थितेरित्यादि तदुपपन्नमेव । न हि देशोनपूर्वकोटीं यावद्विशिष्टाहारमन्तरेणौदारिक- १५. शरीरस्थितिः सम्भविनी । निरुपक्रमायुष्कत्वात्केवलिनः सम्भवत्ययमिति चेत् । ननु निरुपक्रमायुकत्वं स्थावस्थायामप्यस्त्येव ततस्तदापि भोजनं कुतः कुर्यात् । तदन्तरेणापि देहस्थितेः सम्भवात् । तार्क निरुपमायुकत्वं देहस्थितेः कारणं न भवतीत्यभिप्रायो भवताम् । नैवम् । किन्तु यथा स्वकारणसद्भावाच्छ अस्थावस्थायामसौ २०निरुपमायुकत्वेऽपि भुंक्ते तथा तत एव केवलिदशायामपि भुञ्जानः कथं निषिध्यत इत्यभिप्राय: । ननु छ स्थावस्थायां मोहनीय कर्मवशोपजातमधुरादिरसास्वादलौल्यातिरेकात्कवलनं कुरुतेऽसौ न केवल्य स्याद्वादरत्नाकरसहितः | १ अस्मन्मुद्रारिमतत्त्वार्थावगमसूत्रेषु पृ. ४८ टि० २. २ तत्त्वार्थ. अ. ४ सू. १९. ३ न ह्येषां प्राणापानाहारनिरोधाध्यवसाननिमित्तवेदनापराधातस्पर्शाख्याः सप्त वेदना विशेषाः सन्त्यायुषो भेदका उपक्रमा इत्यतो निरुपकमा एव । "Aho Shrut Gyanam". ४६३ Page #219 -------------------------------------------------------------------------- ________________ प्रमाणनयतत्त्वालोकालङ्कारः { परि. २ सू. २७ वस्थायां तदभावादिति चेत् । तदचारु न खलु छद्मस्थावस्थायामपि मोहनीयस्य कार्यं कवलनम् । किन्तु वेदनीयादेः । ततः केवलिदशायां मोहनीयाभावात्कवलन लाम्पय्यं मास्तु कवलनं तु स्वकारणोपनीतं तदशायामपि कथं पराणुद्यते । न च -५ छद्मस्थावस्थातः केवल्यवस्थायामात्यन्तिकं तच्छरीरस्य विजातीयत्वम् I येन प्रकृताहारविरहेऽपि ४६४ तच्छरीरस्थितिरविरुद्धा प्राक्तन संहननाद्यधिष्ठितस्य - १० प्रतिपन्नमिति स्यात् 1 ज्ञानाद्यतिशयस्यापि तस्यैव शरीरस्य पातं यावदनुवर्तनात् । अस्मदाद्यौदारिकशरीर विशिष्टस्थितेर्विशिष्टाहारनिमित्तत्वमुपलम्भानुपलम्भप्रभवतकख्यप्रमाणेन सर्वत्र विशिष्टाहारमन्तरेणापि विशिष्टौदारिकदेह स्थितेः क्वचिदन्यत्र सद्भावे सकृदपि सा विशिष्टाहार निबन्धना न भवेत् । अहेतोः सकाशात्सकृदपि कार्यस्य सद्भावाभावात् । यदि पुनरम्मदादिषु विशिष्टाहारनिमित्तापि विशिष्टशैदारिकशरीरस्थितिः क्वचित्पुरुषविशेषे विशिष्टाहारमन्तरेणाऽपि स्यात्तर्हि महानसादौ वह्निप्रभवोऽपि १५ धूमः क्षितिघरकन्धरादौ वहिं विनापि स्यादिति धूमादेर्वद्याद्यनुमानमनुपपन्नं भवेद्यभिचारात् । नन्वेतज्जातीयो धूम एतज्जातीयामिप्रभवः सर्वत्र सकृत्प्रवृत्तेनैव प्रमाणेन तत्कार्यतापत्तिवला व्यवस्थाप्यते, अग्निस्वभावादन्यतो हि तस्य भावे सकृदप्योर्भावो न भवेत्, अभिस्वभावादन्यत्वात्तस्य । भवति चाग्निस्वभावाद्रसवती प्रदेशादौ धूम इति - २० सर्वत्र सर्वदाऽग्निस्वभावादेव धूमस्योत्पत्तिरतदुत्पत्तिकस्याधूमस्वभावत्वादिति न धूमादेरभ्याद्यनुमाने व्यभिचार इति चेत् । तन्न | अस्य न्यायस्यान्यत्रापि समानत्वात् । विशिष्टौदारिकशरीरस्थितेर्हि विशिष्टाहारमन्तरेणापि भावे विशिष्टौदारिकशरीर स्थितिरेवासौ न भवेत् । न चात्यन्तविजातीयत्वं तस्याः केवलिनीत्यभिहितमेव । सर्वथा समान२५ जातीयत्वं तु महानसमे दिन घर कन्धरोपलब्धधूमयोरपि न सम्भवति । । १ अस्मन्मुद्रापितप्रमाणमीमांसायां पृ. १८ टिप्पन्याम् । "Aho Shrut Gyanam" Page #220 -------------------------------------------------------------------------- ________________ ४६५ परि. २ सू. २७] स्याद्वादरत्नाकरसहितः ४६५ ततोऽस्मदादेखि केवलिनोऽपि कावलिकाहारमन्तरेणौदारिकशरीरस्थितिश्चिरतरकाला न सम्भवतीति । अतो या विशिष्टौदारिकशरीरस्थितिः सा विशिष्टाहारमन्तरेण न भवति । यथाऽस्मदादेः 1 विशिष्टौदारिकशरीरस्थितिश्च विवादास्पदकेवलिन इत्यनुमान प्रवर्तत एव । अन्यथा धूमादरम्याद्यनुमानमपि न स्यात् । यदपि सर्वज्ञतानिश्चयोऽपि तत्र ५ दुर्लभः स्यादित्यभिधायि । तदपि केवलं तदाग्रहविलसितम् । घातिकर्मक्षयप्रभवसर्वज्ञतायाः केवलिनि कवलाहारेण तत्कार्येण वा चिरतरकालभाव्यौदारिकशरीरस्थित्यादिना सार्धं विरोधासम्भवात् । यदपि समाकर्ण्यते चेत्यादिकमौदारिकशरीरस्थितिकालेयत्तानियमप्रतिपादकं प्रमाणमस्तीत्येतदन्तमगादि । तदप्यगाधानववोधसिन्धुसमु- १० च्छलितपबलाभिनिवेशकालकूटकवलनाकुलीकृतस्वान्तस्य प्रलपितम् । समयस्य प्रामाण्याभ्युपगमे कावलिकाहारमन्तरेणौदारिकशरीरस्थितिकालेयत्तानियमभ्यापि तत एव स्थितेः । प्रथमतीर्थकरादीनां संवत्सरादिप्रतिनियतकालाधिकनिराहारौदारिकशरीरस्थितेः सूत्रे प्रतिषेधात् । निरशनकालस्य तावत एवोत्कृष्टताप्रतिपादकसूत्रभेदकरणनिमित्तासम्भ- १५ वादित्याद्युक्तं, तदप्ययुक्तन् । यतो भगवच्छरीरस्य चिरतरकालस्थिति व सूत्रभेदकरणनिमितं समस्ति । प्रस्तुताहारं विना तच्छरीरस्थितेरसम्भवस्यानन्तरमेवाभिहितत्वात् । यदपि केवली कवलाहारं भुञ्जानः किं बुभुक्षयेत्यादि विकल्पत्रयं परिकल्प्य तत्र दूषणोद्धोषणम् । तदप्यपारतरतमःस्तोमास्तसमस्तशेमुषीप्रकाशस्य दिग्याससः प्रलापमात्रम् । २० यतः प्रथमविकल्पे तावहुभुक्षया भुञ्जानस्य भगवतो दुःखिताप्रसक्तिदोषस्त्वयोद्धावितः, स चादोष एव । असोतानुभवत्वात्प्रतिबद्धवेदनीयकर्मप्रभवस्यायोग्यवस्थाचरमक्षणं यावत्संभवात् । अविकलकारणस्य कार्यस्योत्पत्तेरनिवारणात् , अन्यथा तस्य तत्कारणत्वायोगात् । न च दग्धरज्जुसंस्थानीयत्वादसातावेदनीयस्य स्वकार्याजनकत्वमिति २५ वाच्यम् । तत एव सातावेदनीयस्यापि स्वकार्याजनकत्वापत्तेः सुखानु १ अस्मन्मुद्रापितप्रमाणमीमांसायां पृ. १८ टिप्पन्याम् । "Aho Shrut Gyanam" Page #221 -------------------------------------------------------------------------- ________________ प्रमाणनयतत्त्वालोकालङ्कारः [ परि. २ सू. २७ भवस्यापि भगवत्यभावप्रसङ्गात् । यथा च दग्धरज्जुसंस्थानीयायुष्केकर्मोदय कार्यप्राणादिधारणं भवति तथा प्रकृतमभ्युपगम्यताम् । विशेषाभावात् । किं चैकादर्शजिन इति सूत्रात् क्षुदादिपरिषहैकादशकस्य दुःखरूपस्य केवलिनि सिद्धेः कथं दुःखरूपाया " एकादश जिने ' इत्यादि सूत्रस्य क्षुदाद्येकादशप्रति-अपि बुभुक्षायास्तत्र न सिद्धिः । प्रभाचन्द्रस्तु वैचपरता व्याचक्षाणस्य- “ छमस्थवीतरागयोश्चतुर्दशेति बादर संपरोंये 44 प्रभाचन्द्रस्य विद्यानन्दा दीनां च खण्डनम् । सर्वे" इति च पूर्वापरपरिगतां सूत्रद्वयीं विधिपरां परामृशताऽन्तरालिकं त्वेकादशजिन इति सूत्रं नि१० षेधनिष्ठं निष्टङ्कयितुमेकादशशब्द स्यैकाधिकदशस्वरूपं प्रसिद्धं सम्भविनं चार्थमवगणय्यैकादशजिने इत्यागमोऽपि क्षुदाद्येकादशपरीषहप्रतिषेधपरः प्रतिपत्तव्यः । एकेनाधिका न दश एकादश इति व्युत्पत्ते - रित्येवमर्थं परिकल्पयन्नियतं लोके यानि प्रसिद्धानि पदानि तानि सति सम्भवे तदर्थान्येव सूत्रेष्वित्यवगन्तव्यं नाऽभ्याहारादिभिरेषां परिकल्प१५ नीयोऽर्थः परिभाषितव्यो वेति सकलकलाविद्विदितमपि न्यायं न कदाचिदश्रौषीत् । एकाधिकदशस्वरूप ह्यर्थः प्रस्तुतशब्दस्य प्रसिद्ध एव । न चासौ न सम्भवी । वेदनीयोदयमा विनामेकादशपरीषेहाणां तत्र सम्भवात् । अथैकाधिकदशप्रतिषेधलक्षणोऽप्यर्थ: प्रसिद्ध एवेति कथमसावस्य परिकल्पित इति चेत् । भो भगवन्तः सभ्याः सर्वेऽप्याकर्णयन्तु कृतकर्णाः ॥ एकादशशब्दार्थः प्रख्यातः कापि यद्येवम् ॥। ४३० ॥ ४६६ ༥ २० नाप्यसौ सम्भवी । वेदनीयोदयेत्यादिन्यायस्य प्रदर्शितत्वात् । अपि चैकादशेत्यत्र नन् दशशब्देन सम्बद्धः पर्युदासः प्रसज्यो वा भवेत् । पर्युदासश्चेत्, तदा दशसदृशा नवादय एकादश एकादशादयो १ अस्मन्मुद्रापितप्रमाणमीमांसायां पू. १८ टिप्पन्याम् । २ तत्वार्थ ९।११. तत्वार्थ'लो. वा. ९।१०. ४ तत्वार्थश्लो. वा. ९/१२ ५ तत्त्वार्थसूत्रे ९-९ इत्यत्र द्रष्टव्यम् । "Aho Shrut Gyanam" Page #222 -------------------------------------------------------------------------- ________________ परि. २ सू. २७ ] स्याद्वादरत्नाकरसहितः 6 वाऽदशशब्दवाच्याः स्युः । ततश्चैकेनाधिका अदशेति विग्रहे दशादीनां द्वादशादीनां वा परीषहाणां तत्र विधानप्रसङ्गात्कथमेकादशपरीषहप्रतिषेधपरताऽस्य सूत्रस्य स्यात् । प्रसज्यश्चेत्, तर्ह्यदशेति समासो न प्राप्नोति । तत्र समासप्रतिषेधात् । सत्यपि चास्मिन्नदशशब्दस्य दशप्रतिषेधमात्रबोधकतायामेकेनाधिका अदशेति दशप्रतिषेधस्यैकशब्देन ५ कीदृशी संगतिः स्यात् । तदयं तपस्वी स्वकीयदर्शनाभिनिवेशविसंस्थूलीकृतस्वान्तः काशकुशावलम्बनैरात्मानं विडम्बयति । यत्पुनरेकादशजिन इति सूत्रव्याख्यायां स्वयमाशङ्कितमभिनन्दयन्निदं निजगाद विद्यानन्दः, " तर्हि जिनेन्द्रे क्षुद्रादयोऽपि माभूवन् । मोहरहितस्य वेदनीयस्य तत्र सतोऽपि तज्जननासमर्थत्वात् । तथाप्रसिद्धोदासीनावस्थ पुरुषवत् । स १० त्यमेतत् । उपचारेण तत्र तेपामभिधानात् । सकलार्थ साक्षात्कारिणोऽ मनस्कस्य चित्तवृत्तिनिरोधाभावेऽपि ध्यानाभिधानवत् । किं तदुपचारनिमित्तमिति चेत्, तत्साम प्रयेकादशवेदनीयसद्भाव इति" । तदिदं सहृदयहृदयानामानन्दं मनाग्दधानं तदभिधानस्यायथार्थत्वमेव व्यञ्जयति । तथा हि तत्सामध्येकादशवेदनीयसद्भाव इत्यमुनैकादशपरीषहोपचार- १५ निमित्तं केवलिन्यावेदयतो मोहनीयोपबृंहितवेदनीयलक्षणस्यैवास्याभिप्रेता तत्सामग्री । सा च न क्षोदक्षमा मोहनीयोपबृंहणमन्तरेणैव नामादिकर्मणइव वैद्यकर्मणोऽपि केवलिनि स्वकार्यकरणप्रावीण्योपपत्तेः । अन्यथा तीर्थकरनामकॅम्र्माद्यपि तीर्थप्रवर्त्तनादिस्वसाध्यसाधना साधीयस्तां न धारयेत् । एवं चोपचारयचनमचतुरस्रम् | मुख्यवृत्त्यैव स्वहेतु प्रभवपरी- २० पहाणां केवलिन्युपपादितत्वात् । उपपादयिष्यते चैतत्पुरस्तात् । एतेन सर्वार्थसिद्धिरेप्यत्रोपचार व्याख्यानं कुर्वन्परास्तः । यदध्ययमेवैकादशजिने परीपहा न सन्तीत्यध्याहार्यमिति पक्षान्तरमुपक्षिप्तवान् । तदपि न सूक्ष्मम् । प्रकृतस्यार्थस्याप्रसिद्धावसम्भवे वा सति ह्यध्याहारः कर्त्तव्यो नान्यथा । १ प्रसज्यः – प्रसज्यप्रतिषेधः । २ तत्त्वार्थछो. वा. सू. ९1११. ३ लक्षणया । ४ अस्मन्मुद्रा पितसभाष्यतत्त्वार्थाधिगमसूत्रेषु पृ. २ टि. १. ५ सर्वार्थसिद्वितत्त्वार्यटीकायां पृ. २५३. पं. १६. " Aho Shrut Gyanam" ૨૭ Page #223 -------------------------------------------------------------------------- ________________ प्रमाणनयतत्वालोकालङ्कारः [परि. २ सू. २७ न चैवं तदिहास्तीति प्रोक्तं प्राक् । शरीरस्थित्यन्यथानुपपत्त्येति द्वितीयविकल्पे तु यदनन्तवीर्यत्वं प्रस्तुताहारमन्तरेणापि केवलिनि शरीरस्थितिकारणमुच्यते । तच्छद्मस्थावस्थायामपि तत्रापरिमितबलश्रवणात्स मस्त्येव । न च प्रस्तुताहारं विना तत्तस्यामवस्थायां तत्र शरीरस्थिति५ कारणम् । अन्यथा कर्मक्षयार्थमनशनादितपस्युडामवतो भगवतः प्राणवृत्तिप्रत्ययमशनाद्यभ्यवहरणमसङ्गत स्यात् । न च छद्मस्थावस्थायां क्षायोपशमिकं तस्य वीर्य केवल्यवस्थायां तु क्षायिकमिति विशिष्टाहारमन्तरेणापि केवल्यवस्थायां तु तत्तत्र शरीरस्थितिनिबन्धनमित्यभिधानीयम् । क्षायिकवीर्यसद्भावेऽपि शरीरस्थितिनिमित्तोपवेशनादिवत्प्रकृताहारस्याप्यविरोधात् । न चोपवेशनादिकमपि शरीरस्थित्यर्थं तत्रासिद्धम् । समुद्धातावस्थान्तरकालं केवलिनः पीठफलांदिप्रत्यर्पणश्रुतेः । न च तद्रहणमन्तरेण तत्प्रत्यर्पणं सम्भवतीति । स्वभावत एव भुक्त इति तृतीयविकल्पस्त्वनभ्युपगमादेव प्रतिहत इति । यच्चेदमुच्यते, किं देहोपचर्यार्थमेव यदि वा ज्ञानादि मा क्षीयता'किं देहोरचयार्थमेव केवली भुक्ते' इत्यादीनां मित्यव किमथ क्षुधः क्षतिकृते किं वायुपोऽसाधिते। षण्णां विकल्पानां निर्वाणे क्षयरक्षणार्थमथ वा गृद्धिं रसेषूत्कटां प्रदर्शनपूर्वक खण्डनम् । हन्तुं लोकमनुग्रहीतुमथ किं भुक्ते जिनः केवली ॥४३३॥ २० इति, तत्र देहोपचर्यार्थमिति प्रथमपक्षस्तावन्नाभ्युपगम्यते । न खलु मम शरीरे उपचयः संजायतामित्यभिसन्धाय भगवान् भुक्ते । वीतरागत्वात् । अन्यथा प्राकृतपुरुषस्येव तस्यापि सरागत्वप्रसङ्गात् । ज्ञानादि मा क्षीयतामिति द्वितीयपक्षोऽपि नाङ्गीक्रियते । ज्ञानादिक्षय १-२ अस्मन्मुद्रापितसभाष्यतत्त्वाधांधिगमसूतेषु पृ. ८ टि. ५-६. ६ अस्मन्मुद्रापितस्याद्वादमजर्या पृ. ६६. टि. १. ३ पीठमासनं फलकमवष्टम्भनार्थः । "Aho Shrut Gyanam" Page #224 -------------------------------------------------------------------------- ________________ परि. २ सु. २७ ] स्याद्वादरत्नाकरसहितः निबन्धनाभावादेव तत्र ज्ञानादीनामक्षयप्रसिद्धेः । ज्ञानादिक्षयस्य हि निबन्धनं ज्ञानावरणादिकर्म । तच्च प्रक्षीणाशेषावरणे भगवति नास्तीति कथं ज्ञानादिप्रक्षयाशङ्काऽपि । ततस्तत्क्षयरक्षणार्थमपि न भुंक्ते भगवान् । क्षुधः क्षतिकृते भुंक्त इत्ययं तु तृतीयः पक्षः कक्षीक्रियत एव । यत्पुनस्त्र दूषणं दिक्पटैः प्रकटीक्रियतेऽनन्तसुखत्वेन ५ भगवति दुःखस्थासम्भवादनुपपद्यमानं क्षुद्वेदनाप्रतीकारार्थं तत्र भोजनमिति । तदतीवासम्बद्धम् । अनन्तसुखस्यैव भवस्थकेवलिन्यसिद्धेः । सातासातवेदनीयकर्मणः संभवेन किश्चिद्दःखानुषक्तसुखस्यैव तत्र प्रसिद्धत्वात् । आयुषोऽसाधिते निर्वाणे क्षयरक्षणार्थमिति चतुर्थपक्षोऽपि न स्वीक्रियते । चरमोत्तमदेहानामनपवायुप्कत्वादेव । अनपवर्तनी- १० यस्यायुधः स्वस्थितिकालसमाप्तिं विहाय क्षयानुपपत्तेः । इत्यायु:क्षयरक्षणार्थमपि नासौ मुक्ते । गृद्धिं रसेपूत्कटां हन्तुमिति पञ्चमपक्षोऽपि नाभ्युपेयते । वीतमोहे भगवति रसगृद्धिमात्रस्याप्यनुपपत्तेः । लोकमनुग्रहीतुं भुंक्ते । इति षष्ठपक्षोऽपि नोररीक्रियते। न खलु लोकमनुगृह्णामीत्यभिसन्धिपुरस्सरमाहारमभ्यवहरति भगवान् । लोकानुग्रहे तु सामान्य- १५ केवलिनः स्वकीयासाधारणनामकर्मनिर्मितं तत् स्वाभाव्यनिमित्ता प्रवृत्तिः । तीर्थकरस्य तु तीर्थकृन्नामकम्मोदयमाहात्म्यकृतं तत्स्वाभाव्यनिबन्धना । यदाह भगवानुमास्वातिवाचका, “ तीर्थप्रवर्तनफलं यत्प्रोक्तं कर्म तीर्थकरनाम । तस्योदयात्कृतार्थोऽप्यहस्तीर्थ प्रवर्तयति ॥ तत्स्वाभाव्यादेव प्रकाशयति भास्करो यथा लोकम् । तीर्थ- २० प्रवर्त्तनाय प्रवर्त्तते तीर्थकर एवम् ॥” इति । तथा हि स भगवान् पूर्वाह्नेऽपराह्ने च पादोनप्रहरं यावद्धर्मोपदेशकाल एव सिंहासनाद्यधिरूढ आस्ते । शेषं तु दिनं देवच्छंदकनानि दिव्यस्थाने यथासुखं गमयति । १भवो नारकादिजन्म तत्रेह भवो मनुष्यभव एव ग्राह्यः अन्यत्र केवलोत्पादाभावात् । भवे तिष्ठतीति भवस्थः तस्य केवलज्ञानं भवस्थकेवलज्ञानम् । २ तत्त्वार्थ. स. का. ९।१०. "Aho Shrut Gyanam" Page #225 -------------------------------------------------------------------------- ________________ प्रमाणनयतत्त्वालोकालङ्कारः [परि. २ स. २७ तत्र च गणधरदेवादिभिरानीतमाहारं निखिलदोषविशुद्धं विज्ञाय क्षुद्वेदनोदये गृह्णाति । आहारं च तदीयपाणिपल्लवन्यस्तं मांसचक्षुषः पश्यन्ति । कथमसौ भुक्ते इत्येतत्तु न पश्यन्ति । सर्वज्ञाहारविहारयोमाँसचक्षुषामगोचरत्वात् । ___ यत्पुनरत्र प्रभाचन्द्रानुसारी प्राह । किमर्थं भगवान् देवच्छंदके विकल्पप्रदर्शनपूर्वकं प्रभा-गच्छति । मनोविक्षेपपरिहारेण ध्यानसिद्धयर्थं चन्द्रानुसारिणः पूर्वप. निरोधाक्षमतया यथासुखमवस्थानार्थं रहस्यक्षस्योरपादनपूर्व खण्डनाए । कार्यानुष्ठानाथें वा। तत्राद्यः पक्षोऽयुक्तः । अमनस्कतया भगवतो मनोविक्षेपासंभवाद्योगनिरोधसद्धावेनोपचारस्तन १० ध्यानाभिधानाञ्च । द्वितीयपक्षोप्यनुपपन्नः । अनन्तवीर्यस्य निरोधाक्षम त्वानुपपत्तेः । अनन्तसुखान्वितस्य दुःखलेशस्याप्यभावतो यथासुखमित्यस्यापि दुर्घटत्वात् । रहस्यकार्य च निन्द्यमनिन्द्यं वा । न तावन्निन्छम् । प्रक्षीणाशेषदोषस्य निन्धकार्यानुष्ठानविरोधात् । अथानिन्छम् । तरिक भोजनं कर्मक्षपणं वा । न तावद्भोजनम् । तस्यामोहे भगवति प्रतिषिद्धत्वात् । अप्रतिषेधे वा कस्मादसावेकान्ते गत्वा भुक्ते । दृष्टिभयाद्याचकमयादनुचितानुष्ठानत्वाद्वा । तत्राद्यविकल्पोऽनुपपन्नः । भगवतो दृष्टिदोषागोचरत्वात् । अपि च । कुष्ठं कुण्ठयति ज्वरं जरयति प्रोन्मूलयत्यइमरी __शोघं शोषयति क्षयं क्षपयति स्फोटं पिनष्टि क्षणात् ।। २० तेषां नाम कथंचन स्मृतमपि प्राणिप्रबन्धस्य भो ___ स्तेषां दृष्टिभयं भवत्यतितरां चित्रं तदेतहुधाः ।। ४३४ ॥ द्वितीयविकल्पे तु भगवता महद्दीनत्वं प्रख्यापितम् । न खलु महासत्त्वस्य पृष्ठतो लग्नान्त्रुभुक्षापीडिताशिप्यान्विहाय पितुरिव पुत्रानेकान्ते गत्वा भोजनं युक्तम् । अनुचितानुष्ठानत्वेन तु न तत्र १ शेषाम्' इति प. भ. पुस्तकयोः पाठः । "Aho Shrut Gyanam" Page #226 -------------------------------------------------------------------------- ________________ परि. २ स्. २५] स्याद्वादरत्नाकरसहितः तत्परिकल्पना श्रेयसी। ख्यादिसेवनपरिकल्पनावत् । कर्मणामपि क्षपणं पूर्वोपार्जितानां भुक्तिकालोपार्जितानां वा तत्राऽईतां विधीयेत । पूर्वोपार्जितानां चेत्, धातिनामघातिन वा । न तावद्धातिनाम् , तेषां पूर्वमेव क्षपितत्वात् । नाप्रघातिनाम् , तेषां यथाकालं क्षपथिप्यमाणत्वात् । सततं शुक्लध्यानानलतः कर्मेन्धननिचयनिर्दहनसमर्थ- ५ त्वाच्चास्य । न हि भगवतः शुक्लध्यानानलो देवच्छंदक एव प्रज्वलति न समवसरणादावित्यभ्युपगमो युक्तः । तत्रम्थम्यास्य ध्यानान्तरप्रसझात् । मुक्तिकालोपार्जितकर्मणां च कथं क्षपणम् , प्रतिक्रमणतश्चेत्, अस्तु, परं भगवतो निर्दोषता दुर्लभा । यः प्रतिक्रमणां करोति नासो निर्दोषः । यथाऽम्मदादिः प्रतिक्रमणां करोति च भगवानिति । कृतदोष- १० निराकरणं हि प्रतिक्रमणं तत्कुर्वतः कथमस्य निर्दोषता स्यात् । अथ तन्न करोति । कथं भुक्तिक्रियातः समुत्पन्नं दोष निराकुर्यात् । आहारकथामात्रेणापि ह्यप्रमत्तोऽपि सन्साधुः प्रमत्तो भवति नार्हन् भुञ्जानोऽपीति मह चित्रम् । दोषवत्त्वे वाऽम्य श्रेणितः पतितत्वान्न केवलभाक्त्वं स्यात् । भुञ्जानोऽसौ पिशितलोचनैन विलोक्यत इत्यत्र च १५ किं कारणम् । बहुलतमतमःपटलप्रच्छादितत्वं काण्डपटाद्यातत्वं विद्याविशेषेण स्वस्य तिरोधानमन्यजनातिशायी माहात्म्यविशेषो वा । तत्राद्यपक्षोऽनुपपन्नः । तद्देहदीप्त्या तमःपटलस्य निर्मूलमुन्मूलितत्वात् । काण्डपटाद्यावृतावयवस्तम्मै कथं भिक्षा दीयेत । विद्याविशेषाभ्युपगमे चाऽस्य विद्याधरादिवन्निग्रन्थताविरोधः । अथान्यजनातिशायी माहात्म्य- २० विशेषः कश्चित्तस्येप्यते येन भुञ्जानो नावलोक्यत इति । नन्वन्यजनातिशायी क्षुदभावलक्षण एवातिशयोऽस्येप्यतां तस्यैव प्रमाणोपपन्नत्वादिति । तदेतन्निखिलमनादिमिथ्यावासनापरवशशेमुषीकस्याही १ शुक्लं शुभस्वाभाविकं सर्वोपाधिबाधारहितं चित्तमन्तःकरणं यस्मिन्ध्याने तध्यानमुपचाराच्छुकम् । २ समवसरन्ति नाना परिणामा जीवाः कथञ्चित्तुच्छतया यस्मिन् तत्समवसरणम् । ३ 'स्वस्थानाद्यत्परस्थानं प्रमादस्य वशाद्गतः । तत्रैव क्रमणं भूयः प्रतिक्रमणमुच्यते ॥' इति । "Aho Shrut Gyanam" Page #227 -------------------------------------------------------------------------- ________________ प्रमाणनयतत्त्वालोकालङ्कारः परि. २ सु. २५ कस्यास्य प्रलपितम् । तथा हि । यत्तावन्मनोविक्षेपपरिहारेण ध्यानसिध्यर्थमित्यादि पक्षत्रयमुत्थाप्य दूषितम् । तत्र प्रथमतृतीयपक्षौ दूषयता भवता कण्ठशोषः केवलमनुभूतः । अनभ्युपगतोपालम्भात् । निरोधाक्षमतया यथासुखमवस्थानार्थ भगवान्देवच्छन्दके गच्छतीत्ययं तु ५ द्वितीयपक्षः कक्षीक्रियत एव । तत्र च बद्दषणमुक्तमनन्तवीर्यस्य निरोधाक्षमत्वानुपपत्तेरिति । तदनुपपन्नम् । वीर्येऽनन्तत्वस्य क्वचिदप्यात्मन्यप्रसिद्धेः । वीर्यविभागानामसंख्यातत्वेन परमागमे प्रतिपादनात् । भवतु वा कथंचिदनन्तवीर्यत्वं भगवति । तथापि तन्माहात्म्येन शक्ति क्षयः केवलं न भवति तस्य । यत्तु धर्मदेशनासमयसम्भवियोजनव्यापि१० वाणीविलासपरिश्रमसमुद्भूतासातोदयसम्पाद्यं किञ्चिद्दःख तन्न निवारयितुं पार्यतेऽतस्तदुपशान्तये भगवान्देवच्छन्दके गच्छतीत्युपपन्न पश्यामः । यच्चाऽभिहितमनन्तसुखान्वितस्य दुःखलेशस्याप्यभाक्तो यथासुखमित्यस्यापि दुर्घटत्वादिति । तदप्यघटमानम् । अनन्तसुखा न्वितत्वस्यैव भगवत्यद्याप्यसिद्धेरित्युक्तप्रायम् । यच्चावाचि । भुञ्जाऽनोसौ १५ पिशितलोचनैर्नावलोक्यत इत्यत्र च किं कारणम्। किं वहलतमतमःपटल प्रच्छादितत्वमित्यादि । तत्राऽप्यायं विकल्पत्रयमनभ्युपगमादेव प्रतिहतम् । अन्यजनातिशायी माहात्म्यविशेषस्तद्भोजनादर्शने कारणमित्ययं चतुर्थो विकल्पः स्वीक्रियते । तत्र च यद्दषणमुदग्राहि नन्वन्यजनातिशायी क्षुदभावातिशयोऽस्येप्यतां तस्यैव प्रमाणोपपन्नत्वादिति । तत्र हेतोरसिद्धिः । तथाहि प्रमाणमागमोऽन्यद्वा क्षुदभावे भवेत् । न तावदागमः । सिद्धवत्सयोगकेवलिनि क्षुदभावप्रतिपादकस्यागमस्यासम्भवात् । अन्यस्माच प्रमाणात्क्षुदभावः स्वभावानुपलम्मादन्यतो वा स्यात् । न तावत्स्वभावानुपलम्भात् । केवलिनो विप्रकृष्टस्वभावे भावे स्वभावानुपलम्भोऽयुक्तः । एकज्ञानसंसर्गिपदार्थान्तरोपलम्भलक्षण२५ त्वात्तस्य । अन्यतोऽपि विधीयमानानिषिध्यमानाद्वा तन्निषेधः स्यात् । १ सूत्रकृताङ्गे प्रथमश्रु, स्कं. अ. ८. "Aho Shrut Gyanam" Page #228 -------------------------------------------------------------------------- ________________ परि. २ स्. २७] स्थाद्वादरत्नाकरसहितः यदि विधीयमानात, तदा तेन शुद्विरोधिना भवितव्यम् । अविरुद्धविधेरभावासाधकत्वात् । न च क्षुद्विरोधः केवलिनि किंचित्प्रतीयते । न च ज्ञानादिगुणा एव तत्र तद्विरोधिन इत्यभिधातुमुचितम् । यतो ज्ञानादिमात्रस्य क्षुधा विरोधस्तद्विशेषस्य वा । यदि ज्ञानादिमात्रस्य तर्हि यथा यथा ज्ञानादयो गुणा विवर्धन्ते तथा तथा क्षुधो हानितारतम्येन भवितव्यम् । ५ प्रकाशविवृद्धाविव तमसः । न चैवमस्ति । न हि बालादौ ज्ञानाद्यपचये क्षुदुपचयस्ततः प्रभृति च ज्ञानाद्युपचये तारतम्येन क्षुदपचयो लक्ष्यते । तन्न ज्ञानादिमात्रस्य क्षुधा विरोधः । अथ ये केवलिगता ज्ञानादयः प्रकर्षपर्यन्तप्राप्तास्तेषामेव क्षुधा विरोधः । तन्न ! तथा प्रतिपत्तुमशक्तेः। नहि केवलिगता ज्ञानादयः क्षुधं विरुन्धन्तीत्यर्वाग्दृशा प्रतिपत्तुं १० शक्यम् । अतीन्द्रियत्वात्तेषाम् । किंचाविकलकारणस्य भगवतोऽन्यभावेऽभावाद्विरोधगतिर्भवति शीतस्पर्शस्येवामिसन्निधौ। एतच्चान दुर्घटम्। केवलिगुणानामतीन्द्रियतयैतत्सन्निधौ क्षुन्न भवतीति प्रतीतेरनुपपत्तेः। तन्न विधीयमानात्कुतश्चित्तत्र क्षुधोऽभावसिद्धिः । निषिध्यमानश्च भावस्तस्याः कार्य कारणं व्यापको वा स्यात् । यदि कार्यम्, तदा १५ तन्निवर्तमानमात्मनिवर्तनसमर्थाया एव क्षुधो निवृत्तिमवगमयेन्न तु सर्वथा । कारणमात्रस्य कार्याभावेऽपि भावाविरोधात् । कारणमपि निवर्तमान कार्य निवर्त्तयति, यथा वहिधूमम् । व्यापकं वा निवर्त्तमानं व्याप्यम्, यथा वृक्षः शिंशपाम् । न चात्र क्षुधः कारणस्य व्यापकस्य वा कस्यचिन्निवृत्तिरस्ति । न च मोहनीयाभावात्क्षुधोऽभावः । २० तस्यास्तत्कार्यत्वस्य तत्स्वभावत्वस्य चासम्भवात् । न हि क्षुन्मोहनीय. कार्या । वेदनीयप्रभवत्वात् । अन्यथा वेदनीयशेषा इत्यागमविरोधापत्तेः। ननु नास्ति विरोधः । न हि वयं वेदनीयस्य क्षुत्कारणत्ववारणं विदध्महे किन्तु मोहनीयमपि तत्र सहकारितया व्यापिपर्तीति ब्रूमहे । न च सहकारिकारणविरहेऽपि कार्योत्पत्तिर्दृष्टचरी । न खलु बीजजला- २५ निलातपसम्पर्के पृथिवीविरहेऽङ्कुरो जायत इति चेत् । नैवम् । मोहनी "Aho Shrut Gyanam" Page #229 -------------------------------------------------------------------------- ________________ प्रमाणनयतत्त्वालोकालङ्कारः [परि. २ सू. २७ यस्य सहकारित्वासिद्धेः । न हि स्वाभिप्रायानुरोधेन किंचित्कचित्सहकारितया कल्पयितुमुचितम् । किन्तु यम्यान्वयव्यतिरेको कार्येणानुविधीयते । न चान्न क्षुन्मोहनीयव्यतिरेकमनुविद्धती कापि निश्चिता । ननु सिद्धेषु तन्निश्चयो भविष्यतीति । मैवम् । सन्देहात् । तथा हि ५ सिद्धेषु किं वेदनीयाभावात्क्षुन्न भवति, आहोम्विन्मोहनीयाभावादिति । भवस्थकेवलिनि क्षुदभावो मोहनीयाभावप्रयुक्तो निश्चितो वेदनीयसद्भावादिति चेत् । न । तत्र क्षुदभावस्याऽद्यापि विवादास्पदयात् । नन्वेचं मोहनीयवदेव वेदनीयस्यापि क्षुत्कारणत्वं न स्यात् । मैवम् । क्षुत्कारणत्वेन तस्योभयसम्प्रतिपन्नत्वात् । नापि मोहनीयस्वभावा क्षुत् । प्रतिपक्षभावनानिवर्त्यत्वप्रसङ्गान् । यो हि मोहम्वभावः स प्रतिपक्षभावनया निवर्त्यते । यथा क्षमादिभावनया क्रोधादिः । मोहस्वभावा च क्षुद्भवाद्भरिष्टेति । तथा च श्रुद्वेदनाप्रतीकारार्थं शास्त्रं प्रतिपक्षभावनैवोपदिश्येत । न क्लेशभूयिष्ठा ध्यानाध्ययनविवातकारिणी पिण्डे पणा । शीतोष्णबाधातुल्यत्वाच्च क्षुधो न मोहम्वभावत्वम् । अन्यथा १५ तद्बाधाया अपि मोहम्वभावत्वं स्यात् । ननु भगवतः क्षुदुपगमेऽशेष ज्ञत्वादिविरोधः क्षुदुदयेऽम्मदादिवत्तत्र ज्ञानदर्शनचेष्टादेः प्रक्षयात् । तदसमीचीनम् । ज्ञानावरणादिप्रक्षये जातायामपि क्षुधि तत्क्षयायोगात् । तत्क्षयो हि ज्ञानावरणादिकर्मोदयनिबन्धनोऽतोऽम्मदादो तदुदयाति शयात्तत्क्षयातिशयो युक्तो भगवति तु तद्रावरणादेरशेषम्यापगमात्स२० त्यामपि क्षुधि न ज्ञानादिक्षयः । न ह्यम्यभावे सत्यपीन्धने धूमो भवति । तदेवं प्रमाणोपपन्नत्वादिति क्षुदभावसाधको हेतुरसिद्धः । तथा च कथं भुक्तिप्रतिषेधः । भुक्तिसाधकञ्चैतत्प्रमाणम् । विवादविषयापन्ने केवलिनि कदाचित्कवलाहारभुक्तिरस्ति । अविकलकारण त्वात् । यद्यत्राविकलकारणं तत्तत्रास्ति । यथा कचित्प्रदेशेऽङ्करः । २५ तथाभूता च कदाचित्कवलाहारभुक्तिर्विवादविषयापन्ने केवलिनि ! १ आहारादिग्रहणविधिः । २ 'ज्ञानादिक्षणा' इति भ. पुस्तके पाठः। "Aho Shrut Gyanam" Page #230 -------------------------------------------------------------------------- ________________ परि. र सू. २७ ] स्याद्वादरत्नाकरसहितः तस्मात्तत्र साऽस्तीति । न वाऽत्रासिद्धो हेतुः । यतः कवलाहारमुक्तेर्द्विधा कारणं बाह्यमाभ्यन्तरं च । तत्र बाह्यमनशनादि । तत्ताचदस्त्येव । न तत्र कस्यामि विवादः । आभ्यन्तरं पर्याप्तिवेद्यतैजसदीर्घायुष्टोदयलक्षणम् । तदपि विद्यत एव । यतो हि शरीरेन्द्रियादिनिष्पत्तिः सा पर्याप्तिर्नामकर्मविशेषः । वेद्यं सुखदुःखसम्पादकं वेदनीयाख्यं कर्म । ५ तैजसं भुक्तान्नपाकादिकारणामस्वरूपान्तस्तैजसशरीरकारणं नामकमव ! दीर्घमायुश्चिरजीवनकारणं कर्म । एतेषामुदयात्क्षुद्वेदनोपजायते । अस्ति चैतदुदयो भगवति स च भुक्तिकारणमिति । यदाह शाकटायनः "अस्ति च केवलिभुक्तिः समग्रहेतुर्यथा पुरा भुक्तेः । पर्याप्तिवेद्यतैजसदीर्घायुष्कोदयो हेतुः ॥१॥" इति । यत्तु प्रभाचन्द्रेणाभि- १० धीयते 'असिद्धं चाविकलकारणत्वं भुक्तेः । मोहनीयसहायं हि वेद्यादिकर्म क्षुदादिकार्यकरणेऽविकलसामर्थ्य भवति नान्यथा । अतिप्रसङ्गात् । यथैव हि पतिते सैन्यनायके सामथ्र्य सैन्यस्य । तथा मोहविनष्टेऽघातिकर्मणाम् । यथा च निविपीकृत्य मन्त्रिणोपयुज्यमानमपि विषं न दाहमुर्छादि कर्तुं समर्थम् । तथा शुक्लध्यानानलनिध. १५ मोहसहायं वेद्यादिक्षुदादिकम् । प्रयोगः, भगवति बुभुक्षा नास्ति तत्कारणमोहाभावात्, यस्य यत्र यत्कारणाभावो न तत्र कार्य यथाऽनग्निप्रदेशे धूमः। नास्ति चाहति मोह इति ।" तदेतस्यापर्यालोचिताभिधानम् । मोहनीयसहायकविकलस्यापि नामादिकर्मण इव वेदनीयादिकर्मणः स्वकार्यकरणे विरोधाभावात् । अन्यथा नामादिकर्मापि केवलिनि २० तीर्थप्रवर्तनादिस्वकार्यकरणे कौशलं नावलम्बेत । अथ नामादिषु शुभप्रकृतीनां तत्राप्रतिबद्धसामर्थ्यत्वेन स्वकार्यकारित्वं युज्यते । नन्वसातवेद्याद्यशुभप्रकृतीनां भगवति विपाकोदयस्यागमे प्रतिपादनात् । द्वितीयपक्षे तु न काचिन्नः पीडा । कियतोऽप्यनुभागम्य घातेऽप्यसाता . १ भगवदाचार्यशाकटायनभदन्तकृतकेवलिभुक्तिप्रकरणे श्लो. १. २ प्र. क. मा. ८६११३. ३ अस्मन्मुद्रापितप्रमाणमीमांसायो पृ. १८ टिप्पन्याम् । "Aho Shrut Gyanam" Page #231 -------------------------------------------------------------------------- ________________ ४७६ प्रमाणनयतत्त्वालोकालङ्कारः [परि. २ सू. २७ साताद्यशुभप्रकृतीनामप्रतिबद्धसामर्थ्यतया स्वकार्यकारित्वोपपत्तेः । यदि चाऽशुभप्रकृतीनां कतिपयानुभागघाते सति प्रतिबद्धसामर्थ्यतया न स्वकार्यकारित्वमित्यास्थीयते । तीस्थिरनामकर्मणोऽशुभप्रकृतित्वेन कतिपयानुभागघातसद्भावात्स्वकार्यकारित्वं न स्यात् । तथा च भगवतः पाणिपादादयोऽवयवाः स्थिरा एव स्युरित्ययोगिगुणस्थानवत्सयोगिगुणस्थानकेऽपि भगवान्निापार एव भवेत् । तथा च कुतस्तीर्थप्रवर्त्तनमिति लाभमिच्छतो मूलोच्छेदः सम्पन्नोऽस्य दिग्वाससः। एतेन तत्कारणमोहाभावादित्यनन्तरोपन्यस्तहेतोर्विशेषणासिद्धिरित्युक्तं भवति। मोहस्य क्षुत्कारणत्वासिद्धेः । तदभावेऽपि केवल्यवस्थायां क्षुत्संभवस्य १० प्रतिपादितत्वादिति । यदप्यनेनैवोच्यते "न चेयं बुभुक्षा मोहनीयान पेक्षस्य वेदनीयस्यैव कार्य येनाऽत्यन्तप्रक्षीणमोहेऽपि स्यात् । तथा हि बुभुक्षा मोहनीयानपेक्षस्य वेदनीयस्य कार्य न भवति । इच्छात्वात् । रिरसावत् । भोक्तुमिच्छा बुभुक्षा सा हि कथं वेदनीयस्यैव कार्यम् । अन्यथा योन्यादिषु रन्तुमिच्छा रिरंसाऽपि तस्यैव कार्य स्यात् । तथ १५ च कवलाहारवस्त्रयादावपि प्रवृत्तिप्रसङ्गानेश्वरादस्य विशेषः। यथा परिसा प्रतिपक्षभावनातो निवर्तते । तथा बुभुक्षाऽपि । प्रयोगः भोजनाकांक्षा प्रतिपक्षभावनातो निवर्तते । आकांक्षात्वात् । स्त्रयाद्याकांक्षावत्" इति । तदपि सकलमलीकम् । बुभुक्षा मोहनीयानपेक्षस्य वेदनीयस्य कार्य न भवतीत्यत्र सिद्धसाध्यतावतारात् । नन्वेवं तर्हि भगवत्यपि मोहनीयसद्भावप्रसक्तिः बुभुक्षासद्भावादिति चेत् । न । बुभुक्षासद्भावस्य तत्राऽसिद्धेः । भोक्तुमिच्छा हि बुभुक्षा भोजनाभिलाषरूपा सा कथं निर्मोहे भगवति स्यात् । कथं हन्त तर्हि मुक्तेऽसाविति चेत्, यथैव विवक्षामन्तरेणाऽपि वक्ति । जिगमिषामन्तरेणाऽपि गच्छति । नन्वेवं कथं बुभुक्षा केवलिनि विद्यत इति तत्र तत्रोद्धो. २५ षणा श्रेयसीति चेत् । कारणे कार्योपचारात् । वेदनीयकम्र्मोदयजन्यपीडाविशेषे हि सति शरीरिणां भोजनाभिलाषरूपा बुभुक्षोपजायते १ प्र. क. मार्तण्डे ८६॥२॥६. "Aho Shrut Gyanam" Page #232 -------------------------------------------------------------------------- ________________ परि. २ सू. २७] स्याद्वादरत्नाकरसहितः ४७७ ततश्च केवलिनि तत्कारणस्य पीडाविशेषस्य सद्भावाबुभुक्षाऽस्तीति व्यवह्रियते । एतेन योन्यादिषु रन्तुमिच्छा रिरंसेत्यादि नग्नाटस्य भाण्डविद्यापाण्डित्यं विडम्बितमवसेयम् । यच्चाकाक्षात्वादिति प्राक्तम् । तत्र प्रत्यक्षबाधा पक्षस्य, प्रबलजाज्वल्यमानजाठरजातवेदसः पुंसः प्रतिपक्षभावनालक्षेणाऽपि बुभुक्षाया निवृत्तेरननुभूयमानत्वात् । ततो न बुभुक्षा ५ मोहनीयकार्यम् । यानि चैतानि तेनैवोक्तानि साधनानि । न बुभुक्षावान् केवली, तद्विरोधिनिर्मोहस्वभावोपेतत्वात्, यो यद्विरोधि. प्रभाचन्द्रकल्पितानां केव-" लिनि बुभुक्षादि प्रतिक्षेप- स्वभावोपेतो नासौ तद्वान्, यथोष्णस्पर्शकानुमानानां खण्डनम् । स्वभावोपेतः कश्चित्प्रदेशो न शीतस्पर्शवान्, १० तथा प्रमयकमलमार्तडे तेनैवोक्तस्य केवली न भुक्तं तथा तद्विरोधिनिर्मोहस्वभावोपेतश्च केवली, इत्यस्य खण्डनम् । तस्मान्न बुभुक्षावानिति । यद्दःखरूपं न तत्तत्र सम्भवति, यथा कामपीडादि, दुःखरूपा च क्षुदिति । तथा यत्राऽनन्तं सुखं न तत्र दुःखलेशोऽप्यस्ति, यथा सिद्धेषु, अनन्तसुखं चाहतीति । यत्र यद्विरोधि बलवदस्ति न तत्राभ्युदितकारणमपि तद्भवति, यथाऽत्युष्ण- १५ प्रदेशे शीतम्, अस्ति च क्षुद्दःखविरोधि बलवत्केवलिन्यनन्तं सुखमिति । यत्कार्यविरोध्यनिवर्त्य यत्रास्ति तदविकलमपि स्वकार्य न करोति । यथा श्लेमादिविरुद्धानिवर्त्यपित्तादिविकाराक्रान्ते पुरुषे न दध्यादि श्लेष्मादि करोति । वेद्यफलविरुद्धानिवत्वं च सुखं भगवतीति ! तानि सर्वाण्यप्यसिद्धत्वाद्यशेषदोषदुष्टत्वात्साधनाभासानि । २० तथा हि तद्विरोधिनिर्मोहम्वभावोपेतत्वादिति प्रथमसाधनं विशेषणासिद्धम् । तद्विरोधित्वस्याप्रसिद्धेः । न खलु बुभुक्षाया निर्मोहस्वभावेन सार्धं विरोधगन्धोऽप्यस्ति । वीतमोहे भगवति वेदनीयकर्मोदयनिबन्धनाया बुभुक्षायाः प्रसाधितत्वादिति । दुःखरूपत्वाख्यसाधनमप्यनैकान्तिकम् । शीतोष्णबाधया व्यभिचारित्वात् । शीतोष्णबाधा दुःख- २५ रूपाऽथ च भगवति समस्ति । न च तस्या अपि तत्राऽसम्भव इति "Aho Shrut Gyanam" Page #233 -------------------------------------------------------------------------- ________________ प्रमाणनयतत्वालोकालङ्कारः [ परि. २ सू. २७ वाच्यम् । एकादशजिने परीषहा इत्यागमविरोधादिति । अनन्तसुखवाख्यं तृतीयसाधनमप्यसिद्धम् । निखिलकर्मविप्रमुक्तानां सिद्धानामेव हि तत्सम्भवति नाऽर्हतः । तत्राऽसद्वेद्यसम्पाद्यस्य दुःखस्यापि सम्भवात् । चतुर्थमपि क्षुद्दः खविरोधिवल बदनन्त सुखत्वलक्षणं साधनमसिद्धं ५. अनन्तसुखासम्भवस्य भगवत्यनन्तरमेवाऽभिहितत्वादिति । अत एव पञ्चममपि वेद्यफलविरुद्धानिवर्त्त्यसुखान्वितत्वत्स्वरूपं साधनमसिद्धमेवेत्यकर्णनीयं सकणैः । यदपि स एव प्रेम कमलमार्तण्डे साधनमभिधत्ते स्म । “केवली न भुंक्ते, रागद्वेषाभावान्तवीर्यसद्भावान्यथानुपपत्तेः” इति । तदपि न प्रयोजकम् | रागद्वेषाभावानन्तवीर्यसद्भावयोः केवलिनि १० मुक्तयभावेन सार्धमन्यथानुपपत्तेरसम्भवात् । भुक्त्यभावमन्तरेणापि स्वकारणनिबन्धनयोस्तयोस्तत्र विरोधाभावात् । विद्यते हि केवलिनि रागद्वेषाभावस्य कारणं मोहनीयकर्मप्रलयोऽनन्तवीर्य सद्भावस्य च वीर्यान्तरायकर्मापगम इति । अनन्तत्वं वीर्यस्य पराभ्युपगमेनेह समर्थितम् । असङ्ख्यातत्वस्यैव तत्रागमेऽभिहितत्वादिति । कथं चैवं १५ वादिनोऽस्य केवलिनि वचनगमनादिकमपि घटेत । शक्यं हि वक्तुं न केवली वक्ति न गच्छति न निषीदति च रागद्वेषाभावानन्तवीर्यसद्भावान्यथानुपपत्तेरिति । अथान्यथानुपपत्तिविकलत्वान्नेदं साधनं वचनगमनाद्यभावस्य स्वसाध्यस्य प्रयोजकम् । तथा हि रागद्वेषयोरभावेऽनन्तवीर्यसद्भावेऽपि च तीर्थप्रवर्तन फलतीर्थकृन्नामकर्मोदयलक्षणतः २० स्वकारणादेव भगवति वचनगमनादिकमुपपद्यत एव । अन्यथा तीर्थप्रवृत्तेरुच्छेद एव स्यादिति चेत् । नन्वत एव भवदुपन्यस्तमपि साधनं केवलिमुक्तिप्रतिषेधलक्षणस्य स्वसाध्यस्य प्रयोजकं कथं नाम भवेत् । शक्यमत्रापि ह्येतद्वक्तुं रागद्वेषयोरभावेऽनन्तवीर्यसद्भावेऽपि च दुःखोत्पादफलादसातावेदनीयकमोंदयलक्षणत्तः स्वकारणादेव भगवति कव२५ लाई मुक्तिरुपपद्यत एव | अन्यथा क्षुद्वेदनाप्रतीकार एव न स्यादिति । ४७८ "Aho Shrut Gyanam" Page #234 -------------------------------------------------------------------------- ________________ परि. २ सु. २७ ] स्याद्वादरत्नाकरसहितः अनन्तवीर्यप्रभृतिप्रणीताः कुहेतवः केवलिमुक्तिसिद्धये ॥ अन्येऽपि ये तेऽपि निवारणीयाः स्वयं सुतर्कोज्ज्वलबुद्धि शौण्डैः ॥ ४३३ ॥ यतः, -- मिथ्याभिमानानलदग्धबोधैदिगम्बरैः सार्धमनुद्धराणाम् ॥ वेताम्बराणां कलहातिरेकः पदे पदे कीदृश एव भाति || ४३६ ॥ ५ जिनागमार्थानुगमप्रधानः संदर्शितो यस्त्विह तर्कलेशः ॥ स सङ्गतोऽन्यो यदि चेति तत्त्वं विचारयिष्यन्त्यनुयोगवृद्धाः || ४३७|| तदेवं केवलिमुक्तिकारणस्योपपादितत्वात्सिद्धोऽविकलकारणत्वादिति हेतुः । नापि विरुद्धः | सपक्षे वर्तमानत्वात् । नाप्यनैकान्तिकः । सुरसरणिसरोरुहा देर्विपक्षादत्यन्तं व्यावृत्तत्वात् । १०. इत्थं प्रत्यावृत्तं समस्तदूषणकलङ्ककणतोऽपि ॥ साधनमेतन्नूनं केवलिमुक्ति प्रसाधयति ॥ ४३८ ॥ 3 अथ चेदमनुमानं केवलिभुक्तौ । विवादः केवली कदाचित्कवलाहारवान् केवलित्ये सति दीर्घतनुस्थितिकेवलिभुक्तावनुमानम् । मत्त्वात्, यः कदाचित्कवलाहारवान्न भवति न १५. केवलिले सति दीर्घतनुस्थितिमान् यथा परमाणुः, न च न केवलित्वे सति दीर्घतनुस्थितिमान्विवादः केवली, तस्माद्यथोदितसाध्यसम्पन्नः । अयोगिकृतसमुद्धात केवलिसिद्धानां पक्षत्वव्यवच्छेदाय विवादग्रहणम् । सदा केवल्याहारवत्त्वप्रसङ्गनिवृत्तये कदाचिदिति साध्यविशेषणम् । दीर्घतनुस्थितिमत्त्वादित्यभिधीयमाने एकेन्द्रियदेवनार - २०कैर्व्यभिचारस्तन्निरासाय केवलित्वे सतीति विशेषणम् । अस्मिन्नेव तु व्याप्रियमाणे सिद्धैरयोगिभिश्चानैकान्तः, तत्प्रतिषेधाय दीर्घेत्याद्युपादानम् । एवं च अस्मादप्यनुमानात्केवलभुक्तिः प्रयाति सिद्धिपदम् ॥ येनात्राऽपि न किंचिद्दषणमुपलभ्यते सभ्याः || ४३९ ॥ " Aho Shrut Gyanam" Mig २५: Page #235 -------------------------------------------------------------------------- ________________ प्रमाणनयतत्त्वालोका लङ्कारः [ परि. २ सू. २७ 1 अपि च । उत्कर्षेण देशोनपूर्वकोटिं विहरतः सयोगिकेवलिनस्तावत्कालं शरीरस्थितिर्भुक्तिं विना कथं घटेत । अथाऽनन्तवीर्यत्वात्त विनाऽप्यस्य तत्स्थितिः । तर्द्धायुः कर्मणाऽपि बिना तत्स्थितिप्रसङ्गान्न कदाचिच्छरीराद्यपाय: स्यादिति मोक्षाय दत्तो जलाञ्जलिः । तत्स्थितेरायुःकर्मापेक्षणे वाहारापेक्षणमप्यस्तु । उभयस्यापि तत्कारणत्वाविशेषात् । किं च प्रदीपज्वाला जलधारासमानं शरीरम् । तत्र च यथा तैलक्षये सति न प्रदीपज्वालाऽवतिष्ठते जलागमनमन्तरेण वा जलधारा । तथा शरीरमपि भुक्त्यभावे न स्थितिमास्कन्दति । अथ मुक्तिदोषो यदुपवासादि प्रत्याख्यानं क्रियते । निर्दोषे च केवलिनि १० दोषो विरुद्धः । तर्हि निषद्यागमनं चार्हति न प्राप्नोति । स्थानयोगादिना निषद्यादेः प्रत्याख्यानात् । वचनं च न प्राप्नोति । मौनवृतिकोपलम्भात् । अथ मतमशेषज्ञस्य मांसादिकं पश्यतः कथं भुक्तिरन्तरायोपपत्तेरिति । एतदप्यनल्पतमोविलसितम् । यतोऽन्तरायकमोदयजन्यः परिणामविशेष एवाऽन्तरायशब्देनोच्यते । न च भगवत्यन्तरायकर्मसम्भवः । प्रक्षीणघातिकर्मत्वात्तस्य । भवतु वा कश्चित्स्वकल्पनाशिल्पिनिर्भितोऽन्तरायः । तथाप्यवधिज्ञानिभिः परमर्षिभिरनेकान्तः । ते हि सकलं त्रैलोक्यं पश्यन्ति, अथ च भुञ्जते । अथ यदैवावधिज्ञानोपयोगमवधिज्ञानी करोति तदैवाऽसाववधिज्ञानी तद्विषयभूतमशेषं वस्तु पश्यति नाऽन्यदेति भोजनकाले यद्यसावुपयोगं करोति २० तस्यान्तरायो भवत्येव, न चायं प्रकारः केवलज्ञाने सम्भवति । तस्य सदोपयुक्तत्वादिति चेत् । एवं तर्हि दिव्यपरमाणुरूपं निरन्तराहारग्रहणमप्यस्य न प्राप्नोति । सततोपयोगित्वेन निरन्तरमन्तरायसद्भावात् । अपि च महासामायिकपरिणामवतो भगवतः का नाम पिशितादिदर्शने सति भोजनकरणेऽपि करुणायाः खण्डनेऽपि परिभाव्यता मध्यस्थेनाऽ२५ न्तरात्मना । अथ भुक्तौ जिह्वायां रसप्राप्तेः केवलिनो मतिज्ञानानुषङ्ग १' तत्कालम् ' इति प. पुस्तके पाठः । ४८० ५ १५ "Aho Shrut Gyanam" Page #236 -------------------------------------------------------------------------- ________________ परि. २ सू. २७] स्याद्वादरत्नाकरसहितः ४८१ इत्युच्यते । तन्न वाच्यम् । यतो नेन्द्रियविषयसम्बन्धमात्रेण मतिज्ञानं भवति । किं तर्हि सम्बन्धे मतिज्ञानावरणक्षयोपशमे च सति । एतच्च क्षीणाशेषावरणे केवलिनि नास्तीति न तज्ज्ञानानुषङ्गः । अन्यथा श्रोत्रादीन्द्रियाणां दिव्यतूसंदिरवेण गणधरदेवादिरूपेण सुगन्धिकुसुमधूपवासादिगन्धेन मरुत्सिंहासनस्पर्शेन सम्बन्धेऽपि मति- ५ ज्ञानमनुषज्यते । एवं च। कवलमुक्तिरिय प्रणयाकुला सकलवेदिनमुज्झितुमक्षमाः ॥ क्षपणकाः किमिमां तु सतीमपि प्रकटयन्ति विरुद्धतया ततः॥४४०॥ विक्षिप्ता मानसंख्या परसमयमता व्योमकेशादिकानां - विश्वज्ञत्वं व्यपास्तं निपुणनयवशादर्हतः स्थापितं च ॥ १० मुक्तिं तस्य क्षिपन्तः क्षपणकहतकाः शिक्षिताः किञ्चिदेते __नानाभेदप्रभेदैः परिकरितमतः सिद्धमध्यक्षमत्र ॥४४१॥ श्रीमानस्मानजस्रं स जिनपरिवृढः सुव्रतः सुव्रताख्यः पायादानाम्रशक्रस्फुटमुकुटतटीकोटिघृष्टानिपीठः ।। संसारक्षारपाथःपतिपतितजनोत्तारणं यम्य कामं कुर्वाणस्यैव कान्ते वपुषि परिणता शामिका कान्तिरस्ति ॥४४२॥ अश्यद्भूधरतुङ्गशृङ्गविसरं दृप्यद्भुजङ्गेश्वरं नश्यद्दिक्वरटिस्फुटक्षितितलं क्षुभ्यन्महाम्भानिधि !! वामाङ्गुष्ठविघट्टनेन झटिति स्वर्णाचले दोलिते येनेदं जगदीदृशं समभवज्जीयात्स वीरो जिनः ।। ४४३ ॥ २० १' प्रक्षीण' प, भ. पुस्तकयोः पाठः। २ अनुत्तरज्ञानदर्शनादिधर्मगणं धरतीति गणधरः। ३ संचकास्ति' इति प. भ. पुस्तकयोः पाठः । ४ ततः सिंहासन चाकं चचालाचलनिश्चलम् । प्रयुज्याऽथावधि ज्ञात्वा जन्मान्तिमजिनेशितुः ॥१॥ वज़्येकयोजनां घण्टा सुघोषां नैगमेषिणा। अवादयत्ततो घण्टारगुः सर्वविमानगाः ॥ २ ॥ "Aho Shrut Gyanam" Page #237 -------------------------------------------------------------------------- ________________ ४८२ प्रमाणनयतत्त्वालोकालङ्कारः [परि. २ सू. २५ थेषां कर्कशतर्कतर्कणकलाप्रागल्भ्यसम्पादिका मभ्यस्यन्ति सुशास्त्रसंहतिमिह प्राज्ञाः प्रमोदाञ्चिताः ।। सिद्धान्तामृतसिन्धुतारणतरीतुल्यान्निबन्धांश्च ते श्रीमन्तो मुनिचन्द्रसूरिगुरवः शश्वत्प्रसीदन्तु नः ।। ४४४ ।। शक्रादेशं ततः सोचः सुरेभ्यो ज्ञापयत्स्वयम् । तेन प्रमुदिता देवाश्चलनोपक्रम व्यधुः ।। ३ ॥ पालकाख्यामरकृतं लक्षयोजनसंभितम् । विमानं पालकं नामाऽध्यारोहत् त्रिदशेश्वर : ॥ ४ ॥ अन्यैरपि घनैर्देवतः सिंहासनास्थितः । गीयमानगुणोऽचालीदपरेऽपि सुरास्ततः ॥ ५ ॥ देवेन्द्रशासनात्कचित्कचिन्मित्रानुवर्तनात् । पाभिः प्रेरिताः केचित्केचिदात्मीयमावतः ॥ ६॥ केऽपि कौतुकतः फेऽपि विस्मयात्केऽपि भक्तितः । चेरेव सुराः सर्वे विविधैाहनैर्युताः ॥ ७॥ विविधैस्तूर्यनिधोधैर्घण्टानां कणितैरपि । कोलाहलेन देवानां शब्दाद्वैतं तदाऽजनि ॥ ८ ॥ नन्दीश्वरे विमानानि संक्षिप्याऽगात्मुराधिपः ।। जिनेन्द्रं च जिनाम्बां च त्रिः प्रदिक्षणियत्ततः ॥ ९ ॥ वन्दित्वा च नमस्यित्वेत्येवं देवेश्वरोऽवदत् । नमोऽस्तु ते रत्नकुक्षिधारिके : विश्वदीपिके ! ॥ १० ॥ अहं शक्रोऽस्मि देवेन्द्रः कल्पादाद्यादिहागमम् । प्रभोरन्तिमदेवस्य करिष्ये जननोत्सवम् ॥ ११ ॥ भेतव्यं देवि : तनैवेत्युक्त्वावस्वापिनीं ददौ । कृत्वा जिनप्रतिबिम्बं जिनाम्बासन्निधौ न्यंधात् ॥ १२ ॥ भगवन्तं तर्थिकरं गृहीत्वा करसम्पुटे । विचके पञ्चधा रूपं सर्वश्रेयोऽर्थिक : स्वयम् ॥ १३ ॥ एको गृहीततीर्थशः पाश्य द्वौ चात्तचामरौ । एको गृहीतातपत्र एको वज्रधरः पुनः ॥ १४ ॥ अग्रगः पृथुगं स्तौति पृष्ठस्थोऽवगं पुनः।। नेत्र पश्चात्समीहन्ते केचनातनाः सुराः ॥ ११ ॥ शक्रः सुमेरुशृङ्गस्थं गत्वाऽथो पाण्डुकं वनम् । मेरुचुलादक्षिणनातिपाण्डुकम्बलासने ॥ १६ ॥ "Aho Shrut Gyanam" Page #238 -------------------------------------------------------------------------- ________________ परि. २ सू. २७] स्याद्वादरत्नाकरसहितः इति श्रीललितविस्तरापुण्डेक्षुनिपीडप्रौढयन्त्रायमाणधिषणापहस्तितधिषणनिखिलनैष्ठिकावचूलश्रीमन्मुनिचन्द्रसरिपदपङ्कजम रसोपजीविना श्रीदेवाचार्येण विरचिते स्याद्वादरत्नाकरे प्रमाणनयतत्त्वालोकालकारे प्रत्यक्षमूलभेदोत्तरभेदस्वरूपनिर्णयो नाम द्वितीयः परिच्छेदैः ॥२॥ कृत्वोत्सङ्गे जिनं पूर्वाभिमुखोऽसौ निषदिति । समस्ता अपि देवेन्द्राः स्वामिपादान्तमयरुः ॥ १७ ॥ सौवर्णा राजता रात्नाः स्वर्णरूप्यमया अपि । वर्णरत्नमयाश्चापि रूप्यरत्नमया अपि ॥ १८ ॥ स्वर्णरूप्यरत्नमया अपि मृत्स्नामया अपि । कुम्भाः प्रत्येक्रमष्टाढ्यं सहस्रं योजनाननाः ॥ १९ ॥ क्षीरनीरघटैवक्षःस्थलस्थैस्त्रिदशा बभुः । संसारौघ तरीतुं द्राक् धृतकुम्भा इव स्फुटम् ॥ २० ॥ सिञ्चन्त इव भाव₹ क्षिपन्तो वा निजं मलम् । कलशं स्थापयन्तो वा धर्मचैत्ये सुरा बभुः ॥ २१ ॥ सश त्रिदशेशस्य मत्वा वीरोऽमराचलम् । वामाङ्गुष्ठागसम्पत्सिमन्तादप्यचीचलत् ॥ २२ ॥ कम्पमान गिरौ तत्र चकम्पेऽथ वसुन्धरा । शृङ्गाणि सर्वतः पेतुश्रुक्षुभुः सागरा अपि ॥ २३ ॥ ब्रह्माण्डस्कोटसदृशे शब्दाद्वैत प्रसर्पति । रुष्टः शक्रोऽवधेात्वा क्षमयामास तीर्थपम् ॥ २४ ॥ संख्यातीताईतां मध्ये स्पृष्टः केनापि नांनिशा । मेरुः कम्पमिषादियानन्दादिव ननत सः ॥ २५ ॥ शैलेषु राजता मेऽभत् स्नाननीराभिषेकतः । तेनाऽमी निर्जरा हाराः स्वर्णापीडो जिनस्तथा ॥ २६ ॥ तत्र पूर्वमच्युतेन्द्रो विदधात्यभिषेचनम् । ततोऽनुपरिपाटीतो यावच्चन्द्रार्यमादयः ॥ २७ ॥ ___ कल्पसूले व्या. ५ सु. ९७, १ " श्रीतीर्थकरसुन्दराननसुधारोचिस्समुज्जम्भित सद्योगीन्द्रनिरङ्कशङ्कहृदयोद्दीव्यत्सरोमण्डनम् ॥ नानातत्त्वविचारसारविलसद्गादिशोभायुतम् । शास्त्राम्भोजामिदं जयत्वनुदिनं सद्वंशहंसाश्रितम् ॥ १॥" इत्यधिक म. पुस्तके प्रक्षिप्तम् । "Aho Shrut Gyanam" Page #239 -------------------------------------------------------------------------- ________________ "Aho Shrut Gyanam" Page #240 -------------------------------------------------------------------------- ________________ अशुद्धं सहस्त्र द्वैध्य भर्व सूर्ये वयायि अस्थार्थः आभाव द्रगादि शुद्धं प्रन्या बहि भावा सहस्र द्वैविध्य भव सूर्ये वायि अस्यार्थः मित्र त संवेs वैशलद्य प्रका पाद रश्मयः चक्षुष प्रात पाथो विध्व तेजो अभाव द्रवादि २८३ पेक्षयास्तस्यापेक्षायास्तस्याः २८७ रूप रूप क्रियाविद दाह्यता पर रूनरस्याः पुनर नरस्याः पुनरु२९७ मान शक्ति मानशक्ति २९८ घट २९९ तमेव व्याभि घट त्येव व्यभि बन्धा बहि भावां च शुद्धिपत्रकम् । न प्रवर्त पू. पं. अशुद्धं २३४ ४ पेक्षो २७० १६ वाधि २७४ १४ लम्भः । २७७ ९ कार ૩૮૦ १० क्रियाविद २९४ १० दाह्यतापर २९६ २४ १७ संवे वैशद्य प्रका ૮૦ १५ २८२ १२ पादन रश्मय चक्षु प्रति पाथोविध्व तेजो ४ २८७ २४ ३०२ ३०९ ३१२ ३१२ ३१३ ३१५ शुरु जैमिनी कारिका यथा मुहू ३०० ૪ धारणा ३०२ ८ स्साप्र १८ १० १५ २० ८ ९ १० ૧૮ ण ३१६ ८ ३१७ १५ ३२२ ६ ७ वती मनिकी विशेष दात्रे वध्व तथाव्य दीना वसं तथा क शतपत्र पर उत्तर णाना दवे विधस्त 33 ३२३ १३ वरण ३२४ ५ सन्त्र ३२५ २० श्रुत ३२७ १८ विद्या ३२७ २० क्षणा " Aho Shrut Gyanam" शुद्धं पेक्ष्यो बाधि लम्भ: कारा श्रोत्रेण वति मानिकी विशेषै पात्रे वदूध्व याथा મુદ धारणा स्सा प्र तथा व्य दीनां वसं तथाक पत्रशत पार पृ. पं. ३३० १७ ३३१ ३३२ ३३४ ३३५ उत्तरः णानां देव विधन्त चरणं सम्ब श्रुत विद्य क्षाणा " :3 ३३८ ३४१ पुरु ३४२ १५ जैमिनीय- ३४२ २५ रिका ३४६ ११ ३४८ ९ ३४९ ३५० ३५० ३५० २१ ६ २३ ८ " ३५३ १० १२ १६ २६ ३ ७ १२ ३५१ १४ ३५२ ८ २३ 39 २२ ور २० १६ ३५४ २४ ३५५ १३ ३५५ २५ ३५७ २४ ३५८ २१ ३६० २१ ३६२ २ ३६७ ૪ ३७३ १७ Page #241 -------------------------------------------------------------------------- ________________ अशुद्धं पृ. पं. । अशुद्धं ३७६ १० धुम पस्तके धमत्वा ४२६ ४२७ पुस्तके धूमल एवं एवं Ramanna तति । १२ तेति ३८१ ३८२ ४३४ यीय भित धात् स्त्वय्येव प्यऽस्मि व्येत् नोत्थे प्यऽस्मि लम् लभ्य शानां । तप धमें तीय भिमत धात् । स्त्वय्येव ध्यस्मि व्येत नोत्थेप्यास्मि लम्भी लम्भ शान धम्मो शान्त नानादि तपा धर्मों शात नादि रण श्यंभा सहकारि ४४१ ४४३ ४४५ ८ १ ३८२ २३ ३८५ ३८५ ३८६ १. पर : - दयं मा सह कारि त्थं भू तायां मति ४५२ २२ स्यादि दशम योग खाना धनम् । ताया मिति धनम् मन स्तान प्राप्त २५ नव ४५८ १८ स्तत्रि प्राप्तये ज्ञत्व ४६१ १८ हम् ईन् पत वं भूता पत्त बभूता श्रेयस चेति तस्पात् श्रेय ३८६ १८ स्यदि दशम यौंग ३८८ खाणा रागा ३९२ ज्ञत्वं था स ना वि मिथा सिध्य ऽनो ४१० दग्ध ४११ ८ मुच्छा तथ वरूया प्राक्ते ४१६ २४ ४१८ १ लम्भा ४१८ नाम्र थास नावि भिधा सिद्ध्य नोड ४६३ ४६७ ४७२ ४७२ ४७५ १५ तेन मूच्र्छ ४१६ चेति । तः पात् ते न वादी कत्वा दोषः। शषे मिनी भूतत्वा ४७६ ४७६ १२ वादि यकत्वा दोषः शेष मिनी भूत्वा ताम् तथा वत्स्या प्रोक्त वानन्त लम्मा नम्र घान्त ४७८ ४८१ १४ "Aho Shrut Gyanam" Page #242 -------------------------------------------------------------------------- ________________ શ્રી જિનશાસના જય હો !!! II શ્રી ગૌતમસ્વામીન નમઃ | | શ્રી સુધમસ્વિામીને નમ: || જિનશાસનના અણગાર, કલિકાલના શણગારા પૂજ્ય ભગવંતો અને જ્ઞાની પંડિતોએ શ્રુતભક્તિથી પ્રેરાઈને વિવિધ હરતલિખિત ગ્રંથો પરથી સંશોધન-સંપાદન કરીને અપૂર્વજહેમતથી ઘણા ગ્રંથોનું વર્ષો પૂર્વેસર્જનકરેલછે અને પોતાની શક્તિ, સમય અને દ્રવ્યનો સવ્યય કરીને પુણ્યાનુબંધી પુણ્ય ઉપાર્જન કરેલ છે. કાળના પ્રભાવે જીણ અને લુપ્ત થઈ રહેલા અને અલભ્ય બની જતા મુદ્રિત ગ્રંથો પૈકી પૂજ્ય ગુરુદેવોની પ્રેરણા અને આશીર્વાદિથી સ.૨૦૦૫માં 54 ગ્રંથોનો સેટ નં-૧ તથા .૨૦૦૬માં 36 ગ્રંથોનો સેટ ની 2 સ્કેન કરાવીને મર્યાદિત નકલ પ્રીન્ટ કરાવી હતી. જેથી આપણો શ્રુતવારસો બીજા અનેક વર્ષો સુધી ટકી રહે અને અભ્યાસુ મહાત્માઓને ઉપયોગી ગ્રંથો સરળતાથી ઉપલબ્ધ થાય, પૂજ્યા સાધુ-સાધ્વીજી ભગવંતોની પ્રેરણાથી જ્ઞાનખાતાની ઉપજમાંથી તૈયાર કરવામાં આવેલ પુસ્તકોનો સેટ ભિન્ન-ભિન્ન શહેરોમાં આવેલા વિશિષ્ટ ઉત્તમ જ્ઞાનભંડારોની ભેટ મોકલવામાં આવ્યા હતા. આ બધાજપુસ્તકો પૂજ્ય ગુરુભગવંતોને વિશિષ્ટ અભ્યાસ-સંશોધના માટે ખુબજરુરી છે અને પ્રાયઃ અપ્રાપ્ય છે. અભ્યાસ-સંશોધના જરૂરી પુસ્તકો સહેલાઈથી ઉપલળળની તીમજ પ્રાચીન મુદ્રિત પુસ્તકોનો શ્રુત વારસો જળવાઈ રહે તો શુભ આશયથી આ થોનો જીર્ણોદ્ધાર કરેલ છે. જુદા જુદા વિષયોના વિશિષ્ટ કક્ષાના પુસ્તકોનો જીર્ણોદ્ધાર પૂજ્ય ગુરૂભગવતીની પ્રેરણા અને આશીર્વાદિથી અમો કરી રહ્યા છીએ. લો અભાઈ તથા સંશોધના માટે વધુમાં વઘુઉપયોગ કરીને શ્રુતભક્તિના કાર્યની પ્રોત્સાહન આપશી. લી.શાહ બાબુલાલ સરેમા જોડાવાળાની વંદના મંદિરો જીર્ણ થતાં આજકાલના સોમપુરા દ્વારા પણ ઊભા કરી શકાશે...! = પણ એકાદ ગ્રંથ નષ્ટ થતા બીજા કલિકાલસર્વજ્ઞ કે મહોપાધ્યાય શ્રી યશોવિજયજી ક્યાંથી લાવીશું...???