SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ परि. २ सु. १०] स्याद्वादरत्नाकरसहितः यत्तु विद्यानन्दः प्रत्यपादयत् । " अक्षार्थयोगजाद्वस्तुमात्रग्रहणलक्षणात् ॥ जातं यद्वस्तुभेदस्य ग्रहणं विद्यानन्देन कृतस्यावग्रहा दीनां स्वरूपनिरूपणस्यो- तदवग्रहः || १ || तगृहीतार्थ सामान्ये यद्विपद धारणालक्षणस्य शेषस्य कारणम् || निश्रयाभिमुखं सेहा खण्डनम् । संशयाद्भिनलक्षणा || २ || तस्यैव निर्णयो- ५ saायः स्मृतिहेतुः स धारणा " इति । तत्र स्मृतिहेतुत्वं धारणायाः साक्षात्पारम्पर्येण वा विवक्षितम् । यदि साक्षात्, तदक्षमम् । यतो धारणेति विवक्षितवस्तुगोचरोपयोगरूपपर्यायस्यैवाभिधानं यथा पृथुबुनोदराकारपर्यायस्य कलश इति । न चास्य स्मृतिकालं यावदनुवृत्तिरुपपद्यते छाद्मेस्थिकोपयोगानामान्तमौहूर्तिकत्वेन १० परमागमे गदनात् । न च तथानुभवोऽप्यस्ति । न खल्वद्यानुभूयमानस्य परेद्युः स्मरणीयस्य च घटस्यान्तरालिकाने कसुप्तमत्ताद्यवस्थास्वनुभवः कस्यचित्प्रतीतः । ततो धारणारूपपर्यायोपढौकितः पुरुषशक्तिविशेष एव संस्कारपर्यायः स्मृतेरानन्तर्येण हेतुने धारणेति । ३४९. अथ किमिदमसमञ्जसमुच्यते । न खलु संस्कारादन्या धारणास्य १५ मता । तथा चायमेव श्लोकवार्तिके, " अज्ञाभ्यां धारणा संस्काररूपैवा-नात्मकतायां तु संस्कारस्येहितस्य वा ॥ भिमता । एतदेव वियान- ज्ञानोपादानता न स्याद्रूपादेखि सास्ति च श्लोकवार्तिकमहोदयग्रन्था न्दस्यानन्तवीर्यस्याप्य भिमत भिति तटस्थाशं ॥ १ ॥ " इत्यत्र संस्कारशब्देन धारणामेवा - कोपदर्य निराकृता । भ्यधात् । महोदये च कालान्तरा विस्मरणकारणं २० १ तत्त्वार्थश्लोकवार्तिके अ. १. सू. १५ श्लो. २१३३४. २ छाद्यते केवलज्ञानं केवलद र्शनं चात्मनोऽनेनेति छद्म ( छद्मस्थो विशिष्टावध्यादिविकलो न त्वकेवली । यतो यद्यपि धर्माधर्माकाशान्यशरीरं जीवं च परमावधिर्न जानाति तथापि परमाणुशब्दौ जानात्येव, रूपित्वात्तयोः रूपिविषयत्वाच्चावधेरिति स्था. ६ स्था) ३ मुहूर्त कालप्रमाण--३७७३ उछ्वासैरेको मुहूर्तः घटिकाद्रयप्रमाणेत्यर्थः । मुहूर्तस्य अन्ते मध्ये वा अन्तमुहूर्तः । ' पारेमध्ये ० ' इति हैमसूत्रेण ( ३-१-३० ) विकल्पेन अन्तश्शort प्राक् निपातो भवति । ४ मलयगिरीया प्रज्ञापनाटीका प. २९ प. ५२६. ५ तत्त्वार्थ हो. वा. अ. १ सू. १५ श्लो. २२. " Aho Shrut Gyanam".
SR No.009663
Book TitleSyadvada Ratnakar Part 2
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages242
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy