________________
શ્ય
यतः ।
क्षुद्रग्रामे निवासः क्वचिदपि सदने रौद्रदारिद्यमुद्रा जाया दुर्दर्शकाया कटुरटनपटुः पुत्रिकाणां सवित्री || दुःस्वामिप्रेष्यभावो भवति भवभृतामत्र येषां बतैतान्
शम्भुर्दःखैकदग्धान् सृजति यदि तदा स्यात्कृपा कीदृगस्य ॥ ३९९ ॥ १० अथ धर्ममधर्ममङ्गभाजां सचिव कार्यविधावपेक्षमाणः ॥ सुखमसुखमिहापयेगिरीशस्तदवरमुपरिनिषेधनादमुप्य ॥ ४०० ॥ स्वभाव एवैष पिनाकपाणे: प्रवर्तते विश्वविधौ यदेतत् ॥ स्वभाव एवैष वेर्जगन्ति प्रकाशयत्येष यदित्ययुक्तम् ॥ ४०१ ॥ एवं हीश्वरसंविदो विफलता तस्मान्निसर्गान्निजात्
प्रमाणनयतत्त्वालोकालङ्कारः
[ परि. २ सू. २६
एतस्य दुःखं न सुखं तथास्य न प्रत्यवायोऽस्ति कदाचनापि ॥ दुःखादिभेदत्रितयं न वक्तुं युक्तं ततो योगधुरन्धरस्य || ३९७ ॥ पुण्य कारुण्यपीयूष पूरेणात्यन्तपूरितः ||
प्रवर्त्तते जगत्सर्गे भर्ग इत्यपि भङ्गुरम् || ३९८ ॥
किं मामूजगतां प्रवर्तनविधिनिश्चेतनानामपि ॥ तत्तेषां परिकल्पयन्ति किमधिष्ठातारमेते शिवं
व्यर्थे वस्तुनि युज्यते मतिमतां किं पक्षपातः क्वचित् ॥ ४०२ ॥ निश्चेतनानां जगतां प्रवृत्तौ कार्यं कथं स्यान्नियतप्रदेशे ॥ जातेऽपि कार्ये विरतिश्च न स्यादित्येतदप्येति न युक्तिवीर्थाम् ॥ ४०३ ॥ २० स्वभाववादाश्रयणप्रसादादेवं विधानां कुविकल्पनानाम् ॥
नास्ति प्रसङ्गः कथमन्यथा स्यान्नायं सुधादीधितिशेखरेऽपि ॥ ४०४ ॥ अथ ब्रवोथाः किमिभैर्विकल्पैर्यथा तथायं कुरुतां त्रिलोकीम् ॥ कर्त्ता हि तस्याश्च्युतदोषपङ्कात्कार्यत्वतस्तावदसौ प्रसिद्धः ॥ ४०५ ॥ चेतस्विनामिदं नैव सुवर्णं भासते वचः ||
कथञ्चित् क्षमते यन्न परीक्षाकषपट्टिकाम् ॥ ४०६ ॥ १' यदेवम् ' इति भ पुस्तके, 'यदैवम्' इति प. पुस्तके पाठः ।
१५
२५
"Aho Shrut Gyanam"