________________
परि. २ सू. ३} स्याद्वादरत्नाकरसहितः
३१७ कोचत्तु तार्किकम्मन्याः प्रतीत्यन्तराव्यवधानेन प्रतिभासनमपि प्रतीत्यन्तराव्यवधानेन ज्ञानस्य वैशधं वदन्ति । अनुमानादिपरोक्षप्रमाणप्रतिभासनमपि ज्ञानस्य भेदेषु हि धूमादिगोचरप्रतीतिव्यवधानेन धूमध्यवैशद्यमिति वदतां ता- . किंमन्यानो जनमता- जादिवस्तुनः प्रतीतिरित्यवैशयं तेषाम् । प्रत्यक्ष
नभिज्ञत्वम् । तु नैवं प्रतीत्यन्तरव्यवधानमस्तीति वैशा तस्य। ५ न ते जैनदर्शनोपनिषदं स्वप्नेऽपि प्रापु: । एवं प्रकारं वैशा वदन्तस्ते कथमीहादिज्ञानस्य सन्देहाद्यपेक्षिणः प्रत्यक्षतां व्यवस्थापयिप्यन्ति । अथ ब्रूयुरपरापरेन्द्रियव्यापारादेवेहादीनामुत्पत्तेः सन्देहाद्यनपेक्षत्वात्प्रतीत्यन्तराव्यवधानेन प्रत्यक्षतेति । तदपि प्रतीतिपरामुखम् । ईहादयो हि सन्देहादिभ्यः समुपजाययानाः प्रतीयन्त एवेति कथं तदनपेक्षत्वम् । १० प्रतीयमानस्यापि कार्यकारणभावस्यात्रापहबे सर्वत्र तदपवः किन्न स्यात् । अथैकमिदं संवेदनमवग्रहाद्युतिशयोपेतमित्यत्रापि प्रतीत्यन्तराव्यवधानमस्तीति । ननु तथापि तदनेकत्वपक्षे प्रतीत्यन्तरव्यवधानमलब्धसमाधानम् । स्याद्वादिना झवग्रहादीनामेकत्वमिवानेकत्वमपि वक्तव्यम् । तदेवं परोदितस्य वैशलद्यलक्षणान्तरस्यानुपपत्तेर्यथोदितलक्षणमेव वैशा १५ स्पष्टत्वापरपर्याय स्वीकार्यम् ।
निरवा चेदं स्पष्टत्वं प्रत्यक्षस्य लक्षणम् । साकल्येनाखिलाध्यक्षजो व्यक्तियु सम्भवेनाव्याप्त्यसम्भवदोषानास्पदत्वात । स्थासंभवादिदोष- अतिव्याप्तिस्तु दूरोत्सारितैव । अध्यक्षत्वानभि
राहतत्वम् । मते कचिदप्येतल्लक्षणस्यासम्भवात् । समन्ध- १० कारादौ मलिनवस्तुवेदनमप्यध्यक्षमेव । संस्थानमाने तस्यापि स्पष्टत्वात् । ननु च परोक्षेऽपि स्मृतिप्रत्यभिज्ञादिस्वरूपसंवेदनेऽस्याध्यक्षलक्षणस्य सम्भवादतिव्याप्तिरेवेति चेत्, नैवम् । तस्य परोक्षत्वासम्भवात् ।
१ आदिग्रहणात् अवायधारणाग्रहणम् । लक्षणं तु क्रमेण परि. २ सू. ८, ९, १० इत्यत्र द्रष्टव्यम् । २ आदिग्रहणात् उक्तत्रयस्य ग्रहणम् । अवाहलक्षणं परि. २ स. ७ इत्यत्र द्रष्टव्यम् ।
"Aho Shrut Gyanam"