________________
३१८
प्रमाणनयतत्त्वालोकालङ्कारः [परि. २ सू. ३ क्षायोपशमिकसंवेदनानां स्वरूपसंवेदनस्यानिन्द्रियप्रधानतयोत्पत्तेरनिन्द्रियाध्यक्षव्यपदेशसिद्धेः । बहिरर्थग्रहणापेक्षया हि विज्ञानानां प्रत्यक्षपरोक्षव्यपदेशो नतु स्वरूपापेक्षया । स्वरूपे सर्वज्ञानानां स्पष्टप्रतिभासत्वेन प्रत्यक्षतयैव व्यवस्थितत्वात् । ५ तस्मानिर्दोषत्वात्स्पष्टत्वं प्रत्यक्षलक्षणं प्रेक्षावद्भिरङ्गीकर्तव्यं नेन्द्रिय
चक्षुषोऽथन संनिकर्षा- सन्निकर्षोत्पन्नमित्यादि नैयायिककल्पितम् । चाभावमसहप्रानस्य क्षघसंवेदने तस्यासत्त्वेनाव्यापकत्वात् । चक्षुषोऽनैयायिकस्य
खण्डनम् । र्थेन सन्निकर्षाभावात् । इदमस्मदुदीरितं निशम्य प्रोद्यकोपविपाटलीकृताक्षम् ।। १० निगदति नितरामभृप्यमाणं तदिदं योगकदम्बकं मिलित्वा ।। ३१३ ।।
आः किमिदमुच्यते चक्षुषोऽर्थेन सन्निकर्पाभावादिति । अस्ति हि चक्षुषः प्राप्तापरिच- तत्सद्भावग्राहकमनुमानम् । तथा च व्योगदकत्यमित्यर्थे साध- शिक: " चक्षुः प्रामार्थपरिच्छेदकं व्यवहिता
कानुमानानां खण्डनम् । प्रकाशकत्वात ययवहिताप्रकाशकं तन्ना१५ प्रामार्थपरिच्छेदकं यथा प्रदीपः व्यवहिताप्रकाशकञ्चं चक्षुः तस्मा
मातार्थपरिच्छेकम्" इति । किरणावलीकारोऽपि 'येषां त्वाप्यकारि चक्षुस्तेषामनासत्याविशेषादव्यवहितमिव व्यवहितमपि किन्न गृह्णीयात्” इति वदति तदेव समर्थवते श्रीधरोऽप्येतत् ‘बाटोन्द्रियत्वात्याग
न्द्रियवत्' इति द्वितीयं च प्राह । २० कश्चित्पुनरुवाच । चक्षुः प्राप्यकारि भौतिकवाद्यदेवं तदेवं यथा
परशुस्तथा चेदं ततस्तथा । अथ चक्षुषः प्राप्यकारित्वे कथं भूधरचन्द्रमसोर्युगपद्रहणम् । तदसत् । युगपत्तग्रहणस्थाप्रसिद्धेः। प्रथमतो हि चक्षुः सन्निहितं महाधरं प्राप्य प्रकाशयति । पश्चादरचारिणं
१ च ' इति नास्ति प. भ. पुस्तकयोः । २ किरणावल्यां पृ. २८८ पं. ९. ३ न्यायकन्दल्यां पृ २६ पं. १५.
"Aho Shrut Gyanam"