________________
२७४
प्रमाणनयतत्त्वालोकालङ्कारः
परि. २ सू. १
काले वा तस्य शब्दस्य दृष्टत्वात् । तन्नान्वयस्य निश्चयः । नापि व्यतिरेकस्य, स हि साध्याभाचे साधनाभावरूपः । न चासौ शब्दे सम्भवति । नित्यविभुत्वादेव । तदुक्तम् ।
" अन्वयो न च शब्दस्य प्रमेयेण निरूप्यते ।
व्यापारेण हि सर्वेषामन्वेतृत्वं प्रतीयते ॥ १॥" व्यापारेणेति सद्भावेन सत्तयेति यावत् ।
" यत्रं धूमोऽस्ति तत्रानेरस्तित्वेनान्वयः स्कुटः ।। नत्वेवं यत्र शब्दोऽस्ति तत्रार्थोऽस्तीति निश्चयः ॥ १॥ न तावद्यत्र देशेऽसौ न तत्काले च गम्यते । भवेन्नित्यविभुत्वाचेत्सर्वार्थे वपि यत्समम् ॥ २ ॥ तेन सर्वत्र दृष्टत्वाव्यतिरेकस्य चागतेः ॥ सर्वशब्दैरशेषार्थप्रतिपत्तिः प्रसज्यते ।। ३॥” इति ।
सामग्रीभेदतो मेयभेदतश्चागमस्ततः ।। मीमांसकमतेनोपमानस्य प्रमाणान्तरत्वव्यवस्था अन्तमवेति नैवेत्थमनुमाने कथंचन ॥२८॥ पनम् । प्रमाणं चैप मन्तव्यः प्रमेयाव्यभिचारतः !
यथा प्रत्यक्षविज्ञानं यथा च लैङ्गिकी मतिः।२९०१ उपमानमपि प्रमाणान्तरमेव । तस्य हि लक्षणम् , यथा,
"दृश्यमानाधदन्यत्र विज्ञानमुपजायते ।।
सादृश्योपाधि तत्वज्ञैरुपमानमिति स्मृतम् ॥ १॥" येन हि प्रतिपन्ना गौरुपलब्धो न गवयो न चातिदेशवाक्यं गौरिख गवय इति श्रुतं तम्यारण्ये पर्यटतो गवयदर्शने प्रथमे समुत्पन्ने सति यत्यरोक्षे गवि सादृश्यज्ञानमुत्पद्यते अनेन सदृशो मौस्त्येिवं तदुधमानमिति । तम्य च विषयः सादृश्यविशिष्टः परोक्षो गोपिण्डस्तद्विशिष्टं वा सादृश्यम् । तच्च वस्तुभूतमेव । यदाह ।
१ मी. श्लो. वा. सू. ५ श. प. श्लो. ८५. २ मी. श्लो. वा. स. ५ श. प. श्लो. ८६, ८७, ८८. ३ ' यथा ' इति नास्ति प. पुस्तके ।
२०
"Aho Shrut Gyanam"