________________
परि. २ स. १]
स्याद्वादरत्नाकरसहितः ।
२८३
श्वानुमानद्वयादवसीयते वस्तुत्वमभावस्य । अभावो वस्तु अनुवृत्तिव्यावृत्तिबुद्धिग्राह्यत्वात् प्रमेयत्वाद्वादिवत् । यदुक्तम् । "यद्वानुवृत्तिव्यावृत्तिबुद्धिग्राह्यो यतस्त्वयम् । तस्माद्वादिवद्वस्तु प्रमेयत्वाच गृह्यताम् ॥ १॥" तत्रानुवृत्तिबुद्धिः । चतुर्वप्यभावोऽभावः इत्येकाकारः प्रत्ययः । व्यावृत्तिबुद्धिः । प्रागभावोऽयं न प्रध्वंसाभाव ५ इत्यादिभेदाकारप्रत्यय इति ।
एवं स्वरूपभेदागोचरभेदात्फलस्य भेदाच्च । भिन्नं सिद्धमभावप्रमाणमपरप्रमाणेभ्यः ॥ २९३ ॥
ततश्च--
पा
सामग्र्यादेभेदतः शाब्दमुख्यं भिन्नं मान भट्टनीत्या प्रसिद्धम् ॥ १० मानद्वित्वं सौगतैतत्कथं ते तस्माद्यातु न्यायनिष्ठां प्रतिष्ठाम् ॥२९॥
नन्वेवं प्रत्यक्षपरोक्षभेदात्कथं जैनानामपि प्रमाणद्वैविध्यव्यवस्था । जैनसिद्धान्से आगमादीनांआगमादीनां प्रमाणान्तरत्वप्रसिद्धरविशेषादिति परोक्षेऽन्तर्भावात् प्रत्यक्ष चेत् । तेषां परोक्षेऽन्तर्भावादिति ब्रमः । यथा परोक्षभेदेन द्वैविध्यं नासंगतमिति निीय मीमां- यदेकलक्षणलक्षितं तद्व्यक्तिभेदेऽप्येकमेव । यथा १५ सकसंमतप्रमाणानां तत्र वैशबैकलक्षणलक्षितं चक्षुरादिप्रत्यक्षम् । अवै
अौकलक्षणलक्षितं च शाब्दादीति । यथा हि चक्षुरादिसामग्रीभेदेऽपि तज्ज्ञाने वैशबैकलक्षणलक्षितत्वेनैवाभेदः प्रसिद्ध तद्वच्छब्दादिसामग्रीभेदेऽप्यवैशबैकलक्षणलक्षितत्वेनैवाभेदः शाब्दादीनामस्तु । ननु परोक्षस्य स्मरणादिभेदेनैवाग्रे परिगणयिष्यमाणत्वादुष- २० मानादीनां प्रमाणान्तरत्वमस्त्येवेत्यप्यसमीक्षिताभिधानम् । यस्मादुपमानं प्रत्यभिज्ञानेऽन्तर्भावयिष्यते । अर्थापत्तिस्त्वनुमानेऽन्तर्भवति । तथाहि अर्थापत्युत्थापकोऽर्थोऽन्यथानुपपद्यमानत्वेनानवगतोऽवगतो वाऽदृष्टार्थपरिकल्पनानिमित्तं स्यात् । न तावदनवगतः । अतिप्रसङ्गात् । येन
१ मी. श्लो. वा. अभा. प. श्लो. ९. २ · तत् ' इति प. पुस्तके पाठः ।
"Aho Shrut Gyanam"