________________
प्रमाणनयतत्त्वालोकालङ्कारः
परि. २ सु. २६
अत्राह योगपरिषत्प्रतिषिध्यते स्म ईश्वरसर्वज्ञत्वखण्डनमसहमानस्य भैया- सर्वज्ञता स्मररिपोर्यदि दोषवत्त्वात् ।। यिकस्य मतमुद्धा- युक्तं न तन्निखिलदूषणजालमुक्तो ट्य तत्खण्डनम् ।
' यम्मादयं सततमुक्ततया स्थितत्वात् ॥३५६|| किं च । असर्ववित्त्वं हिमरश्मिमौलेयुक्तं न वक्तुं मतिमांसलानाम् ॥ यदेष विश्वत्रयसूत्रणायामेकः परं शाश्वतसूत्रधारः ॥ ३५७ ॥ विश्वत्रयीसूत्रणमप्रसिद्धं नैतस्य वाच्यं चतुरैः कथञ्चित् ।। सर्वानुमानोपरिवर्तमानाच्छुद्धानुमानादिह तत्प्रसिद्धेः ॥ ३५८ ॥ तथा हि, विवादं बुद्धिमद्धेतु कार्यत्वात् कार्यमत्र यत् !! तत्तथा घटवत्कार्यमेतच्चातस्तथामतम् ।। ३५ ॥ न तावदाश्रयासिद्धिः साधनेऽत्र 'विलोक्यते ॥ सम्भवन्ति यतस्तावद्भावानां राशयस्त्रयः ॥ ३६० ॥ प्रसिद्धकर्तृकाः केचित्कटकुडवकुटादयः । अकर्तृकाः पुनः केचित्कालान्तःकरणादयः ।। ३६१ ॥ सन्दिग्धकर्तृकाः केचित्काश्यपीपर्वतादयः । एत एवानुमानेऽत्र विवादपदशब्दिताः ॥ ३६२ ॥ प्रतीताश्च प्रमाणेन प्रमातॄणाममी स्फुटम् । कार्यत्वं वात्र तन्नास्ति स्वरूपेणाप्यसिद्धता ॥ ३६३ ॥ तथा हि केचिदकुरशकचापाम्बुजादयः । प्रत्यक्षेणैव वीक्ष्यन्ते जायमानाः शरीरिभिः ॥ ३६४ ॥ भूधरादौ तु कार्यत्वं सिद्धं सावयवत्वतः ।
महत्वे वा क्रियायत्त्वाइवतावत्त्वतोऽथवा ॥ ३६५ ॥ .' वियाध्यते' इति प. भ. पुस्तकयोः पाठः ।
"Aho Shrut Gyanam"