SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ परि. २ सु. २३ ] स्याद्वादरत्नाकरसहितः हितस्येतरस्य वा । यदि तद्विहितस्य । तदेतरेतराश्रयम् । तस्मिन् सिद्धे हि तद्विहितस्य सिद्धान्तस्य मानता तस्मात्तु तस्य सिद्धिरिति । नापीतरविहितस्य । तस्य मानत्वासम्भवात् । अमानादपि तस्मात्तप्रतिपत्तौ स्वविहितपदसमूहादपि तत्प्रतिपत्तिः स्यादेव । विशेषाभावादिति । सिद्धान्तबाधितविषयमिदमनुमानं भवत्येवेति । ५ एतदपीpपित्तसन्तापोपप्लुतस्यास्य प्रलापमात्रम् । यतो यावन्तं वेदसम्बन्धिनं विधिध्वनिप्रबन्धं भवान्निशामयति तावानेवास्ति, आहोस्विदन्योऽपि । न तावत्प्रथमः । वेदांशानामनन्तानां स्थाने स्थाने तिरोभावनिशमनात् । अथ द्वितीयः । तदा तत्र वेदांशे सर्ववेत्ता भविष्यति । तथा नित्यस्य सिद्धान्तस्य तद्विधानपरस्यादर्शनादित्यत्र १० सर्वविद्विधानं सर्वविदभिधायित्वं सर्वविन्निष्पादनत्वं वाभिप्रेतम् । नायो भेदः । यतः पूर्वमेव प्रतिपादितस्तदभिधायी वेदान्तः । नापि तस्यार्थवादमानत्वेनामानत्वमित्याद्यभिधेयम् । यतोऽर्थवादः प्रमा साधयति न वा । यदि साधयति तदा मानतैवास्य । प्रमासाधनत्वान्मानस्य । प्रमां न साधयतीति तु प्रतीतिपराहतम् । अथेवादशब्देभ्योऽपि १५ प्रमोत्पत्तिप्रतीतेः । सर्वविन्निष्पादनत्वं तु न मानधर्मः । परमभावनातिशयरूपहेतुधर्मत्वात्तस्य । अनादेः सिद्धान्तस्यादिमतीत्याद्यपि लूतातनुमात्रावलम्बनम् । यतः प्रवाहमाश्रित्य सर्वविद्विशेषमाश्रित्य वा । प्रथमभिदा नाभिमता । सर्वदर्शिपरम्पराया अनादित्वात् । द्वितीयभिदायां तु विसंवादिता । अश्वमेधादीनां नियतविषयमाश्रित्य सादी- २० नामपि तत्र विधानदर्शनात् । अपि तु स्वयम्भुवमित्याद्यपि नानवद्यम् । यतो भवतु विधिप्रशंसापरतयार्थवादानां मानता। तथापि ये निर्वाधामर्थप्रतीति निष्पादयन्ति ते मानता स्वार्थे लम्भन्ते न वा । यदि लम्भन्ते तदायमपि मानमेव । द्वितीयभेदे तूमयसम्प्रतिपन्नानुमानादिमानानामपि न मानता । नापि नित्ये सिद्धान्ते सर्वविदो निष्फलता- २५ १. निशमयति' इति प. भ. पुस्तकयोः पाठः । २५ "Aho Shrut Gyanam"
SR No.009663
Book TitleSyadvada Ratnakar Part 2
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages242
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy