SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ परि. २ सू. २६ } स्याद्वादरत्नाकरसहितः एव हि कर्ता शरीरसम्बन्धमपेक्षते नापर: । तदसुन्दरम् । यतः किमु - पाधिलक्षणम् । साधनाव्यापकत्वे साध्येन समव्याप्तिकत्वमिति चेत् । तत्तर्हि कर्तुः शरीरसम्बन्धे सम्भावनाभुवं नावतरत्येव । यथा हि शरीरं कर्तुर्व्यापकं तथा बुद्धयनित्यत्वमपि । न च साधन - व्यापकत्वमुपाधिरिति त्वयैव व्याहृतम् । अन्यथा आर्द्रेन्धनसम्बन्धोऽप्यग्निसम्बन्धे धूमस्योपाधिः : स्यात् । अग्निवत्तस्यापि धूमरूपसाधनव्यापकत्वात् । तस्मान्नोपाधिसम्भवेन शरीरस्य कर्तृव्यापकत्वासिद्धिः । अथ स्यादेवं यदि कर्तुर्बुद्धयनित्यत्वं व्यापकं स्यात् । न चैवम् | या बुद्धिः सा नित्यैवेत्यनित्यत्वसम्बन्धस्य बुद्धावपाधिकत्वात् । तथा कचिद्बुद्धेरनित्यत्वाभावे कचिन्नित्यत्ववुद्धिसम्भवेनापि १० कर्तृत्वभावात्कथं तदनित्यत्वं तद्व्यापकं स्यात् । उपाधिबुद्धेरनित्यत्वेन सम्बन्धोऽदृष्टैकार्थसमवायः । सैव हि वुद्धिरनित्या याऽदृष्टेन साकमेकस्मिन्नमदादावेव समवेतेति । तन्न सारम् । अटैकार्थसमवायस्य बुद्धयनित्यत्वेन सार्धं व्यास्यभावेनोपाधित्वायोगात् । शाकायाहारपरिणामः श्वामत्वेनाव्याप्तादुपाधिर्नाम | व्याप्त्यभावश्चात्र १५ मुक्तात्मसु नास्तीति वाच्यम् । एवंरूपाया मुक्तेः पराकरिष्यमाणत्वात् । यद्वाऽस्त्वेवंरूपा मुक्तिः । तथापि नादृष्टैकार्थसमवायस्योपाधिता । अनित्यत्वात् । साधनव्यापकत्वस्य चार्द्रेन्धनादेरिवानुपाधित्वात् । अथ दोषनिमित्तोऽसमवायस्ततश्च यत्रैव दोषवत्याश्रयेऽदृष्टसमवायस्तत्रैव बुद्धिरनित्या निर्दोषे पुनराश्रयभेदे बुद्धिरपि भविप्यत्यदृष्टसम - २० वायोऽपि न भविष्यतीति चेत् । ननु निर्दोषस्तावदाश्रयो मुक्तात्मनस्तत्र च न बुद्धिमङ्गीकृतवानसि । ईश्वरस्य तु निर्दोषता नाद्यापि प्रसिद्धा । तस्मात्त्वदुक्तोपाधीनामत्रटनात्सिद्धं कर्तुर्व्यापकं शरीरम् । यत्तु कन्दलीकारः प्राह । " किं शरीरित्वमेव कर्तृत्वमुत परिष्टसामर्थ्य कारकप्रयोक्तृत्वम् । न तावच्छरीरित्वमेव कर्तृत्वम् । सुषुप्तस्यो - २५ हि १ न्यायकन्दल्यां पृ. ५६ पं. १०. २८ "Aho Shrut Gyanam" ४३५
SR No.009663
Book TitleSyadvada Ratnakar Part 2
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages242
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy