________________
परि. २ सु. २५] स्याद्वादरत्नाकरसहितः
४५७ भो भोः सांख्यास्तदयमियता विस्तरेण व्यपास्तः ___ सर्वः सम्यग्भवदभिहितः पूर्वपक्षप्रबन्धः ॥ एवं चैताः सितकरकलामौलिसंसिद्धिवार्ताः ___ कीर्तेरन्तझटिति भवतां पश्यतामेव याताः ॥ ४२३ ॥२६॥ विक्षिप्य तीर्थकमतान्यखिलानि युक्त्या
सर्वज्ञसाधनमिदं विहितं यदित्थम् ॥ तद्युक्तमेव कवलैः पुनरस्य भुक्तो
सार्वज्ञमति घटनां न कथञ्चनापि ॥ ४२४ ।। इति ब्रुवाणमाशाम्बरं प्रत्याहन च कवलाहारवत्त्वेन तस्याऽसर्वज्ञत्वं, कवलाहार- १०
सर्वज्ञत्वयोरविरोधादिति ॥ २७ ॥ तस्याऽर्हतः । शेषमुत्तानार्थम् । नन्त्रविरोधादित्यसिद्धम् । तयोविरोधसाधकस्यानुमानस्य सद्भावात् ।
.... तथा हि विवादास्पदः केवली कवलाहारवान्न वलिनः कवलाहारनिषेध भवति छझस्थीद्वजातीयत्वाद्यः पुनः कवला- १५ इति दिगम्बरपूर्वपक्षस्य हारवान्स न च्छमस्थाद्विजातीयो यथास्मदादिः। विस्तरश: उपपादनम् ।
"छमस्थाच विजातीयः केवली तस्मात्कवलाहारवान्न भवतीति । न चात्र हेतोरसिद्धत्वमुद्भावनीयम् । वादिप्रतिवादिभ्यां छद्मस्थाद्विजातीयत्वस्य केवलिनि प्रतिपन्नत्वात् । अन्यथा छद्मस्थ इव केवलिन्यप्यकेवलित्यप्रसक्तेः । न च केवली कवला- १० हारवान्, देहित्वादस्मद्रादिवदित्यनुमानबाधितत्वं पक्षस्य शङ्कनीयम् । देहित्वस्य त्रिदशादिमिळभि चारात् । ते हि देहिनोऽथ च कवलाहारवन्तो न भवन्ति । कवलाहारविलक्षणाहारवत्त्वेन तेषां परमागमे प्रतिपादनात् । ननु केवलिनः कवलाहारवत्त्वं यदि नाभ्युपेयते तदा १ दिगम्बरम् ।
छमस्थाद्विजातीयत्वे
"Aho Shrut Gyanam"