________________
प्रमाणनयतत्त्वालोकालङ्कारः [परि. २ सू. १ यच्चान्यदुक्तं किमसौ शक्तिमतोऽभिन्ना भिन्ना वेत्यादि । तत्राद्यपक्षशक्तिः शक्तिमतो भिन्ना द्वयमनभ्युपगतमेव ! भेदाभेदपक्षस्यैव स्वीकारात् । अभिन्ना वैति पक्षखण्ड- शक्तिमतो हि शक्तिर्भिन्ना । तत्प्रत्यक्षत्वेऽप्यस्याः नपूर्वकं भेदाभेदपक्षस्य
व्यवस्थापनम् । प्रत्यक्षत्वाभावात् । कार्यान्यथानुपपत्त्या तु प्रतीयमानासौ तद्वतो विवेकेन प्रत्येतुमशक्यत्वादभिन्नेति । न चात्र विरोधाद्यवतारः । भेदाभेदात्मकवस्तुनो जात्यन्तरत्वात् । मेचकज्ञानवसामान्यविशेषवच्चेति । ततः कार्यकारणभावप्रतिनियमं प्रतिजानानैः प्रतिपदार्थं स्वात्मभूतमतीन्द्रियकार्यकसमधिगम्यं विचित्रं रूपान्तरं शक्त्यपराभिधानं प्रेक्षादक्षैः प्रतिपत्तव्यम् । एवं च सन्नीतिनिश्रेणिवशात्प्रसिद्धिप्रासादमारूढवती कथञ्चित् ॥ नित्या विभिन्ना च विचित्ररूपा शक्तिः परोक्षा निखिलार्थसार्थे ॥३०९॥ ___ तस्यां चार्थापत्तेरनुमानान्तःप्रतिष्ठरूपाया नापह्रोतुं शक्यं प्रतीयमानं प्रमाणत्वम् । यत्पुनः शाब्दप्रमाणपूर्विकाया अर्थापत्तेः पीनो देवदत्तो. दिवा
. न भुके इति निदर्शनमदर्शि जैमिनीयैः । तत्र मीमांसकसमतार्थापत्तेः । खण्डनम् । वाक्यखण्डलककल्पनमनुषपन्नम् । अर्थस्यैव
कार्यलिङ्गद्वारतः कल्पयितुमुपपन्नत्वात् । यथैव हि प्रत्यक्षतः स्थूलं कचिद्भूममालोक्य तत्कारणं
धूमकेतनमनुगच्छन्ति ते तथैवागमाद्दिनाधिकरणभोजनाभाववि२० शिष्टं पीनत्वाख्यं कार्यमवधार्य तत्कारणं रजनिभोजनमप्यनुमिन्वन्तु ।
कोऽत्र विशेषः । लिङ्गस्य तु क्वचित् प्रत्यक्षात्प्रतिपत्तिः कुत्रचिद्विवेचनादिति नायं गरीयान् विशेषः । अथापरिपूर्णवचनं यथोचितां प्रतीतिमेव कर्तुमशक्तमिति चेत् । तत्किं पीनो देवदत्तो दिवा न भुङ
१'प्रसाद' इति प, पुस्तके पाठः । १ ' स्थूलं ' इति नास्ति प. पुस्तके ।
"Aho Shrut Gyanam"