________________
३१४
प्रमाणनयतत्त्वालोकालङ्कारः परि. २ स. १ यदपि प्रातिसमक्षलिङ्गशब्दव्यापारानपेक्षमकस्मादेवाद्य मे मही
___पतिप्रसादो भवितेत्याद्याकारं स्पष्टतया वेदनप्रातिभस्य प्रत्यक्षादावन्तभविकथनम्। मुदयते । तदप्यतीन्द्रियनिवन्धनतया मानस
मिति प्रत्यक्षकुक्षिनिक्षिप्तमेव । यत्पुनः प्रिय५ प्राप्तिप्रभृतिफलेन सार्द्ध गृहीतान्यथानुपपत्तिकान्मनःप्रसादोद्वेगादेर्लिङ्गादुदेति । तत्पिपीलिकापटलोत्सर्पणोत्थज्ञानवदस्पष्टमनुमानमेवेति परोक्षान्तर्गतमेव । प्रतिभातमेव नतु निश्चित इति लौकिकव्यपदेशादनवधारणात्मकमप्रमाणमेवैतरिकं तदन्तर्भावचिन्तयेति कश्चित् । नासौ
विपश्चित् । यतः सकलमेवेदमनवधारणात्मकमुच्येत किञ्चिद्वा । १० नाद्यः पक्षः । प्रायशोऽवधारणात्मकस्यैवास्योत्पादात् । अनवधारणात्मकस्य तु तस्य प्रामाण्यमेव नास्तीति नास्यान्तर्भावं वयमपि ब्रूमः |
तस्मादवस्थितमिदं प्रत्यक्षपरोक्षभेदतो द्वेधा ॥
एतत्प्रमाणतत्त्वं सर्वभिदां संग्रहप्रवणम् ॥ ३११ ॥१॥ तत्राद्यं भेदं व्याचष्टे
॥स्पष्टं प्रत्यक्षमिति ॥२॥ स्पष्टं विशदं यद्विज्ञानं तत्प्रत्यक्षमिति प्रत्येयम् । अत्र च प्रयोगः । प्रत्यक्षं स्पष्टज्ञानात्मकं प्रत्यक्षत्वायत्तु न च स्पष्टज्ञानात्मकं तन्न प्रत्यक्ष यथानुमानं प्रत्यक्षं च विवादाध्यासितं ततः स्पष्टज्ञानात्मकमिति । अनेनाकस्माद्भूमदर्शनाहिरति ज्ञानं यावान् कश्चिमवान्
प्रदेशः स सर्वोऽमिमानित्यादिव्याप्तिज्ञानं चास्पष्टप्रज्ञाकरगुप्तादेः
____ मपि प्रत्यक्षमाचक्षाणः प्राज्ञमानी प्रज्ञाकरगुप्ताखण्डनम् ।
दिरवज्ञातः, अनुमानस्याप्येवं प्रत्यक्षतापत्त्या प्रत्यक्षमेवैकं प्रमाणं स्यात् । अपि च । अकस्माद्भूमदर्शनाद्वह्निरत्रेति ज्ञाने सामान्यं वा प्रतिभासेत विशेषो वा । यदि सामान्यम् । न
१ अनिन्द्रियेति प. भ. पुस्तकयोः पाठः । २ . निश्चय ' इति प. भ. पुस्तकयाः पाठः । ३ ' च ' इति नास्ति प. पुस्तके ! ४ अवज्ञातः-खण्डितः ।
"Aho Shrut Gyanam"