________________
३०२ ___ प्रमाणनयतत्त्वालोकालङ्कारः परि. २ सू.१
प्रमाणं क्रियाया द्रव्याश्रितत्वादिति चेत् । इदं शक्तावपि तुल्यम् । शक्तेरभावे हि वह्नयादेविवक्षितकालादन्यदापि दाहोत्पत्तिः स्यादतोऽस्त्येव शक्तिर्न चास्यां शक्त्यन्तरमुपेयं तदुपगमे हि तस्या द्रव्यत्वप्रसङ्गो बाधकं प्रमाणं शक्तीनां द्रव्याश्रितत्वात् । शक्तिर्हि पर्यायो न ५ च पर्यायः पर्यायाश्रितो भवतीति । तत्किमशक्त एव शक्तिपर्यायः
कार्य कुरुते । क्रियापि किमक्रियैव कार्य कुरुते इति समानम् । ननु क्रिया प्रत्यक्षसिद्धेव । शक्तिस्तु कार्यान्यथानुपपत्त्या परिकल्प्यते । सा च व्याभिचारिणी । द्रव्यस्य सहकारितया व्याप्रियमाणेभ्यः पर्यायेभ्यः शक्तिरहितेभ्योऽपि कार्योत्पादात् । न हि पर्यायेषु शक्ति१० रस्ति । तस्याः पर्यायत्वेन तदनाधारत्वादिति चेत् । तर्हि परमावा
द्यतीन्द्रियद्रव्यवर्तिनीषु कार्याऽन्यथानुपपत्त्यैव प्रतीयमानासु क्रियासु का वार्ता । ततः क्रियेव शक्तिरपि स्वीकर्तव्या। तदपि चात्र प्लवते यदजल्पि जयन्तेन पल्लंचे "स्वरूपादुद्भवत्कार्य
_ सहकार्युपबृंहितात् ।। न हि कल्पयितुं शक्तं पल्लवग्रन्थे जयन्तेन कृतस्य १५ शक्तिखण्डनस्य खण्डन शक्तिमन्यामतीन्द्रियाम् ॥ १॥ सर्वदा न च
सर्वेषां सन्निधिः सहकारिणाम् ॥ स्वरूपसन्निधानेऽपि न तदा कार्यसम्भवः ॥ २ ॥ मन्त्रे सति विषादीनां स्वकार्याकरणं तु यत् ॥ न शक्तिप्रतिग्रन्धात्तत्किन्तु
हेत्वन्तरागमात् ॥ ३ ॥ मन्त्राभावो हि तद्धेतुर्धर्मा२० दिसहकारिवत् ॥ मन्त्रभावस्ततस्तत्र हेत्वन्तरतया मतः ॥ ४ ॥ तेषामम्लानरूपाणां ननु मन्त्रेण किं कृतम् ॥ कार्योदासीनतामात्रं शक्तौ चैष नयः समः ॥ ५ ॥ न हि मन्त्रप्रयोगेण शक्तिस्तत्र विनाश्यते ।। मन्त्रवादिन्युदासीने पुनस्तत्कार्य
दर्शनात् ॥ ६॥” इति । किं चेदमुदासीनतामात्रं यदि धर्मः २५ कश्चिदसौ दृश्योऽदृश्यो वा । नाद्यः । तस्य कचिददर्शनात् । द्वितीये
१ न्यायमञ्जयो पृ. ४१.
"Aho Shrut Gyanam"