SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ प्रमाणनयतत्त्वालोकालङ्कारः [ परिः २ सू. २६ नाय प्रथमं तेन शरीरान्तरमारचनीयम् । तस्यापि निष्पादनार्थं प्रथमतरं शरीरान्तरं करणीयमेवं चानवस्था स्यात् । तथा चापरापरशरीरनिर्माण एवोपक्षीणशक्तिकत्वान्न कदाचित्प्रकृतमसौ कार्यं कुर्यात् । अथ स्यादनवस्था दोषाय यद्यशरीरोऽसौ कार्यकरणाय तत्काल ५ एव स्वशरीरमारभेत यावता सदैवास्य शरीरमस्त्येव । कार्यकालभावि खलु शरीरं प्राक्तनशरीरसहितेन निर्मितं तदपि प्राक्तनतरशरीरसहितेनैवेत्यनवस्थापयिं न दोपाय जायते । बीजाङ्कुरादिवदनादित्वाच्छरीरसन्तानस्य । तथा चाहुर्मूलक्षतिकरीमाहुरित्यादि । तदप्यपूतम् । अदृष्टण्टघटितत्वात्सर्वत्र शरीरनाशो१० पादयोः । येन हि यावदायुः कर्म पूर्वमुपार्जितं भवति तस्य तावत्कालं शरीरमवतिष्ठते । यादृशं च तद्भावे तदुपार्जितं भवति तदनुरूपेणोत्तरभवे तदुपजायत इति युक्तमस्मादृशेषु सर्वम् । ईश्वरे तु नास्ति तदितरत्र मुक्तात्मनीव कौतस्कुती तत्कल्पना | अथास्त्येवा-. त्रेच्छा भगवती तद्वशात्तन्नाशोत्पादौ भविष्यत इति चेत्, नैवम् । १५ अस्या अन्यदृष्टापेक्षयैवात्र सर्वत्र प्रवर्त्तनात् । अन्यथा कृतं सर्वत्रादृष्टकल्पनया । यथा यथा स्थाणोरिच्छा प्रवर्तते तथा तथा प्राणिनां सुखदुःखोपभोगस्य सम्भवात् । ततो, नास्य शरीरमपि घटत इति कथमीश्वररूपविशेषस्य पक्षधर्मताबलात्सिद्धिः । नन्वसति विशेषे बुद्धिमत्त्वसामान्यस्थानुमानि२० कस्य तर्हि का गतिरिति चेत् । तत्किमवश्यं भवितव्यमस्य गत्या | ननु प्रमाण सिद्धमुपपादनीयमिति चेत् । यस्य नामानुपपद्यमानेनोपपादनं तस्य च वरमनुपपत्तिरेवास्तु । ननु प्रमाणसिद्धमनुपपन्नमिति विरुद्धम् । एवं तर्हि प्रमाणसिद्धिप्रतिघात एवास्त्वविरोधाय । नः पुनरनुपपन्नस्योपपत्तिः । कथं तर्हि साधनस्येदं दूषणम् । नेदं साधनस्य २५ दूषणम् । किन्तु वादिनो योगस्य । यौ हि ज्ञानमात्रोपेतत्वनित्यानित्येच्छा प्रयत्नोपेतत्वसशरीराशरीरत्वादिविशेषपरिहाण्या જી "Aho Shrut Gyanam" गगनकुलुमाय
SR No.009663
Book TitleSyadvada Ratnakar Part 2
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages242
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy