________________
प्रमाणनयतत्त्वालोकालङ्कारः [परि. २ सू. २६ संस्थानसादृश्यं सम्भवति । अकृतकसंस्थानस्यैव त्वयाऽनङ्गीकारात् । यत्पुनरुक्तम् । कोऽयं कार्यत्वस्य विशेषः । किं बुद्धिमदन्वयव्यतिरेकानुविधानं तदर्शनं वेत्यादि च । तत्रायमेव कार्यत्वस्य विशेषो
बुद्धिमता स्वभावप्रतिबद्धोऽभिधीयते । यः खल्वक्रियादर्शिनोऽपि कृत५ बुद्धिमात्मनि जनयति । प्रोक्तश्यायमर्थः प्रायेव । यदप्युक्तमेकत्वं च क्षित्यादिकर्तुरित्यादि । तदपि नावदातम् । बुद्धिमतः साध्यम्यैकत्वनियमे निश्चयाभावात् । एकत्वेन हि तस्य सिद्धिनित्यत्व विभुत्वसर्वज्ञत्वसिद्धौ स्यात् । तथा चेश्वरव्यवहारभाजनमसौ स्यात् । न च नित्यत्वादिसिद्धिः सम्भाव्यते । भिन्नदेशकालकलितं हि कार्यजातमनेकेन संख्यातिक्रान्तेन का कृतं सम्भाव्यते । तथा च सति न तावद्विभुत्वनित्यत्वे । अनेकस्य च कर्तुः स्वस्वविषयोपादानादिमात्रवेदनसिद्धौ क सर्वज्ञत्वम् । अथ बहूनां व्याहतमनसां व्यापारे कार्यमेव नोत्पद्यते । उत्पन्नमपि वा सपदि विपद्यतेति प्रतिकलमुत्पत्तिविपत्तिमात्रव्यापारा वराकी त्रिलोकी कथं कामप्यर्थक्रियां कुर्यादिति चेत् । तदचतुरस्त्रम् । प्रत्येकं हि वैभवादिगुणयोगादीश्वरादीनां व्यापारे स्यादपीयमाशङ्का । यावता साम्प्रतमेकोऽपि तादृङ्ग सिध्यतीत्युच्यते । अर्वाचीनशक्तयश्च भूयांस एकमनेकं वा कार्यमारभ्य निप्पादयन्तो दृश्यन्त एव । ननु नैकत्रापि प्रधानभूतेनैकेन भवितव्यम्, बलीयसा वा,
सूत्रधारवत्सेनानीवद्वा । अतस्तस्यैव कर्तृत्वमितरेषां तदनुवर्तित्वादिति २० चेत् । न । तत्रापि नियमाभावात् । स्वस्वप्रयोजनानुरोधेन स्वतन्त्राणा
मपि केषांचिदेकसत्त्वादिघटनदर्शनात् । तत्रापि कश्चिदेव प्रथमप्रयोजक इत्यपि नास्ति । अनेकस्यापि तथा हृदयोत्कलितकार्यानिवारणात् । नीचस्यापि वा प्रयोजकत्वसम्भवात् । तस्मात् भ्रमरमधुमक्षि
कापिपीलिकादिभिर्मधुक्षत्रवाल्मीकादिवत्क्षुद्रप्राणिभिरप्येकैकमैनाककै२५ लाशादिकरणसम्भावनायां का वार्ता विश्वस्यैकेन क्रियायाः । तत्रा
दृष्टजन्मानस्तावत्कृतचेतनानुमितयः क्षितिधरादयस्तावतैव कृतार्थाः ।
"Aho Shrut Gyanam"