SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ परि. २ सू. २६ ] स्याद्वादरत्नाकरसहितः सितरश्मिकलावचूलसिद्धौ समयो यः पुनरौच्यत प्रमाणम् । ननु तस्य सखे प्रमाणभावं परतः किं यदि वा स्वतो ब्रुवीथाः ॥२११॥ विकल्पे प्राचि संवादाद्विसंवादव्यपायतः । आप्तेन गदितत्वाद्वा स्यात्प्रामाण्यविनिर्णयः ॥ ४१२ ॥ संवादोऽस्ति न तावदत्र निखिलप्रोक्तोपपत्तिक्षया देकर कचिदस्ति दृष्टविषये तस्यैष चेकि ततः । नोकं न समम्ति सत्यमुदितं लोकायतानामपि ग्रन्थे किं च ततो यतोऽपि स भवेत्सत्यः समन्तादपि ॥४१३॥ विसंवादाभावः पुनरिह कथं निर्णयपदं __ प्रसपेत् व्याश्चेत् कचन तदनालोकनवशात् । त्वदीयं तन्त्रत्वाध्यभिचरति विश्वस्य तु न त द्विना विश्वज्ञातन् प्रभवति सुविज्ञातुमपरः ॥ ४१४ ।। आप्तेन गदितत्वातु तत्प्रामाण्यस्य निश्चये । परस्पराश्रयाभिख्याद्दोषान्मोक्षः कथं भवेत् ।। ४१५ ॥ आप्तसिद्धौ हि तत्प्रोक्तशब्दस्य स्यात्प्रमाणता । सत्यां च तस्यामातस्य सिद्धिः स्यादपकल्मषा ॥ ४१६ ॥ न स्वतस्तु समयप्रमाणतामक्षयादतनयाः प्रपेदिरे । आगमादपि पुरारिसाधनं धीमतां तदुपपद्यते कथम् ॥ ४१७ ॥ एवं च-- कार्यत्वादिविचित्रयुक्तिपटलीकोदण्डयष्टिः स्फुटं सेयं सम्प्रति दुष्टदूषणघुणैर्भिन्ना बभळे क्षणात् ॥ तस्मादस्तु कथं समस्तजगता निर्वतनैकाग्रधी श्चन्द्रार्धाभरणो भवेदखिलविन्निःसंशयं यद्वशात् ॥ ४१८ ॥ केचित्प्लवन्ते बहिरेव तावत् को चेत्पुनमध्यममामुवन्ति ।। कुम्भोद्भवाम्भश्च भवेत्स कश्चिद्वादाब्धिमेतं रभसात्पिबेद्यः ॥४१९॥ २५ २९ "Aho Shrut Gyanam"
SR No.009663
Book TitleSyadvada Ratnakar Part 2
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages242
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy