________________
३२२
पतस्था
प्रमाणनयतत्त्वालोकालङ्कारः परि. २ सू. ३ पादम् । तथा हि' यदुद्भुतभासुररूपरहितं तन्न रूपाभिव्यञ्जकं यथा पाथःसंयुक्तस्तनूनपातथा चक्षुः कक्षीकृतं त्वयेति । __ यत्तु भूषणेनाबमापे । 'कथमनुभूतरूपागामर्थप्रकाशकत्वमिति अनुद्भतरूपस्यापि चक्षपःचत् । न ।प्रदीपादिप्रकाशसहितानां ताप्रदीमानिसहकारेणार्थ- पपत्तेः । अत एव येपालदृष्टसादादुद्भूतप्रकाशकत्वमिति भूष
क रूपा नायना रश्मय उत्पन्नास्तेषां बाह्यप्रकाशखण्डनम् । निरपेक्षा एवार्थ प्रकाशयन्ति यथा नञ्चराणाम्।तथा चकेपचिन्नतश्वराणां नायनारायः प्रत्यक्षेणैव दृश्यन्ते'
इति । तदपि न कमनीयम् । कुम्भादेरप्यनुतभासुररूपपरिकल्पनया १० प्रदीपादिसहकृतस्य प्रकाशकत्वोपपत्तेः । तस्वातैजसत्वेन भासुररूपमेव
नास्तीति कुतस्तत्र तस्यामुद्धृतत्वकल्पनोपपत्तिमतीति चेत् । ननु चक्षुषोऽपि कुतस्तैजसत्वसिद्धिः । रूपादिपु नियमेनेत्यादिहेतोरेवेति चेत् । तत एवान्यस्यापि सास्तु । अत्रा हेतुरसिद्ध इति चेत् । लोचनेऽपि कथं सिद्धः । प्रदीपादिसहकृतस्य प्रकाशकत्वोपलव्धेरिति चेत् । तदन्यत्रापि न नाम नास्ति । ___ अथ पैदशादिचक्षुरालोकासहकृतमपि प्रकाशकमुपलव्यं नत्वेवं कुम्भादिरिति चेत् । तत्किमयमाशयस्ते बदालोकसहकृतमेव प्रकाशक तन्न तैजसमिति । ताई नरनारीनयनानां ताशमतैजसत्वनसक्तिः ।
यदप्यवाचि केयाश्चिन्नक्तञ्चराणां नायना रश्मयः प्रत्यक्षेण दृश्यन्त २० इति । तदपि यदि परममांसचक्षुषामपेक्षया प्रोक्तम् । अस्मदादिभि
स्तत्र रश्मीनामप्रतिपत्तेः । वृपदंशदृशोः प्रतीयन्त एवेति चेत् । न । तद्वोलकप्रदेशविशेष एव हि तथा प्रतिभासते नतु रश्मयः कचित् । यदि तु ते तत्र स्युः तदा प्रैदीपादिवत्तेऽपि प्रसरन्तो दृश्येरन् । न च यमर्थ निशि निशाचरः पश्यति स तल्लोचनरुचिनिचधविच्छरितो दीप
१ च ' इति प. पुस्तके पाठः । २ वृषदंश:-मार्जरः । ३ ' दीपादिवत्' इति प. पुस्तके पाठः । ४ 'प्रदीप' इति प. भ. पुस्तकयोः पाठः ।
"Aho Shrut Gyanam"