________________
प्रमाणनयतत्त्वालोकालङ्कारः परि. २ सू. ३ देशप्रतीतिरिति चेत् । किं तदनुमानम् । शब्दविशिष्टतेति चेत् ना स्वस्थानस्थस्य शब्दस्य ग्रहणे दूरनिकटवर्तिप्रमातन्प्रति विशेषाभावात् । येषां तु शब्दस्यागतम्य ग्रहणं तेषां तस्य मन्दमन्दतरादिशब्दपर्यायपरम्परोत्पत्या युक्तं विशिष्टत्वं ततोऽपि देशानुमानमिति ।
तस्मादेवं प्राप्यकारि प्रसिद्धं श्रोत्रं प्रोक्तन्यायतः स्पष्टमेव ।। दृष्टान्तत्वं युक्तमेतस्य तस्माद्वैधम्र्येण व्याहृते वाक्प्रयोगे! ३२४ ।। भाट्टस्तु समाचष्टे । प्रियं नः प्राप्यकारित्वप्रसाधनं श्रोत्रे, यत्युनरशब्दागमनमसहमानभा नेनागतस्य शब्दस्य श्रवणं स पायसदाने पिच पूर्वपक्षस्य उद्भाव्य मन्दकन्दलक्षोदक्षेपः । विशालशिलासंघातघटित
खण्डनम् । भित्तिभागान्तरितस्य शब्दस्यागमनासम्भवेनाश्रवणप्रसङ्गात् । तदस्य श्रोत्रियस्यानुवेलजलसम्पर्क प्रकटयति । एवंविधस्य गन्धस्याप्यनाघ्राणप्रसङ्गात् । अथ सूक्ष्माः कतिपयेऽपि गन्धपरमाणवः कुडयादिकं भित्त्वा घ्राणेन सम्बद्धास्तेन गृह्यन्ते । तर्हि
तथाविधा एव शब्दपरमाणवोऽपि श्रोत्रेण गृह्यताम् । न च तत्परमा१५ णवोऽसिद्धाः । पौद्गलिकत्वेन तस्य तत्सिद्धेः । न च पौद्गलिकत्वमप्य
सिद्धम् । पुद्गलपरिणामः शब्दो बाह्येन्द्रियगोचरत्वाद्गन्धवदित्यतस्तत्सिद्धेः । यत्तूच्यते जयन्तेन, 'वर्णस्यावयवाः सन्ति सूक्ष्माः केच न
___पुद्गलाः ॥ तैर्वर्णावयवा नाम जन्यन्ते पश्य मानजयन्तमतस्य कोतुकम् ॥१॥ तेषामदृश्यमानानां कीहक्च
खण्डनम् । रचनाक्रमः ॥ केन तत्सन्निवेशेन कः शब्द उपजायते ॥ २॥ लघवोऽवयवाश्चैते निबद्धाश्च न केनचित् ।। न पीनकठिनं कर्तुं येनावयविनं क्षमाः ॥ ३ ॥ कृतश्च गच्छन्स कथं
न विक्षिप्येत मारुतैः । दलशो वा न भज्येत वृक्षाद्यभिहतः २५ कथम् ।। ४॥ प्रयाणकावधिः कश्च गच्छतोऽस्य तपस्विनः ॥
१ न्या. मं. पृ. २१५ पं. २५.
शब्दस्य द्विालस्त्वमसह
२०
"Aho Shrut Gyanam"