________________
प्रश्नोत्तर तृतीय
२३ श्रीउत्तराध्ययन पाठना ए अर्थ छइ-जइ कोइ कार्य व्यग्रतानइ मेलि पर्वदिवसइ दीहनउ पोसह न कराणउ हवइ तउ पर्व दिननी रातिई पोसह करइ, परं ते पर्वनी रात्रि पोसह पखइ न गमाडइ, एतलइ जिमीनइ पोसह न काउ, विमासिज्यो । श्री उत्तराध्ययनवृत्तौ यथा-"पोषणं-पोषः, स च धर्मस्य, तं धत्ते इति पौषधः, आहारपौषधादिस्तं 'दुहनो पक्खंति द्वयोरपि सितेतररूपयोः पक्षयोश्चतुर्दशीपौर्णिमाऽमा(वा)स्यादितिथिषु 'एगराय'ति अपेर्गन्यमानत्वाद् एक रात्रमपि उपलक्षणत्वाच्चैकदिनमपि न हापयति' न हानि प्रापयति, गत्रिग्रहणं दिवा व्याकुलतया कर्तुमशक्नुवन् रात्रावपि पौषधं कुर्यात् इत्यादि ध्येयम् ।" वली इम सदहतां सवारि जिमीनइ कोई एक पोसह करइ, त्रीजइ पहरि वली पोसहमाहि जिमइ, एहवा पोसह करतां किम लोकमांहि शोभा पामीयइ ? जेहभणी ऋषिमती जिम्यां पछी पोसह करिवउ मानइ अनइ पोसह करीनइ पुणि जिमवउ मानइ छइ ते भणी विचारिवउ ३ ।
ભાષા–મ્યા પછી રાત્રિને પિસહવત ન થાય, કારણ કે અગ્યારમાં વ્રતનું નામ શાસ્ત્રમાં “પૌષપવાસ' છે. તે ઉપવાસ આઠ પહેર સુધી ત્રિવિધ કે ચતુર્વિધ આહારના ત્યાગે થાય, ૪ તે જમ્યા પછી રાત્રિને પિસહ કેમ થાય? કારણકે જમ્યાં પછી ઉપવાસ ન પચખાય, વળી જમ્યા પછી પણ પસહ તે હેત તે શતકાદિ શ્રાવકોએ
* જુઓ પ્રશ્નોત્તર ૧ ની ફટનેટ પહેલી. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com