________________
२१४
प्रश्नोत्तर चत्वारिंशत् शतक तत्रार्थे–संस्कृत भाषा यइ 'भगवन्' थाइ, प्राकृत भाषायइ 'भयवं' इम थाइ, परं 'भगवान्' ए शब्द बिहुँ प्रकारे विरुद्ध छइ, तथा च्यारि खमासमण देतां पहिली खमासमणइ 'भगवन वांटुं' एह खमासम्णमांहिं 'भगवन्' शब्दई तुम्हे स्युं भावउ छउ ? આદિને નહીં, પણ આચાર્યાદિ ગુરૂઓને વંદન કરવાનું કહે છે, જુઓ -
"देवानवन्दित्वा चतुरादिक्षमाश्रमणैः श्रीगुरून्वन्दते, लोकेऽपि हि राज्ञः प्रधानादीनां च बहुमानादिना स्वसमीहिन कार्यसिद्धिर्भवति, अत्र गजस्थानीयाः श्रीतीर्थकराः, प्रधानादिस्थानीयाः श्रीआचार्यादय इति" ( प्रति हेतु० पाना 3, पासपुर ८५२। म नी प्रति )
"स्तवभमनान्तरं च 'वरकन.'त्यादि पठित्वा चतुर्भि: क्षमाश्रमणैः श्रीगुर्वादीन्वन्दते ।” (प्रति० तु. पाना ८, ९५२।३१ प्रति) ___"तदनु चतुरादिक्षमाश्रमणेः श्रीगुर्वादीन्वन्दित्वा क्षमाश्रमणपूर्व राइय पडिक्कमणइ ठाऊं ? इत्यादि भणित्वा भूनिहितशिराः 'सव्वस्म वि राइय' इत्यादिसूत्रं सकलरात्रिकातिचार बीजभूतंभणित्वा शक्रस्तवं पठति ।" (प्रति हेतु. पाना १०, ५२।प्रति)
આમાં મસ્તકભૂમિએ લગાવીને પડિકમણું ઠાવાનું કહ્યું છે, એથી આજના તપાઓ પડિકમણું કાવતાં જે હાથ થાપી મસ્તક ઉંચું રાખે છે તે એમની શાસ્ત્ર વિરૂદ્ધ કુપ્રવૃત્તિ છે
'ततश्चतुर्भिः क्षमाश्रमणैः श्रीगुर्वादीन्वन्दते ।"(प्र.ह.पा. म.)
“ભગવન્’ શબ્દ પૂજ્યાર્થક છે પરંતુ વિશેષ્ય નહીં પણ વિશેષણ છે. એટલે ભગવાન આચાર્યવાંદુ-ભગવતૂ ઉપાધ્યાય વાંદુ' આ રીતે
બેલાય તે ઘટત કહેવાય. પરંતુ એકલા “ભગવનૂવાંદુ” કહેવું ઘટતું નથી. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com