Book Title: Prashnottar Chatvarinshat Shatak
Author(s): Buddhisagar
Publisher: Paydhuni Mahavir Jain Mandir Trust Fund

View full book text
Previous | Next

Page 430
________________ प्रश्नोनर एकसोचालीसमो પણ લેકેને કહેલ “તપાએ નામ સ્વકૃત ગ્રંથમાં નથી લખ્યું, ત્યાર भुवनप्रसिद्ध-श्चारित्रपात्रमखिलश्रुतपारमाप्तः । गाम्भीर्यमुख्यगुणरत्नमहासमुद्रः, 'श्रीदेवभद्र'गणिमिश्रसुनामधेयः ॥७॥ तत्पादाम्बुजरोलम्बा, निरालम्बा वपुष्यपि । अभूवन भूरिभावान्याः, श्रीजगच्चन्द्रसूरयः ॥८॥ देवेन्द्रसूरिसंज्ञ-स्तेषामाद्यो बभूव शिष्यलवः । श्रीविजयचन्द्रसूरि-स्तथा द्वितीयो गुणस्त्वाद्यः ॥९॥ चक्रे भव्यावबोधाय, सम्प्रदायात्तथाऽऽगमात् । सच्छाद्धदिनकृत्यस्य, वृत्तिदेवेन्द्रसूरिभिः ॥१॥" ( श्राइदिनत्य 11) ___क्रमशश्चैत्रावालक-गच्छे कविराजराजिनभसीव । श्रीभुवनचन्द्रसूरि-गुरुरुदियाय प्रवरतेजाः ॥४॥ तस्य विनेयः प्रशमैकमिन्दरं देवभद्रगणिपूज्यः । शुचिसमयकनकनिकषो, बभूव मुवि विदितभूरिगुणः ॥५॥ तत्पादपद्मभृङ्गा, निस्सङ्गाश्चङ्गतुङ्गसंवेगाः । संजनितशुद्धबोधा, जगति जगच्चन्द्रसूरिवराः ॥६॥ तेषामुभौ विनेयौ, श्रीमान् देवेन्द्रसूरिरित्याद्यः । श्रीविजयचन्द्रसूरि-द्वितीय कोऽद्वैतकीर्तिभरः ॥७॥ स्वान्ययोरुपकाराय, श्रीमद्देवेन्द्रसूरिणा । धर्मरत्नस्य टीकेयं, सुखबोधा विनिर्ममे ॥८॥" (धभरत्न प्र. 211) "चित्तावालयगच्छि-क्कमंडणं जयह मुवणचंदगुरू । तस्स विणेओ जाओ, गुणभवणं देवभहमुणी ॥७॥ तप्पयभत्ता जगचंद-मूरिणो तेसि दुगिण सीसा । सिरिदेविन्दमुणिन्दो, तहा विजयचन्दसूरिवरो ॥८॥ इय सुदरिसणाइ, कहा णाणतवचरणकारणं परमं । मूलकहाओ फुडत्या, लिहिया देविन्दसूरिहिं ॥९॥" (सुसायरिय) Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464